भविष्यपुराणम् /पर्व २ (मध्यमपर्व)/भागः १/अध्यायः १९

विकिस्रोतः तः

स्रुवदर्वीनिर्णयवर्णनम्

।। सूत उवाच ।। ।।
श्रीपर्णी शिंशपा क्षीरी बिल्वः खदिर एव च ।।
स्रुवे प्रशस्तास्तरवः सिद्धिदा यागकर्मणि ।। १ ।।
प्रतिष्ठायां प्रशस्तास्तु धात्रीखदिरकेशराः ।।
संस्कारे शशिभिन्नौ च धात्री धात्रा विनिर्मिता ।। २ ।।
संप्राशे यः स्रुवः प्रोक्तः संस्कारे यज्ञसाधने ।।
प्रतिष्ठायां तु कथितास्त दन्ये शास्त्रवेदिभिः ।। ३ ।।
स्रुवं स्रुचमथो वक्ष्ये यदधीनश्च जायते ।।
यज्ञे न सर्वकं धार्यमक्षरेण च व्यत्ययः ।। ४ ।।
तस्यादौ च स्रुवं वक्ष्ये यच्च मानं यदास्पदम् ।।
काष्ठं गृहीत्वा बिल्वस्य रिक्तादितिथिवर्जिते ।। ५ ।।
समुपोष्य च रचयेदामिषाणि न च स्मरेत् ।।
वर्जयेद्ग्राम्यधर्मं च निर्माणे स्रुक्स्रुवस्य वै ।। ६ ।।
काष्ठं गृहीत्वा विभजेद्भागांस्त्रिंशत्तथा पुनः ।।
विंशत्यंगुलमानं तु कुंडवेदिसमोदरम्।। ७।।
कटाहाकारनिम्नं च स्रुवं कुर्याद्विचक्षणः ।।
धात्रीफलसमाकारं स्वधानिम्नं सुशोभनम् ।। ८ ।।
वेदीं शूर्पाकृतिं कुर्यात्कुंडानि परिकल्पयेत् ।।
हंसवत्त्रिगुणा वापि हस्तेनाऽनुमुखं लिखेत् ।। ९ ।।
स्रुवं चतुर्विंशतिभिर्भागैश्च रचयेद्ध्रुवम् ।।
द्वित्रिंशं स्यात्कुंडमानमदैवे तस्य कीर्तितम् ।। 2.1.19.१० ।।
चतुर्भिरंगैरानाहं कर्षाद्यग्रं ततः स्रुवम् ।।
अंगद्वयेन विलिखेत्पंके मृगमदाकृतिम् ।।११।।
दंडमूलाश्रये दंडी भवेत्कंकणभूषितः ।।
सौवर्णस्य च ताम्रस्य कार्या दर्वी प्रमाणतः ।।१२।।
श्रैवर्णिकोद्भवं यच्च इंदुवृक्षसमुद्भवम्।।
क्षीरवृक्षसमुद्भूतं द्वादशांगुलसंमितम्।।१३।।
द्वयंगुलं मंडलं तस्य दर्वी सा यज्ञसाधने।।
चत्वारिंशत्तोलिकाभिरिति ताम्रमयस्य च।।१४।।
पंचांगुलं मंडलं च अष्टहस्तं च दंडकम्।।
अन्नादिपायसविधौ दर्वी यज्ञस्य साधने।।१५।।
दशतोलकमानेन सा च दर्वी उदाहृता ।।
आज्यसंशोधनार्थं तु सा तु ताम्रमयस्य च ।। १६ ।।
षोडशांगुलमानेन सर्वाभावे च पैप्पलीम् ।।
आज्य स्थालीं घृतमयीं मृन्मयीं च समाश्रयेत् ।। १७ ।।
अथ ताम्रमयी कार्या न च तां तत्र योजयेत् ।। १८ ।।
इति श्रीभविष्ये महापुराणे मध्यम पर्वणि प्रथमभागे स्रुवदर्वीनिर्णयो नामैकोनविंशोऽध्यायः ।। १९ ।।