श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ११

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १० श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः ११
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०८/अध्यायः १२ →


बलेः पराजयः, दैत्यानां विनाशः,
नारदोक्त्या युद्धसमाप्तिः, शुक्रद्वारा बलेः संजीवनं च -

श्रीशुक उवाच -
अथो सुराः प्रत्युपलब्धचेतसः
     परस्य पुंसः परयानुकंपया ।
 जघ्नुर्भृशं शक्रसमीरणादयः
     तान् तान् रणे यैरभिसंहताः पुरा ॥ १ ॥
(अनुष्टुप्)
वैरोचनाय संरब्धो भगवान् पाकशासनः ।
 उदयच्छद् यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥ २ ॥
 वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् ।
 मनस्विनं सुसंपन्नं विचरन्तं महामृधे ॥ ३ ॥
 नटवन्मूढ मायाभिः मायेशान्नो जिगीषसि ।
 जित्वा बालान्निबद्धाक्षान् नटो हरति तद्धनम् ॥ ४ ॥
 आरुरुक्षन्ति मायाभिः उत्सिसृप्सन्ति ये दिवम् ।
 तान्दस्यून् विधुनोम्यज्ञान् पूर्वस्माच्च पदादधः ॥ ५ ॥
 सोऽहं दुर्मायिनस्तेऽद्य वज्रेण शतपर्वणा ।
 शिरो हरिष्ये मन्दात्मन् घटस्व ज्ञातिभिः सह ॥ ६ ॥
 श्रीबलिरुवाच ।
 संग्रामे वर्तमानानां कालचोदितकर्मणाम् ।
 कीर्तिर्जयोऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥ ७ ॥
 तदिदं कालरशनं जनाः पश्यन्ति सूरयः ।
 न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥ ८ ॥
 न वयं मन्यमानानां आत्मानं तत्र साधनम् ।
 गिरो वः साधुशोच्यानां गृह्णीमो मर्मताडनाः ॥ ९ ॥
 श्रीशुक उवाच -
इत्याक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः ।
 आकर्णपूर्णैरहनग् आक्षेपैराह तं पुनः ॥ १० ॥
 एवं निराकृतो देवो वैरिणा तथ्यवादिना ।
 नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः ॥ ११ ॥
 प्राहरत् कुलिशं तस्मा अमोघं परमर्दनः ।
 सयानो न्यपतद् भूमौ छिन्नपक्ष इवाचलः ॥ १२ ॥
 सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् ।
 अभ्ययात् सौहृदं सख्युः हतस्यापि समाचरन् ॥ १३ ॥
 स सिंहवाह आसाद्य गदां उद्यम्य रंहसा ।
 जत्रावताडयत् शक्रं गजं च सुमहाबलः ॥ १४ ॥
 गदाप्रहारव्यथितो भृशं विह्वलितो गजः ।
 जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ १५ ॥
 ततो रथो मातलिना हरिभिर्दशशतैर्वृतः ।
 आनीतो द्विपमुत्सृज्य रथं आरुरुहे विभुः ॥ १६ ॥
 तस्य तत्पूजयन् कर्म यन्तुर्दानवसत्तमः ।
 शूलेन ज्वलता तं तु स्मयमानोऽहनन्मृधे ॥ १७ ॥
 सेहे रुजं सुदुर्मर्षां सत्त्वमालंब्य मातलिः ।
 इन्द्रो जम्भस्य संक्रुद्धो वज्रेणापाहरच्छिरः ॥ १८ ॥
 जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः ।
 नमुचिश्च बलः पाकः तत्रापेतुस्त्वरान्विताः ॥ १९ ॥
 वचोभिः परुषैः इन्द्र मर्दयन्तोऽस्य मर्मसु ।
 शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ २० ॥
 हरीन् दशशतान्याजौ हर्यश्वस्य बलः शरैः ।
 तावद्‌भुः अर्दयामास युगपत् लघुहस्तवान् ॥ २१ ॥
 शताभ्यां मातलिं पाको रथं सावयवं पृथक् ।
 सकृत्सन्धानमोक्षेण तदद्‍भुतं अभूद् रणे ॥ २२ ॥
 नमुचिः पञ्चदशभिः स्वर्णपुंखैर्महेषुभिः ।
 आहत्य व्यनदत्संख्ये सतोय इव तोयदः ॥ २३ ॥
 सर्वतः शरकूटेन शक्रं सरथसारथिम् ।
 छादयामासुरसुराः प्रावृट्सूर्यमिवांबुदाः ॥ २४ ॥
 अलक्षयन्तस्तमतीव विह्वला
     विचुक्रुशुर्देवगणाः सहानुगाः ।
 अनायकाः शत्रुबलेन निर्जिता
     वणिक्पथा भिन्ननवो यथार्णवे ॥ २५ ॥
 ततस्तुराषाडिषुबद्धपञ्जराद्
     विनिर्गतः साश्वरथध्वजाग्रणीः ।
 बभौ दिशः खं पृथिवीं च रोचयन्
     स्वतेजसा सूर्य इव क्षपात्यये ॥ २६ ॥
(अनुष्टुप्)
निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे ।
 उदयच्छद् रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥ २७ ॥
 स तेनैवाष्टधारेण शिरसी बलपाकयोः ।
 ज्ञातीनां पश्यतां राजन् जहार जनयन्भयम् ॥ २८ ॥
 नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः ।
 जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ २९ ॥
 अश्मसारमयं शूलं घण्टावद् हेमभूषणम् ।
 प्रगृह्याभ्यद्रवत् क्रुद्धो हतोऽसीति वितर्जयन् ।
 प्राहिणोद् देवराजाय निनदन् मृगराडिव ॥ ३० ॥
 तदापतद् गगनतले महाजवं
     विचिच्छिदे हरिरिषुभिः सहस्रधा ।
 तं आहनन् नृप कुलिशेन कन्धरे
     रुषान्वितस्त्रिदशपतिः शिरो हरन् ॥ ३१ ॥
 न तस्य हि त्वचमपि वज्र ऊर्जितो
     बिभेद यः सुरपतिनौजसेरितः ।
 तदद्‍भुतं परमतिवीर्यवृत्रभित्
     तिरस्कृतो नमुचिशिरोधरत्वचा ॥ ३२ ॥
(अनुष्टुप्)
तस्माद् इन्द्रोऽबिभेच्छत्रोः वज्रः प्रतिहतो यतः ।
 किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ ३३ ॥
 येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये ।
 कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥ ३४ ॥
 तपःसारमयं त्वाष्ट्रं वृत्रो येन विपाटितः ।
 अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ॥ ३५ ॥
 सोऽयं प्रतिहतो वज्रो मया मुक्तोऽसुरेऽल्पके ।
 नाहं तदाददे दण्डं ब्रह्मतेजोऽप्यकारणम् ॥ ३६ ॥
 इति शक्रं विषीदन्तं आह वाक् अशरीरिणी ।
 नायं शुष्कैरथो नार्द्रैः वधमर्हति दानवः ॥ ३७ ॥
 मयास्मै यद् वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः ।
 अतोऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ॥ ३८ ॥
 तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः ।
 ध्यायन् प्गेनमथापश्यद् उपायं उभयात्मकम् ॥ ३९ ॥
 न शुष्केण न चार्द्रेण जहार नमुचेः शिरः ।
 तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् ॥ ४० ॥
 गन्धर्वमुख्यौ जगतुः विश्वावसुपरावसू ।
 देवदुन्दुभयो नेदुः नर्तक्यो ननृतुर्मुदा ॥ ४१ ॥
 अन्येऽप्येवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः ।
 सूदयामासुः अस्त्रौघैः मृगान् केसरिणो यथा ॥ ४२ ॥
 ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप ।
 वारयामास विबुधान् दृष्ट्वा दानवसंक्षयम् ॥ ४३ ॥
 श्रीनारद उवाच -
भवद्‌भिः अमृतं प्राप्तं नारायणभुजाश्रयैः ।
 श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥ ४४ ॥
 श्रीशुक उवाच -
संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः ।
 उपगीयमानानुचरैः ययुः सर्वे त्रिविष्टपम् ॥ ४५ ॥
 येऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते ।
 बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥ ४६ ॥
 तत्राविनष्टावयवान् विद्यमानशिरोधरान् ।
 उशना जीवयामास संजीवन्या स्वविद्यया ॥ ४७ ॥
 बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः ।
 पराजितोऽपि नाखिद्यल्त् लोकतत्त्वविचक्षणः ॥ ४८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
अष्टमस्कन्धे देवासुरसंग्रामे एकादशोऽध्याऽयः ॥ ११ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥