श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १३ श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०७/अध्यायः १५ →



देशाकालादि विशेषेण गृहस्थधर्मनिरूपणम् -


युधिष्ठिर उवाच -
गृहस्थ एतां पदवीं विधिना येन चाञ्जसा ।
 याति देवऋषे ब्रूहि मादृशो गृहमूढधीः ॥ १ ॥
 श्रीनारद उवाच -
गृहेष्ववस्थितो राजन् क्रियाः कुर्वन्यथोचिताः ।
 वासुदेवार्पणं साक्षाद् उपासीत महामुनीन् ॥ २ ॥
 श्रृण्वन्भगवतोऽभीक्ष्णं अवतारकथामृतम् ।
 श्रद्दधानो यथाकालं उपशान्तजनावृतः ॥ ३ ॥
 सत्सङ्‌गाच्छनकैः सङ्‌गं आत्मजायात्मजादिषु ।
 विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ ४ ॥
 यावद् अर्थमुपासीनो देहे गेहे च पण्डितः ।
 विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ ५ ॥
 ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदोऽपरे ।
 यद् वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ ६ ॥
 दिव्यं भौमं चान्तरीक्षं वित्तं अच्युतनिर्मितम् ।
 तत्सर्वं उपयुञ्जान एतत्कुर्यात् स्वतो बुधः ॥ ७ ॥
 यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।
 अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ ८ ॥
 मृगोष्ट्रखरमर्काखु सरीसृप्खगमक्षिकाः ।
 आत्मनः पुत्रवत्पश्येत् तैरेषामन्तरं कियत् ॥ ९ ॥
 त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि ।
 यथादेशं यथाकालं यावद् दैवोपपादितम् ॥ १० ॥
 आश्वाघान्तेऽवसायिभ्यः कामान् सविभजेद् यथा ।
 अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ ११ ॥
 जह्याद्यदर्थे स्वप्राणान् हन्याद्वा पितरं गुरुम् ।
 तस्यां स्वत्वं स्त्रियां जह्याद् यस्तेन ह्यजितो जितः ॥ १२ ॥
 कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् ।
 क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ १३ ॥
 सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद् वृत्तिमात्मनः ।
 शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ १४ ॥
 देवानृषीन् नृभूतानि पितॄनात्मानमन्वहम् ।
 स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ १५ ॥
 यर्ह्यात्मनोऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः ।
 वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ १६ ॥
 न ह्यग्निमुखतोऽयं वै भगवान् सर्वयज्ञभुक् ।
 इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ १७ ॥
 तस्माद् ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः ।
 तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणाननु ॥ १८ ॥
 कुर्याद् आपरपक्षीयं मासि प्रौष्ठपदे द्विजः ।
 श्राद्धं पित्रोर्यथावित्तं तद्‍बन्धूनां च वित्तवान् ॥ १९ ॥
 अयने विषुवे कुर्याद् व्यतीपाते दिनक्षये ।
 चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ २० ॥
 तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके ।
 चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ २१ ॥
 माघे च सितसप्तम्यां मघाराकासमागमे ।
 राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ २२ ॥
 द्वादश्यां अनुराधा स्यात् श्रवणस्तिस्र उत्तराः ।
 तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ॥ २३ ॥
 त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः ।
 कुर्यात् सर्वात्मनैतेषु श्रेयोऽमोघं तदायुषः ॥ २४ ॥
 एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् ।
 पितृदेवनृभूतेभ्यो यद् दत्तं तद्ध्यनश्वरम् ॥ २५ ॥
 संस्कारकालो जायाया अपत्यस्यात्मनस्तथा ।
 प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ २६ ॥
 अथ देशान् प्रवक्ष्यामि धर्मादिश्रेय आवहान् ।
 स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ २७ ॥
 बिम्बं भगवतो यत्र सर्वमेतच्चराचरम् ।
 यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ २८ ॥
 यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् ।
 यत्र गंगादयो नद्यः पुराणेषु च विश्रुताः ॥ २९ ॥
 सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत ।
 कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ ३० ॥
 नैमिषं फाल्गुनं सेतुः प्रभासोऽथ कुशस्थली ।
 वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ ३१ ॥
 नारायणाश्रमो नन्दा सीतारामाश्रमादयः ।
 सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ ३२ ॥
 एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये ।
 एतान्देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः ।
 धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ ३३ ॥
 पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः ।
 हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ ३४ ॥
 देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु ।
 राजन् यद् अग्रपूजायां मतः पात्रतयाच्युतः ॥ ३५ ॥
 जीवराशिभिराकीर्ण अण्डकोशाङ्‌घ्रिपो महान् ।
 तन्मूलत्वाद् अच्युतेज्या सर्वजीवात्मतर्पणम् ॥ ३६ ॥
 पुराण्यनेन सृष्टानि नृ तिर्यग् ऋषिदेवताः ।
 शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ ३७ ॥
 तेष्वेव भगवान् राजन् तारतम्येन वर्तते ।
 तस्मात् पात्रं हि पुरुषो यावानात्मा यथेयते ॥ ३८ ॥
 दृष्ट्वा तेषां मिथो नृणां अवज्ञानात्मतां नृप ।
 त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ ३९ ॥
 ततोऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया ।
 उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ ४० ॥
 पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः ।
 तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ ४१ ॥
 नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः ।
 पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ ४२ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
सप्तमस्कन्धे सदाचारनिर्णयो नाम चतुर्दशोऽध्यायः ॥ १४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥