भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९१

विकिस्रोतः तः

भुवनप्रतिष्ठावर्णनम्

।। युधिष्ठिर उवाच ।। ।।
प्रतिष्ठा शाश्वती केन दानेन मधुसूदन ।।
इह लोके परे चैव कीर्तिरत्यद्भुता तथा ।।१।।
सद्गतिं च तथा यांति सर्वे पितृपितामहाः ।।
संततिश्चाक्षया लोके विभवश्चापि पुष्कलः ।।२।।
स्थापनात्सर्वदेवानां कथं स्याद्यदुनंदन ।।
तदाचक्ष्व महाभाग दानेन नियमेन वा ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
साधु पृष्टं त्वया राजँल्लोकानामुपकारकम् ।।
शृणुष्वैकमना भूत्वा गुह्यं परममुत्तमम्।। ।।४।।
भुवनानां समासेन प्रतिष्ठां कथयामि ते ।।
देवासुरास्तथा नागा गंधर्वा यक्षराक्षसाः ।।५।।
प्रेताः पिशाचा भूताश्च स्थापिताः स्युर्न संशयः।।
कारकस्यानुकूले तु मुहूर्ते विजये शुभे ।।६।।
पुण्ये तिथौ शिवक्षेत्रे दिने सौम्यग्रहान्विते ।।
सप्त हस्तं पटं कृत्वा चतुरस्रं सुसंहतम् ।।७।।
अभिन्नांगं दृढं शुद्धं शुद्धस्फटिकवर्चसम् ।।
तस्मिन्सर्वाणि राजेंद्र भुवनानि च लेखयेत् ।। ८ ।।
चातुर्वर्ण्यकमानीय विचित्रं चित्रकर्मणि ।।
युवानं व्याधिरहितं भव्यं चित्रकरं शुभम् ।। ९ ।।
संपूजयित्वा यत्नेन दिव्यवासोविभूषणैः ।।
तस्मिन्कर्मणि युंजीत पठ्यमानैर्द्विजोत्तमैः ।। 4.191.१० ।।
शंखभेरीनिनादैश्च गीतमंगलनिस्वनैः ।।
पुण्याहजयघोषैश्च ब्राह्मणान्पूज्येत्ततः ।। ११ ।।
आचार्यमपि संपूज्य वासोभिर्भूषणैस्तथा ।।
प्रारंभं कारयेद्राजन्पटे तस्मिन्यथोदितम् ।। १२ ।।
मध्ये च लेखयेद्राजञ्जंबूद्वीपं सविस्तरम् ।।
तस्य मध्ये स्थितो मेरुर्मेरोरुपरि देवताः ।।१३।।
दिशासु लोकपालानां पुरोऽष्टौ सुरसंयुताः ।।
सप्तद्वीपवती पृथ्वी सप्त चैव कुलाचलाः ।। १४ ।।
सागराः सप्त चात्रैव नद्यो ह्रदाः सरांसि च ।।
पातालाः सप्त चात्रैव सप्त स्वर्गविभूतयः ।। १५ ।।
ब्रह्मविष्णुशिवादीनां भुवनानि यथाक्रमम् ।।
ध्रुवमार्गस्तथादित्यो ग्रहतारागणैर्युतः ।। १६ ।।
देवदानवगन्धर्वा यक्ष राक्षसपन्नगाः ।।
ऋषयो मुनयो गावो देवमातर एव च ।।१७।।
सुपर्णाद्याश्च विहगा नागाश्चैरावतादयः ।।
दिग्गजाष्टकमत्रैव लेखयेन्मदमंडितम् ।। ।। १८ ।।
एवंविधं पटं राजन्कारयित्वा सुशोभनम् ।।
दशोत्तरेण पयसा एतत्सर्वसमावृतम् ।। १९ ।।
तत्तेजसा वृतं भूयो महतोग्रेण सर्वतः ।।
तेजस्तद्वायुना वायुराकाशेन समावृतः ।। 4.191.२० ।।
भूतादिना तथाकाशं भूतादिर्महता तथा ।।
अव्यक्तेन महांश्चैव व्याप्तो वै शुद्धिलक्षणः ।। २१ ।।
अव्यक्तं तमसा व्याप्तं तमश्च रजसा तथा ।।
रजः सत्त्वेन संव्याप्तं त्रिधा प्रकृतिरुच्यते ।। २२ ।।
एवमावरणोपेतं ब्रह्मांडमखिलं नृप ।।
पुरुषेणावृतं सर्वं सबाह्याभ्यंतरं तथा ।। २३ ।।
एतत्सर्वं पटस्थं तु कृत्वा चित्रमयं सुधीः ।।
कार्तिक्यामयने चैव विषुवे ग्रहणेऽपि वा ।। २४ ।।
पूजयेद्येन विधिना तत्समासेन मे शृणु ।।
पुरतो मंडपं तस्य विचित्रं कारयेद्बुधः ।। २५ ।।
तत्र कुण्डानि चत्वारि चतुरस्राणि कारयेत् ।।
द्वौद्वौ नियोजयेत्तेषु ब्राह्मणौ वेदपारगौ ।। २६ ।।
यज्ञोपकरणोपेतौ वस्त्राभरणभूषितौ ।।
होमं कुर्युर्जितात्मानो मौनिनः सर्व एव ते ।। २७ ।।
पटे स्थितानां देवानां मंत्रैरोंकारपूर्वकैः ।।
यजमानस्ततः स्नातः सर्वालंकारभूषितः ।। २८ ।।
आचार्येणसमं कुर्यात्पूजामग्रे पटस्य तु ।।
पुष्पैर्वस्त्रैः समभ्यर्च्य मंत्रमेतमुदीरयेत् ।। २९ ।।
ब्रह्मांडोदरवर्तीनि भुवनानि चतुर्दश ।।
तानि संनिहितान्यत्र पूजितानि भवंतु मे ।। 4.191.३० ।।
ब्रह्मा विष्णुस्तथा रुद्रो ह्यादित्या वसवस्तथा ।।
पूजिताः सुप्रतिष्ठाश्च भवंतु सततं मम ।। ३१ ।।
एवं पटं तं संपूज्य कृत्वा चैव प्रदक्षिणम् ।।
भक्ष्यान्नानाविधांश्चैव नैवेद्यं तत्र दापयेत् ।। ३२ ।।
शंखतूर्यनिनादैश्च जागरं कारयेत्ततः।।
ब्रह्मघोषैविचित्रैश्च गीतमंगलनिस्वनैः ।। ३३ ।।
पुनः प्रभाते विमले स्नात्वा शुचिरलंकृतः ।।
पूर्वोक्तविधिनानेन पुनः संपूज्य तं पटम् ।। ३४ ।।
ऋत्विक्पूजां ततः कृत्वा गोशतेन विचक्षणः ।।
अथवा गोयुगं दद्यादेकैक स्यात्यलंकृतम् ।। ३५ ।।
उपानहौ तथा छत्रं गृहोपकरणानि च ।।
यद्यदिष्टतमं किंचित्सर्वं दद्याद्विचक्षणः ।। ३६ ।।
ततः प्रकल्पयेद्यानं नागयुक्तमलंकृतम् ।।
अलाभे वाजिसंयुक्तं पताकाध्वजशालिनम् ।।३७।।
सहस्रं दक्षिणां दत्त्वा ततस्त्वारोपयेत्पटम् ।।
ब्राह्मणं वा रथेनाथ नयेद्देवालयं बुधः ।। ३८ ।।
तत्रस्थं स्थापयेन्नीत्वा गन्धैः पुष्पैश्च धूपयेत् ।।
तत्रापि ददयान्नैवेद्यं कुर्याच्चापि महोत्सवम् ।। ३९ ।।
यस्मिन्नायतने तस्य प्रतिष्ठा क्रियते नृप ।।
पूजा तत्रापि महती कर्तव्या भूतिमिच्छता ।। 4.191.४० ।।।
चंद्रातपत्रं घण्टां च ध्वजाद्यं दापयेत्सुधीः ।।
यथाशक्त्या च राजेन्द्र गुरुं गौरवयंत्रितः ।। ४१ ।।
अभ्यर्च्य दक्षिणाभिश्च ब्राह्मणांश्च विसर्जयेत् ।।'
दीनांधकृपणानां च भोजनं चाप्यवारितम् ।। ४२ ।।
तस्मिन्नहनि दातव्यं मित्रस्वजनबंधुषु ।।
अनेन विधिना यस्तु श्रद्दधानो जितेन्द्रियः ।।।। ।। ४३ ।।
कुर्यान्नरो वा नारी वा प्रतिष्ठां सार्वलौकिकीम् ।।
स्थापितं तु भवेत्तेन त्रैलोक्यं सचराचरम् ।। ४४ ।।
कुलं च तारितं तेन सत्पुत्रेण युधिष्ठिर ।।
यावच्च देवतागारे पटस्तिष्ठति पूजितः ।। ४५ ।।
तावदस्याक्षया कीर्तिस्त्रैलोक्ये संप्रसर्पति ।।
दानेन कीर्तिर्यावंति मर्त्यलोकेषु गीयते ।। ४६ ।।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।।
गन्धर्वैर्गीयमानस्तु अप्सरोगणसेवितः ।। ४७ ।।
वसेद्धृष्टमनाः स्वर्गे यावदिंद्राश्चतु र्दश ।।
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।। ४८ ।।
पुत्रपौत्रान्वितः श्रीमान्दीर्घायुरतिधार्मिकः ।।
दश जन्मानि राजेन्द्र जायमानः पुनः पुनः ।। ४९ ।।
श्रूयते च पुरा राजा रजिर्नाम महाबलः ।।
चक्रवर्ती दृढमतिर्जितारिर्विजितेंद्रियः ।। 4.191.५० ।।
मही येन पुरा दत्ता देवराजस्य संगरे ।।
जित्वा दैत्यबलं सर्वं दत्तवांस्त्रिदिवं पुनः ।। ५१ ।।
महेन्द्राय महाभाग सर्वं निहतकंटकम् ।।
स कदाचित्सभामध्ये यावदास्ते मही पतिः ।। ५२ ।।
तावत्तत्राजगामाथ पुलस्त्यो ब्रह्मणः सुतः।।
शिष्यैः परिवृतः श्रीमान्वेदवेदांगपारगैः ।। ५३ ।।
दत्तार्घस्तु तदा तेन उपविष्टो वरासने ।। (पाठा. दत्तार्धस्तु)
शुशुभे परया लक्ष्म्या पितामह इवापरः ।। ५४ ।।
अथ तं पूजयित्वाग्रे मधुपर्केण पार्थिवः ।।
पप्रच्छ विनयोपेतः कथामात्मोद्भवां नृपः ।। ५५ ।।
भगवन्केन दानेन तपसा नियमेन वा ।।
श्रीरियं मम धर्मज्ञ तेजश्चाव्याहतं भुवि ।। ५६ ।।
बलं पुष्टिं धनं धान्यं पुत्रपौत्रं तथोत्तमम् ।।
एतन्मे सर्वमाचक्ष्व सर्वज्ञोऽसि द्विजोत्तम ।। ५७ ।।
।। पुलस्त्य उवाच ।। ।।
शृणु राजन्कथामेतामात्मीयां सुमनोहराम् ।।
कथ्यमानां मया सम्यक्सप्तमे तव जन्मनि ।। ५८ ।।
कथेयमभिनिर्वृत्ता शृणुष्वैश्वर्यवर्द्धिनीम् ।।
आसीस्त्वं वैश्यजातीयो वाराणस्यां नरोत्तम ।। ।। ५९ ।।
बहुभृत्यपरीवारो धनधान्यसमन्वितः ।।
धार्मिकः सत्यनिरतो वणिग्धर्मरतः सदा ।। 4.191.६० ।।
तत्र त्वया श्रुता धर्मा धर्माख्यानगतेन वै।।
दानाश्रया बहुविधा व्रतानि विविधानि च ।। ६१ ।।
प्रसंगेन कदाचिच्च प्रतिष्ठा भौवनी त्वया ।।
श्रुता राजेन्द्र विधिवत्कृता च बहुपुण्यदा ।। ।। ६२ ।।
फलेन तेन जातोऽसि सप्त जन्मानि भूपतिः ।।
कीर्तिस्ते प्रथिता लोके वलं चापि महत्तव ।। ६३ ।।
अपराण्यपि जन्मानि सप्त राजा भविष्यसि ।।
पश्चाद्योगिकुले भूत्वा निर्वाणं समवाप्स्यसि ।। ६४ ।।
एतत्ते सर्वमाख्यातं यन्मां परिपृच्छसि ।।
नारी वा पुरुषो वापि प्रतिष्ठां भौवनीं तु यः ।। ६५ ।।
प्रकरोति विधानेन कृतकृत्यो भवेद्बुधः ।।
इत्युक्त्वा स मुनिस्तत्र राजानं शंसितव्रतः ।।६६।।
ययावदर्शनं तत्र सूर्ये वैश्वानरोपमः ।। ६७ ।।
धर्मं विवर्द्धयति कीर्तिं शतानि धत्ते कामं प्रसाधयति पापमपाकरोति ।।
ख्याता मयेयमधुना तव दाननिष्ठा तन्नास्ति यन्न कुरुते भुवनप्रतिष्ठा ।।६८।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे भुवनप्रतिष्ठावर्णनं नामैकनवत्युत्तरशततमोऽध्यायः ।। १९१ ।। ।।