श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १२ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः १४ →



ब्रह्महत्याभयादिन्द्रस्य पलायनम्,
अश्वमेधयज्ञेन ब्रह्महत्यानिवारणं च -


श्रीशुक उवाच -
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद ।
 सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ १ ॥
 देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् ।
 प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ २ ॥
 श्रीराजोवाच -
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने ।
 येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ॥ ३ ॥
 श्रीशुक उवाच -
वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः ।
 तद्वधायार्थयन् इन्द्रं नैच्छद् भीतो बृहद्वधात् ॥ ४ ॥
 इन्द्र उवाच -
स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्‍भवम् ।
 विभक्तमनुगृह्णद्‌भिः वृत्रहत्यां क्व मार्ज्म्यहम् ॥ ५ ॥
 श्रीशुक उवाच -
ऋषयस्तदुपाकर्ण्य महेन्द्रं इदमब्रुवन् ।
 याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ ६ ॥
 हयमेधेन पुरुषं परमात्मानमीश्वरम् ।
 इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ ७ ॥
 ब्रह्महा पितृहा गोघ्नो मातृहाऽऽचार्यहाघवान् ।
 श्वादः पुल्कसको वापि शुद्ध्येरन्यस्य कीर्तनात् ॥ ८ ॥
 तमश्वमेधेन महामखेन
     श्रद्धान्वितोऽस्माभिरनुष्ठितेन ।
 हत्वापि सब्रह्मचराचरं त्वं
     न लिप्यसे किं खलनिग्रहेण ॥ ९ ॥
 श्रीशुक उवाच -
एवं सञ्चोदितो विप्रैः मरुत्वानहनद् रिपुम् ।
 ब्रह्महत्या हते तस्मिन् आससाद वृषाकपिम् ॥ १० ॥
 तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत् ।
 ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ॥ ११ ॥
 तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् ।
 जरया वेपमानाङ्‌गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ १२ ॥
 विकीर्य पलितान् केशान् तिष्ठ तिष्ठेति भाषिणीम् ।
 मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ १३ ॥
 नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते ।
 प्राग् उदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ १४ ॥
 स आवसत्पुष्करनालतन्तून्
     अलब्धभोगो यदिहाग्निदूतः ।
 वर्षाणि साहस्रमलक्षितोऽन्तः
     स चिन्तयन् ब्रह्मवधाद् विमोक्षम् ॥ १५ ॥
 तावत्त्रिणाकं नहुषः शशास
     विद्यातपोयोगबलानुभावः ।
 स सम्पदैश्वर्यमदान्धबुद्धिः
     नीतस्तिरश्चां गतिमिन्द्रपत्‍न्या ॥ १६ ॥
 ततो गतो ब्रह्मगिरोपहूत
     ऋतम्भरध्याननिवारिताघः ।
 पापस्तु दिग्देवतया हतौजान्
     त नाभ्यभूदवितं विष्णुपत्‍न्या ॥ १७ ॥
 तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत ।
 यथावद् दीक्षयां चक्रुः पुरुषाराधनेन ह ॥ १८ ॥
 अथेज्यमाने पुरुषे सर्वदेवमयात्मनि ।
 अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ १९ ॥
 स वै त्वाष्ट्रवधो भूयान् अपि पापचयो नृप ।
 नीतस्तेनैव शून्याय नीहार इव भानुना ॥ २० ॥
 स वाजिमेधेन यथोदितेन
     वितायमानेन मरीचिमिश्रैः ।
 इष्ट्वाधियज्ञं पुरुषं पुराणं
     इन्द्रो महानास विधूतपापः ॥ २१ ॥
 इदं महाख्यानमशेषपाप्मनां
     प्रक्षालनं तीर्थपदानुकीर्तनम् ।
 भक्त्युच्छ्रयं भक्तजनानुवर्णनं
     महेन्द्रमोक्षं विजयं मरुत्वतः ॥ २२ ॥
 पठेयुराख्यानमिदं सदा बुधाः
     श्रृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् ।
 धन्यं यशस्यं निखिलाघमोचनं
     रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ २३ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे इन्द्रविजयो नाम त्रयोदशोऽध्या‍यः ॥ १३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥