भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः १/अध्यायः ०६

विकिस्रोतः तः

कलियुगभूपाख्यानवर्णनम्

।। शौनक उवाच ।। ।।
ब्रह्मावर्ते कथं म्लेच्छा न प्राप्ताः कारणं वद।।
सूतः प्राह शृणुष्वेदं सरस्वत्याः प्रभावतः ।।१।।
म्लेच्छाः प्राप्ता न तत्स्थाने काश्यपो नाम वै द्विजः ।।
कलौ प्राप्ते सहस्राब्दे स्वर्गात्प्राप्तः सुराज्ञया ।। २ ।।
आर्यावती च तत्पत्नी दश पुत्रानकल्मषान् ।।
काश्यपात्सा लब्धवती तेषां नामानि मे शृणु ।। ३ ।।
उपाध्यायो दीक्षितश्च पाठकः शुक्लमिश्रकौ ।।
अग्निहोत्री द्विवेदी च त्रिवेदी पाण्ड्य एव च ।। ४ ।।
चतुर्वेदीति कथिता नामतुल्यगुणाः स्मृताः ।।
तेषां मध्ये काश्यपश्च सर्वज्ञानमसमन्वितः ।। ५ ।।
काश्मीरे प्राप्तवान्सोऽपि जगदम्बां सरस्वतीम् ।।
तुष्टाव पूजनं कृत्वा रक्तपुष्पैस्त्वथाक्षतैः ।। ६ ।।
धूपैर्दीपैश्च नैवेद्यैः पुष्पांजलिसमन्वितः।।७।
।। काश्यप उवाच ।। ।।
मातः शंकरदयिते मयि ते करुणा कुतो नास्ति।।
भोऽसि त्वं जगदंबा जगतः किं मां बहिर्न यसि ।।८।।
देवि त्वं सुरहेतोर्धर्मद्रोहिणमाशु हंसि मातः ।।
उत्तमसंस्कृतभाषां त्वं कुरु म्लेच्छांश्च मोहयेः शीघ्रम् ।। ९ ।।
अंब त्वं बहुरूपा हुंकारा द्धूम्रलोचनं हसि ।।
भीमं दुर्गा दैत्यं हत्वा जगतां सुखं नयसि ।। 3.1.6.१० ।।
दंभं मोहं घोरं गर्वं हत्वा सदा सुखं शेषे ।।
बोधय मातर्जगतो दुष्टान्नष्टा न्कुरु त्वं वै ।।
तदा प्रसन्ना सा देवी भो मुनेस्तस्य मानसे ।। ११ ।।
वासं कृत्वा ददौ ज्ञानं मिश्रदेशे मुनिर्गतः ।।
सर्वान्म्लेच्छान्मोहयित्वा कृत्वाथ तान्द्विजन्मनः ।। १२ ।।
संख्यादशसहस्रं च नरवृन्दं द्विजन्मनाम् ।।
द्विसहस्रं स्मृता वैश्याः शेषाः शूद्रसुताः स्मृताः ।। १३ ।।
तैः सार्द्धमार्यदेशे स सरस्वत्याः प्रसादतः ।।
अवसद्वै मुनिश्रेष्ठो मुनिकार्यरतः सदा ।। १४ ।।
तेषामार्यसमूहानां देव्याश्च वरदानतः ।।
वृद्धिर्भवति बहुला चतुष्कोटिनराः स्त्रियः ।। १५ ।।
तेषां पुत्राश्च पौत्राश्च तद्भूपः काश्यपो मुनिः ।।
विंशोत्तरशतं वर्षं तस्य राज्यं प्रकीर्तितम् ।। १६ ।।
राज्यपुत्राख्यदेशे च शूद्राश्चाष्टसहस्रकाः ।।
तेषां भूपश्चार्यपृथुस्तस्माज्जातस्स मागधः ।। १७ ।।
मागधं नाम तत्पुत्रमभिषिच्य ययौ मुनिः ।।
इति श्रुत्वा भृगुश्रेष्ठः शौनको हर्षमागतः ।। १८ ।।
सूतं पौराणिकं नत्वा विष्णुध्यानपरोऽभवत् ।।
पुनश्च श्रुतिवर्षान्ते बोधिता मुनयस्तथा ।। १९।।
नित्यनैमित्तिकं कृत्वा पप्रच्छुरिदमादरात् ।।
लोमहर्षण मे ब्रूहि के राजानश्च मागधात् ।।
कलौ राज्यं कृतं यैस्तु व्यासशिष्य वदस्व नः ।।3.1.6.२०।।
।। सूत उवाच ।। । ।। ।।
मागधो मागधे देशे प्राप्तवान्काश्यपात्मजः।।२१।।
पितृराज्यं स्मृतं तेन त्वार्यदेशः पृथक्कृतः।।
पाञ्चालात्पूर्वतो देशो मागधः परिकीर्तितः ।। २२ ।।
आग्नेय्यां च कलिंगश्च तथावन्तस्तु दक्षिणे ।।
आनर्तदेशा नैर्ऋत्यां सिंधुदेशस्तु पश्चिमे ।। २१ ।।
वायव्यां कैकयो देशो मद्रदेशस्तथोत्तरे ।।
ईशाने चैव कोणिन्दश्चार्यदेशश्च तत्कृतः ।।२४।।
देशनाम्ना तस्य सुता मगधस्य महात्मनः ।।
तेभ्योंशानि प्रदत्तानि तत्पश्चात्क्रतुमुद्वहन् ।।२५।।
बलभद्रस्तदा तुष्टो यज्ञभावेन भावितः ।।
शिशुनागः क्रतोर्जातो बलभद्रांशसंभवः ।।२६।।
शतवर्षं कृतं राज्यं काकवर्मा सुतोऽभवत् ।।
तद्राज्यं नवतिवर्षं क्षेमधर्मा ततोऽभवत् ।। २७ ।।
अशीतिवर्षं राज्यं तत्क्षेत्रौजास्तत्सुतोऽभवत् ।।
दशहीनं कृतं राज्यं वेदमिश्रस्ततोऽभवत् ।। २८ ।।
दशहीनं कृतं राज्यं ततोऽजातरिपुस्सुतः ।।
दशहीनं कृतं राज्यं दर्भकस्तनयोऽभवत् ।। २९ ।।
दशहीनं कृतं राज्यमुदयाश्वस्ततोऽभवत् ।।
दशहीनं कृतं राज्यं नंदवर्धन एव तत् ।। 3.1.6.३० ।।
दशहीनं कृतं राज्यं तस्मान्नंदसुतोऽभवत् ।।
पितुस्तुल्यं कृतं राज्यं शूद्रीगर्भसमुद्भवः ।। ३१ ।।
नन्दाज्जातः प्रनन्दश्च दशवर्षं कृतं पदम् ।।
तस्माजातः परानन्दः पितुस्तुल्यं कृतं पदम् ।। ३२ ।।
तस्माज्जातस्समानंदो विंशद्वर्षं कृतं पदम् ।।
तस्माजातः प्रियानंदः पितुस्तुल्यं कृतं पदम् ।। ३३ ।।
देवानंदस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
यज्ञभंगः सुतस्तस्मात्पितुरर्द्धं कृतं पदम् ।। ३४।।
मौर्यानंदस्तस्य सुतः पितुस्तुल्यं कृतं पदम् ।।
महानन्दस्ततो जातः पितुस्तुल्यं कृतं पदम् ।। ३५ ।।
एतस्मिन्नेव काले तु कलिना संस्मृतो हरिः ।।
काश्यपादुद्भवो देवो गौतमो नाम विश्रुतः ।। ३६ ।।
बौद्धधर्मं च संस्कत्य पट्टणे प्राप्तवान्हरिः ।।
दशवर्षं कृतं राज्यं तस्माच्छाक्यमुनिः स्मृतः ।। ३७ ।।
विंशद्वर्षं कृतं राज्यं तस्माच्छुद्धोदनोऽभवत् ।।
त्रिंशद्वर्षं कृतं राज्यं शाक्य सिंहस्ततोऽभवत् ।। ३८ ।।
शताद्रौ द्विसहस्रेऽब्दे व्यतीते सोऽभवन्नृपः ।।
कलेः प्रथमचरणे वेदमार्गो विनाशितः ।। ३९ ।।
षष्टिवर्षं कृतं राज्यं सर्वबौद्धा नराः स्मृताः।।
नरेषु विष्णुर्नृपतिर्यथा राजा तथा प्रजाः।।3.1.6.४०।।
विष्णोर्वीर्यानुसारेण जगद्धर्मः प्रवर्त्तते ।।
तस्मिन्हरौ ये शरणं प्राप्ता मायापतौ नराः ।। ४१ ।।
अपि पापसमाचारा मोक्षवंतः प्रकीर्तिताः ।।
शक्यसिंहाद्बुद्धसिंहः पितुरर्थं कृतं पदम् ।। ४२ ।।
चंद्रगुप्तस्तस्य सुतः पौरसा धिपतेः सुताम् ।।
सुलूवस्य तथोद्वाह्य यावनीबौद्धतत्परः ।। ४३ ।।
षष्टिवर्षं कृतं राज्यं बिंदुसारस्ततोऽभवत् ।।
पितृस्तुल्य कृतं राज्यमशोकस्तनयोऽभवत् ।।४४।।
एतस्मिन्नेव काले तु कान्यकुब्जो द्विजोत्तमः ।।
अर्बुदं शिखरं प्राप्य ब्रह्महोममथाकरोत् ।।४५।।
वेदमंत्रप्रभावाच्च जाताश्चत्वारि क्षत्रियाः ।।
प्रमरस्सामवेदी च चपहानिर्यजुर्विदः।।४६।।
त्रिवेदी च तथा शुक्लोथर्वा स परिहारकः ।।
ऐरावतकुले जातान्गजानारुह्य ते पृथक् ।।४७।।
अशोकं स्ववशं चकुस्सर्वे बौद्धा विनाशिताः ।।
चतुर्लक्षाः स्मृता बौद्धाः दिव्यशस्त्रैः प्रहारिताः ।। ४८ ।।
अवन्ते प्रमरो भूपश्चतुर्योजनविस्तृताम् ।।
अम्बावतीं नाम पुरीमध्यास्य सुखितोऽभवत् ।। ४९ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगभूपवर्णनो पाख्याने षष्ठोध्यायः ।। ६ ।।