श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १२

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ११ श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १३ →



भगवतो मोहिनीरूपं दृष्ट्वा महादेवस्य मोहः -


श्रीबादरायणिरुवाच -
(अनुष्टुप्)
वृषध्वजो निशम्येदं योषिद् रूपेण दानवान् ।
 मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ १ ॥
 वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः ।
 सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ २ ॥
 सभाजितो भगवता सादरं सोमया भवः ।
 सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम् ॥ ३ ॥
 श्रीमहादेव उवाच -
देवदेव जगद्व्यापिन् जगदीश जगन्मय ।
 सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ ४ ॥
 आद्यन्तौ अस्य यन्मध्यं इदं अन्यदहं बहिः ।
 यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्‍भवान् ॥ ५ ॥
 तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।
 विसृज्योभयतः संगं मुनयः समुपासते ॥ ६ ॥
 त्वं ब्रह्म पूर्णममृतं विगुणं विशोकं
     आनन्दमात्रमविकारमनन्यदन्यत् ।
 विश्वस्य हेतुरुदयस्थितिसंयमानां
     आत्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ ७ ॥
 एकस्त्वमेव सदसद् द्वयमद्वयं च
     स्वर्णं कृताकृतमिवेह न वस्तुभेदः ।
 अज्ञानतस्त्वयि जनैर्विहितो विकल्पो ।
     यस्माद् गुणव्यतिकरो निरुपाधिकस्य ॥ ८ ॥
 त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके
     एके परं सदसतोः पुरुषं परेशम् ।
 अन्येऽवयन्ति नवशक्तियुतं परं त्वां
     केचिन्महापुरुषमव्ययमात्मतन्त्रम् ॥ ९ ॥
 नाहं परायुरृषयो न मरीचिमुख्या
     जानन्ति यद्विरचितं खलु सत्त्वसर्गाः ।
 यन्मायया मुषितचेतस ईश दैत्य
     मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ १० ॥
 स त्वं समीहितमदः स्थितिजन्मनाशं
     भूतेहितं च जगतो भवबन्धमोक्षौ ।
 वायुर्यथा विशति खं च चराचराख्यं
     सर्वं तदात्मकतयावगमोऽवरुन्त्से ॥ ११ ॥
(अनुष्टुप्)
अवतारा मया दृष्टा रममाणस्य ते गुणैः ।
 सोऽहं तद् द्रष्टुमिच्छामि यत्ते योषिद् वपुर्धृतम् ॥ १२ ॥
 येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।
 तद् दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ १३ ॥
 श्रीशुक उवाच -
एवं अभ्यर्थितो विष्णुः भगवान् शूलपाणिना ।
 प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत ॥ १४ ॥
 श्रीभगवानुवाच -
कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः ।
 पश्यता सुरकार्याणि गते पीयूषभाजने ॥ १५ ॥
 तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।
 कामिनां बहु मन्तव्यं संकल्पप्रभवोदयम् ॥ १६ ॥
 श्रीशुक उवाच -
इति ब्रुवाणो भगवान् तत्रैवान्तरधीयत ।
 सर्वतश्चारयन् चक्षुः भव आस्ते सहोमया ॥ १७ ॥
 ततो ददर्शोपवने वरस्त्रियं
     विचित्रपुष्पारुणपल्लवद्रुमे ।
 विक्रीडतीं कन्दुकलीलया लसद्
     दुकूलपर्यस्तनितम्बमेखलाम् ॥ १८ ॥
 आवर्तनोद्वर्तनकम्पितस्तन
     प्रकृष्टहारोरुभरैः पदे पदे ।
 प्रभज्यमानामिव मध्यतश्चलउ
     पदप्रवालं नयतीं ततस्ततः ॥ १९ ॥
 दिक्षु भ्रमत्कन्दुकचापलैर्भृशं
     प्रोद्विग्नतारायतलोललोचनाम् ।
 स्वकर्णविभ्राजितकुण्डलोल्लसत्
     कपोलनीलालकमण्डिताननाम् ॥ २० ॥
 श्लथद् दुकूलं कबरीं च विच्युतां
     सन्नह्यतीं वामकरेण वल्गुना ।
 विनिघ्नतीमन्यकरेण कन्दुकं
     विमोहयन्तीं जगदात्ममायया ॥ २१ ॥
 तां वीक्ष्य देव इति कन्दुकलीलयेषद्
     व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः ।
 स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा
     नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ २२ ॥
 तस्याः कराग्रात्स तु कन्दुको यदा
     गतो विदूरं तमनुव्रजत्स्त्रियाः ।
 वासः ससूत्रं लघु मारुतोऽहरद्
     भवस्य देवस्य किलानुपश्यतः ॥ २३ ॥
(अनुष्टुप्)
एवं तां रुचिरापाङ्‌गीं दर्शनीयां मनोरमाम् ।
 दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ २४ ॥
 तयापहृतविज्ञानः तत्कृतस्मरविह्वलः ।
 भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ २५ ॥
 सा तं आयान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।
 निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ २६ ॥
 तां अन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः ।
 कामस्य च वशं नीतः करेणुमिव यूथपः ॥ २७ ॥
 सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।
 केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ २८ ॥
 सोपगूढा भगवता करिणा करिणी यथा ।
 इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ २९ ॥
 आत्मानं मोचयित्वाङ्‌ग सुरर्षभभुजान्तरात् ।
 प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता ॥ ३० ॥
 तस्यासौ पदवीं रुद्रो विष्णोरद्‍भुतकर्मणः ।
 प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ ३१ ॥
 तस्यानुधावतो रेतः चस्कन्दामोघरेतसः ।
 शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ ३२ ॥
 यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः ।
 तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते ॥ ३३ ॥
 सरित्सरःसु शैलेषु वनेषु उपवनेषु च ।
 यत्र क्व चासन् ऋषयः तत्र सन्निहितो हरः ॥ ३४ ॥
 स्कन्ने रेतसि सोऽपश्यत् आत्मानं देवमायया ।
 जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ ३५ ॥
 अथ अवगतमाहात्म्य आत्मनो जगदात्मनः ।
 अपरिज्ञेयवीर्यस्य न मेने तदु हाद्‍भुतम् ॥ ३६ ॥
 तमविक्लवमव्रीडं आलक्ष्य मधुसूदनः ।
 उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥ ३७ ॥
 श्रीभगवानुवाच -
दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठां आत्मना स्थितः ।
 यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्‌ग मायया ॥ ३८ ॥
 को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् ।
 तान् तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ ३९ ॥
 सेयं गुणमयी माया न त्वां अभिभविष्यति ।
 मया समेता कालेन कालरूपेण भागशः ॥ ४० ॥
 श्रीशुक उवाच -
एवं भगवता राजन् श्रीवत्सांकेन सत्कृतः ।
 आमंत्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ ४१ ॥
 आत्मांशभूतां तां मायां भवानीं भगवान् भवः ।
 शंसतां ऋषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ ४२ ॥
 अयि व्यपश्यस्त्वमजस्य मायां
     परस्य पुंसः परदेवतायाः ।
 अहं कलानां ऋषभो विमुह्ये
     ययावशोऽन्ये किमुतास्वतंत्राः ॥ ४३ ॥
 यं मां अपृच्छस्त्वमुपेत्य योगात्
     समासहस्रान्त उपारतं वै ।
 स एष साक्षात्पुरुषः पुराणो
     न यत्र कालो विशते न वेदः ॥ ४४ ॥
 श्रीशुक उवाच -
इति तेऽभिहितस्तात विक्रमः शारंगधन्वनः ।
 सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ ४५ ॥
 एतन्मुहुः कीर्तयतोऽनुश्रृण्वतो
     न रिष्यते जातु समुद्यमः क्वचित् ।
 यदुत्तमश्लोकगुणानुवर्णनं
     समस्तसंसारपरिश्रमापहम् ॥ ४६ ॥
 असद् अविषयमङ्‌घ्रिं भावगम्यं प्रपन्नान्
     अमृतममरवर्यानाशयत् सिन्धुमथ्यम् ।
 कपटयुवतिवेषो मोहयन् यः सुरारीन्
     तमहमुपसृतानां कामपूरं नतोऽस्मि ॥ ४७ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे शंकरमोहनं द्वादशोध्याऽयः ॥ १२ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥