श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०२

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०१ श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०२
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०६/अध्यायः ०३ →


विष्णुदूतमुखेन भागवतधर्म नाममाहात्म्य निरूपणं,
याम्यपाशान् मुक्तस्य अजामिलस्य भगवद् आराधनया परधामगमनं च -


श्रीशुक उवाच -
एवं ते भगवद्दूता यमदूताभिभाषितम् ।
 उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ १ ॥
 श्रीविष्णुदूता ऊचुः -
अहो कष्टं धर्मदृशां अधर्मः स्पृशते सभाम् ।
 यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २ ॥
 प्रजानां पितरो ये च शास्तारः साधवः समाः ।
 यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३ ॥
 यद् यद् आचरति श्रेयान् इतरः तत् तदीहते ।
 स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४ ॥
 यस्याङ्‌के शिर आधाय लोकः स्वपिति निर्वृतः ।
 स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ ५ ॥
 स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् ।
 विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६ ॥
 अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि ।
 यद् व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ ७ ॥
 एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् ।
 यदा नारायणायेति जगाद चतुरक्षरम् ॥ ८ ॥
 स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः ।
 स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९ ॥
 सर्वेषां अप्यघवतां इदमेव सुनिष्कृतम् ।
 नामव्याहरणं विष्णोः यतस्तद् विषया मतिः ॥ १० ॥
 न निष्कृतैरुदितैर्ब्रह्मवादिभिः
     तथा विशुद्ध्यत्यघवान् व्रतादिभिः ।
 यथा हरेर्नामपदैरुदाहृतैः
     तदुत्तमश्लोक गुणोपलम्भकम् ॥ ११ ॥
 नैकान्तिकं तद्धि कृतेऽपि निष्कृते
     मनः पुनर्धावति चेदसत्पथे ।
 तत्कर्मनिर्हारमभीप्सतां हरेः
     गुणानुवादः खलु सत्त्वभावनः ॥ १२ ॥
 अथैनं मापनयत कृताशेषाघनिष्कृतम् ।
 यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ १३ ॥
 साङ्‌केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा ।
 वैकुण्ठनामग्रहणं अशेषाघहरं विदुः ॥ १४ ॥
 पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः ।
 हरिरित्यवशेनाह पुमान्नार्हति यातनाम् ॥ १५ ॥
 गुरूणां च लघूनां च गुरूणि च लघूनि च ।
 प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६ ॥
 तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः ।
 नाधर्मजं तद् हृदयं तदपीशाङ्‌घ्रिसेवया ॥ १७ ॥
 अज्ञानादथवा ज्ञानात् उत्तमश्लोकनाम यत् ।
 सङ्‌कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ १८ ॥
 यथागदं वीर्यतमं उपयुक्तं यदृच्छया ।
 अजानतोऽप्यात्मगुणं कुर्यान् मंत्रोऽप्युदाहृतः ॥ १९ ॥
 श्रीशुक उवाच -
ते एवं सुविनिर्णीय धर्मं भागवतं नृप ।
 तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २० ॥
 इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके ।
 यमराज्ञे यथा सर्वं आचचक्षुररिन्दम ॥ २१ ॥
 द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः ।
 ववन्दे शिरसा विष्णोः किङ्‌करान् दर्शनोत्सवः ॥ २२ ॥
 तं विवक्षुमभिप्रेत्य महापुरुषकिङ्‌कराः ।
 सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३ ॥
 अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः ।
 धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ २४ ॥
 भक्तिमान्भगवत्याशु माहात्म्यश्रवणाद्धरेः ।
 अनुतापो महानासीत्स्मरतोऽशुभमात्मनः ॥ २५ ॥
 अहो मे परमं कष्टं अभूद् अविजितात्मनः ।
 येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ २६ ॥
 धिङ्‌मां विगर्हितं सद्‌भिः दुष्कृतं कुलकज्जलम् ।
 हित्वा बालां सतीं योऽहं सुरापीमसतीमगाम् ॥ २७ ॥
 वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ ।
 अहो मयाधुना त्यक्तौ अकृतज्ञेन नीचवत् ॥ २८ ॥
 सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे ।
 धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ २९ ॥
 किमिदं स्वप्न आहो स्वित् साक्षाद् दृष्टमिहाद्‍भुतम् ।
 क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ ३० ॥
 अथ ते क्व गताः सिद्धाः चत्वारश्चारुदर्शनाः ।
 व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ ३१ ॥
 अथापि मे दुर्भगस्य विबुधोत्तमदर्शने ।
 भवितव्यं मङ्‌गलेन येनात्मा मे प्रसीदति ॥ ३२ ॥
 अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः ।
 वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३३ ॥
 क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः ।
 क्व च नारायणेत्येतद् भगवन्नाम मङ्‌गलम् ॥ ३४ ॥
 सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः ।
 यथा न भूय आत्मानं अन्धे तमसि मज्जये ॥ ३५ ॥
 विमुच्य तमिमं बन्धं अविद्या कामकर्मजम् ।
 सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् ॥ ३६ ॥
 मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया ।
 विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥ ३७ ॥
 ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् ।
 धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ ३८ ॥
 श्रीशुक उवाच -
इति जातसुनिर्वेदः क्षणसङ्‌गेन साधुषु ।
 गङ्‌गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ ३९ ॥
 स तस्मिन् देवसदन आसीनो योगमास्थितः ।
 प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४० ॥
 ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना ।
 युयुजे भगवद् धाम्नि ब्रह्मण्यनुभवात्मनि ॥ ४१ ॥
 यर्ह्युपारतधीस्तस्मिन् अद्राक्षीत् पुरुषान्पुरः ।
 उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ ४२ ॥
 हित्वा कलेवरं तीर्थे गङ्‌गायां दर्शनादनु ।
 सद्यः स्वरूपं जगृहे भगवन् पार्श्ववर्तिनाम् ॥ ४३ ॥
 साकं विहायसा विप्रो महापुरुषकिङ्‌करैः ।
 हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ ४४ ॥
 एवं स विप्लावितसर्वधर्मा
     दास्याः पतिः पतितो गर्ह्यकर्मणा ।
 निपात्यमानो निरये हतव्रतः
     सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४५ ॥
 नातः परं कर्मनिबन्धकृन्तनं
     मुमुक्षतां तीर्थपदानुकीर्तनात् ।
 न यत्पुनः कर्मसु सज्जते मनो
     रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ४६ ॥
 य एतं परमं गुह्यं इतिहासमघापहम् ।
 श्रृणुयात् श्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ४७ ॥
 न वै स नरकं याति नेक्षितो यमकिङ्‌करैः ।
 यद्यप्यमङ्‌गलो मर्त्यो विष्णुलोके महीयते ॥ ४८ ॥
 म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् ।
 अजामिलोऽप्यगात् धाम किमुत श्रद्धया गृणन् ॥ ४९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
षष्ठस्कन्धे अजामिलोपाख्याने द्वितीयोध्याऽयः ॥ २ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥