पृष्ठम्:महासिद्धान्तः.djvu/248

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतिलके महासिद्धान्ते इदानी परिधेब्र्यासानयनमाह । खगुणा गज्या व्यासस्तत्र भलिप्ताः स्फुटः परिधिः | कुधकै गुणितं परिधिं तुनिनै विभजेत्फलं व्यासः ॥३७॥ खगुणा हिगुणा। गज्यात्रिज्या=३४३८। भलिताः = २१६०० । sa k x if ava Xar ns i xtr · ܓܡ अता व्यासः --E RY go o e o o too व्यासपरिधिसंबन्धज्ञानार्थ भास्करलीलावत्यां मट्टिप्पणी : विलोक्या ॥ ३७ ॥ - इदानी व्यासात् पारध्यानयनमाह । व्यासाद्धिलोमविधिना परिधिरिदं नाधिक सूत्रम् । परिराधघ्नो व्यासः स्यात् कन्दुकजालोपमं कुपृष्ठफलम् ॥३८॥ विलोमविधिना व्यासात् पारोिधभैवति । अतो व्यासतः परिधेज्ञानार्थे सूत्रं नाधिकं कर्त्तव्यम् । तद्यर्थमेवेत्यर्थः । अन्यत् स्पष्टम्॥३८॥ इदानी दिनव्यवस्थामाह । लङ्कायां रब्युदये दिनावसान हि सिद्धपुरे । यमकोष्ठ्यां दिवसार्धे रोमकनगरेऽर्धरात्रं स्यात् ॥३९॥ ‘लङ्कापुरेऽर्कस्य यदेोदयः स्यात् ? इत्यादिभास्करोत्तेन स्फुटम् ॥ ३९ । । इदानी दिग्ठयवस्थामाह । उदितो यत्रार्कः सा पूर्वास्तं याति पश्चेिमा तत्र । *सर्वत्र तद्विचिन्ल्यं दिक्सद्ध्यै ‘मेरुरुत्तरञ्चान् ॥४०॥ । स्पष्टम्।।' यंत्रेोदितोऽर्कः किल तत्र पूर्वा? इत्यादिभास्करोत्तमेतदनुरूपमेव ॥ ४० ॥ `* सर्वत्रैतच्चिन्ल्यम् इति वि. पुस्तके पाठः ।। *j° मेरुरुक्तरतः इति वि' पस्तके पाठः ।