पृष्ठम्:महासिद्धान्तः.djvu/249

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ten a . 双电 r ry N इदानों लोकव्यवस्थामाह। च्यक्षाद्दक्षिणभागे भूर्लोकोऽयं भुवः सौम्ये । खगों मेरुर्गगनेऽप्युपर्युपरि संस्थिताश्चान्ये ॥४१॥ ब्रह्माच्युतगौरीशा मेरोः शिखरत्रये वसन्त्येते । तदधः शक्रप्रमुखा वसान्ति देवाः स्वकाष्ठासु ॥४२॥ स्पष्टार्थम्। 'भूलैंकाख्यो दक्षणे व्यक्षदेशात्' इत्यादिभास्करोक्कमतदनुरूपमेव ॥ ४१-४२ ॥ । इदानी चन्द्रलोकव्यवस्थामाह । । पितरः शशिनः पृष्ठे सिद्धा विद्याधरा घनाः क्रमशः । ' तुहिनमयूखस्याधा विचरन्त्येते स्वकाष्ट्रासु ॥४३॥ घनामेघाः। तुहिनमयूखस्य चन्द्रस्य। स्वकाष्ठामु स्वस्वभामेषु॥४३॥ इदानी भूवायुव्यवस्थामाह । कठयोजनानि भूपेभूवायुर्धमति सर्वकाष्ठासु । *तत्रवाम्बुदकामुकांनघांतपुरादयः सन्ति ॥४४॥ कठयोजननि द्वादशयोजनानि। कार्भुकमन्द्रधनुः । पुरं गन्धवैपुरम्। शर्ष स्पष्टार्थम्। ‘भूमवैहिद्वदशयोजनाने इत्यादिभास्करोक्तमेतदनुरूपमेव ॥४४॥ इदानी प्रवहव्यवस्थामाह । तदुपरि नियतः प्रवही वायुर्विचरात भमण्डलव्यापी+ । तेन भ्रमणं भानां तदुपरि तु महर्जनतपःसल्याः ॥ ४९ ॥ महजैनतपःसंत्या लोका भानां नक्षत्राणामुपरि सन्ति । शेषं स्पष्टार्थम् ॥ ४९ ॥ १९३

  • तत्राम्बुदैन्द्र इति वि. पुस्तके पाठ: । ‘ाँ भपजरव्यापी इति वि. पुस्तके पाठ: ।

R