भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८५

विकिस्रोतः तः

आत्मप्रतिदानविधिवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
आत्मप्रतिकृतिर्नाम यथोक्तं कस्यचित्पुरा ।।
तत्तेऽहं संप्रवक्ष्यामि दानं मानविवर्धनम् ।। १ ।।
दानकालः सदा तस्य मुनिभिः परिकीर्तितः ।।
पुण्यैः पुण्यदिनं पार्थ प्राप्यते जीवितैर्न च ।। २ ।।
लोहजां प्रकृतिं भव्यां कारयित्वात्मनो नृप ।।
अभीष्टवाहनगतामिष्टालंकारसंयुताम् ।। ३ ।।
अभीष्टलोकसहितां सर्वोपस्करसंयुताम् ।।
ततः पट्टपटीवस्त्रैश्छादितां रत्नभूषिताम् ।। ४ ।।
कुंकुमेनानुलिप्तांगीं कर्पूरागुरुवासिताम् ।।
स्त्री चेद्ददाति शयने शयितां कारयेत्स्वयम् ।। ५ ।।
यद्यदिष्टतमं किंचित्तत्सर्वं पार्श्वतो न्यसेत् ।।
उपकारकरं स्त्रीणां स्वशरीरे च यद्भवेत् ।। ६ ।।
तत्सर्वं स्थापयेत्पार्श्वे स्वयं संचिंत्य चेतसि ।।
एतत्सर्वं मेलयित्वा स्वेस्वे स्थाने निधाय च ।। ७ ।।
पूजयित्वा लोकपालान्गृहान्देवीं विनायकम् ।।
तत शुक्लांबरः स्नात्वा गृहीतकुसुमांजलिः ।। ८ ।।
इममुच्चारयेन्मंत्रं विप्रस्य पुरतो बुधः ।।
आत्मनः प्रतिमा चेयं सर्वोपकरणैर्युता ।। ९ ।।
सर्वरत्नसमायुक्ता तव विप्र निवेदिता ।।
आत्मा शंभुः शिवः शौरिः शक्रः सुरगणैर्वृतः ।। 4.185.१० ।।
तस्मादात्मप्रदानेन ममात्मा सुप्रसीदतु ।।
इत्युच्चार्य ततो दद्याद्ब्राह्मणाय युधिष्ठिर ।। ११ ।।
ब्राह्मणश्चापि गृह्णीयात्कोदादिति च कीर्तयन् ।।
ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् ।। १२ ।।
विधिनानेन राजेन्द्र दानमेतत्प्रयच्छति ।।
यः पुमानथ वा नारी शृणुयात्फलमाप्नुयात् ।। १३ ।।
साग्रं वर्षशतं दिव्यं स्वर्गलोके सुरैर्वृतः ।।
अभीष्टफलदानेन ह्यभीष्टफलभाग्भवेत् ।। १४ ।।
यत्रैवोत्पद्यते जंतुः प्राप्ते कर्मक्षये पुनः ।।
तत्रैव सर्वकामानां फलभाग्भवते नृपः ।। १५ ।।
इष्टबंधुजनैः सार्द्धं न वियोगं कदाचन ।।
प्राप्नोति पुरुषो राजन्स्वर्गे चानंत्यमश्नुते ।। १६ ।।
यश्चात्मनः प्रतिकृतिं वरवाहनस्था हैमीं विधाय धनधान्यसमाकुलां च ।।
सोपस्करं द्विजवराय ददाति भक्त्या चंद्रार्कवत्स दिवि भाति हि राजराजः ।। १७ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद आत्मप्रतिकृतिदानविधिवर्णनं नाम पञ्चाशीत्युत्तरशततमोऽध्यायः ।। १८५ ।।