एतत् पृष्ठम् परिष्कृतम् अस्ति
14. छायापरिलेखविधिः [छायावृत्ते भुजकोटयग्रादयः] प्राग्वन्नृतलाग्रैकयं वियुतिश्च भुजः प्रभाहतो भक्तः ॥ निजदृग्ज्ययाऽङ्गुलैस्स्यात्तदक्षामायुतिविवराद्धि भाग्रा ॥ १ ॥ अग्राड्गुलिका चैषा भावृत्तेऽक्षप्रभा नृतलसंज्ञा ॥ उदयास्तसूत्रमस्मिन् प्रसाधयेदङ्गुलैविधिवत् ॥ २ ॥ दृग्ज्याकृतेविशोध्यावग्राबाहृोः कृती पृथङ्मूले ।
आद्यमुदयास्तसूत्रं द्विगुणं कोटिर्भुजस्यान्यत् ॥ ३ ॥ उदयास्तसूत्रमग्रा [भु]जकोटी रवि[१२]गुणानि [नृ]हृतानि । अङ्गुलानि वा श्रुत्या हतानि विभजेत् त्रिभगुणेन ॥ ४ ॥
[छायाग्रभ्रमवृत्त-शङ्कुभ्रमवृत्तयोरालेखनम्] सलिलसमायामवनौ स्वेष्टाभाकर्कटाल्लिखेद् वृत्तम् । [याम्योत्तररेखायामथ स्वदिशि] दिनार्धभा केन्द्रात्। ५ । Text of Ms. A : [1] प्राग्वन्नृतलाग्रेक्यं वियुतिच्च लुजाः प्रभाहतौ भक्तः निजदृक्ष्पषांगुलैस्स्पातद्धाकृतिविवरादि समग्रा।
[2] अग्रांगुलिना चैवं । भावृत्तेदप्रभा नृतुलसंज्ञा
उदपास्तत्रसूमस्मिन्प्रसाधयेदंगुलैर्विधियत् ।
[3] दृग्ज्पाकृतिर्विधिशोथ्पावग्राछहृोः कृती पृथभूली
अद्यमुवयोसुसूत्रद्विगुणं कोटिर्भुजस्पान्पत् ।
[4] उदयास्तसूत्रमग्रा - जकोटी रविगुणानि हृतानि अंगुलायौ वा श्रृत्पा हतानि विभभौत्रिभगुणेन । [5] सलिलसमायामवनौ स्वेष्टाभा ककैठा लिश्चाहु दिनार्दभा केन्द्रात्।
Ms. B : 1c निजदून्ज्पषा° 3 d०भुजस्पात्पत्। 5 b कर्केठालिश्चाहु