श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १५

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १४ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १५
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १६ →



चित्रकेतवेऽङ्‌गिरोनारदयोरुपदेशः -


श्रीशुक उवाच -
ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् ।
 शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ १ ॥
 कोऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति ।
 त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ २ ॥
 यथा प्रयान्ति संयान्ति स्रोतोवेगेन वालुकाः ।
 संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ ३ ॥
 यथा धानासु वै धाना भवन्ति न भवन्ति च ।
 एवं भूतेषु भूतानि चोदितान् ईशमायया ॥ ४ ॥
 वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः ।
 जन्ममृत्योर्यथा पश्चात् प्राङ्‌नैवमधुनापि भोः ॥ ५ ॥
 भूतैर्भूतानि भूतेशः सृजत्यवति हन्त्यजः ।
 आत्मसृष्टैरस्वतन्त्रैः अनपेक्षोऽपि बालवत् ॥ ६ ॥
 देहेन देहिनो राजन् देहाद् देहोऽभिजायते ।
 बीजादेव यथा बीजं देह्यर्थ इव शाश्वतः ॥ ७ ॥
 देहदेहिविभागोऽयं अविवेककृतः पुरा ।
 जातिव्यक्तिविभागोऽयं यथा वस्तुनि कल्पितः ॥ ८ ॥
 श्रीशुक उवाच -
एवं आश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः ।
 विमृज्य पाणिना वक्त्रं आधिम्लानमभाषत ॥ ९ ॥
 श्रीराजोवाच -
कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् ।
 अवधूतेन वेषेण गूढौ इह समागतौ ॥ १० ॥
 चरन्ति ह्यवनौ कामं ब्राह्मणा भगवत्प्रियाः ।
 मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्‌गिनः ॥ ११ ॥
 कुमारो नारद ऋभुः अङ्‌गिरा देवलोऽसितः ।
 अपान्तरतमो व्यासो मार्कण्डेयोऽथ गौतमः ॥ १२ ॥
 वसिष्ठो भगवान् रामः कपिलो बादरायणिः ।
 दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथाऽऽरुणिः ॥ १३ ॥
 रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः ।
 ऋषिर्वेदशिरा बोध्यो मुनिः पञ्चशिखस्तथा ॥ १४ ॥
 हिरण्यनाभः कौसल्यः श्रुतदेव ऋतध्वजः ।
 एते परे च सिद्धेशाः चरन्ति ज्ञानहेतवः ॥ १५ ॥
 तस्माद् युवां ग्राम्यपशोः मम मूढधियः प्रभू ।
 अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ १६ ॥
 श्रीअङ्‌गिरा उवाच -
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्‌गिरा नृप ।
 एष ब्रह्मसुतः साक्षात् नारदो भगवान् ऋषिः ॥ १७ ॥
 इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे ।
 अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ १८ ॥
 अनुग्रहाय भवतः प्राप्तौ आवां इह प्रभो ।
 ब्रह्मण्यो भगवद्‍भक्तो नावसीदितुमर्हसि ॥ १९ ॥
 तदैव ते परं ज्ञानं ददामि गृहमागतः ।
 ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददावहम् ॥ २० ॥
 अधुना पुत्रिणां तापो भवतैवानुभूयते ।
 एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ २१ ॥
 शब्दादयश्च विषयाः चला राज्यविभूतयः ।
 मही राज्यं बलं कोशो भृत्यामात्याः सुहृज्जनाः ॥ २२ ॥
 सर्वेऽपि शूरसेनेमे शोकमोहभयार्तिदाः ।
 गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ २३ ॥
 दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः ।
 कर्मभिर्ध्यायतो नाना कर्माणि मनसोऽभवन् ॥ २४ ॥
 अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः ।
 देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ २५ ॥
 तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः ।
 द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ २६ ॥
 श्रीनारद उवाच -
एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम ।
 यां धारयन् सप्तरात्राद् द्रष्टा सङ्‌कर्षणं प्रभुम् ॥ २७ ॥
 यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे
     शर्वादयो भ्रममिमं द्वितयं विसृज्य ।
 सद्यस्तदीयमतुलानधिकं महित्वं
     प्रापुर्भवानपि परं न चिरादुपैति ॥ २८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे चित्रकेतुसान्त्वनं नाम पञ्चदशोऽध्या‍यः ॥ १५ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥