भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८१

विकिस्रोतः तः

कालपुरुषदानविधिवर्णनम्

युधिष्ठिर उवाच ।। ।।
दानान्यन्यानि मे कृष्ण कथयस्व यदूत्तम ।।
मंगल्यानि पवित्राणि सर्वपापहराणि च ।। १ ।।
संसारसागरोत्तारहेतुभूतोऽसि माधव ।।
धर्माधर्मपरिज्ञाने त्वदन्यो नेह कश्चन ।।२।।
।। श्रीकृष्ण उवाच ।। ।।
दानानि बहुरूपाणि कथितानि मया तव ।।
पुनरेव प्रवक्ष्यामि यद्यस्ति तव कौतुकम् ।। ३ ।।
कथितानि मया तुभ्यं कथयिष्यामि यानि च ।।
महतार्थेन सिध्यंति प्रयच्छंति महत्फलम् ।। ४ ।।
काम्यो दानविधिः पार्थ क्रियमाणः प्रयत्नतः ।।
फलाय मुनिभिः प्रोक्तो विपरीतो भयाय च ।। ५ ।।
ज्ञेयं निष्कशतं सर्वदानेषु विधिरुत्तमः ।।
मध्यमस्तु तदर्धेन तदर्द्धेनावरः स्मृतः ।। ६ ।।
एवं वृक्षरथेंद्राणां धेनोः कृष्णाजिनस्य च ।।
अशक्तस्यापि कृष्टोऽयं पंचसौवर्णिको विधिः ।। ७ ।।
अतोऽन्यूनेन यो दद्यान्महादानं नराधिप ।।
प्रतिगृह्णाति वा तस्य दुःखशोकावहं भवेत् ।। ८ ।।
आदौ तावत्प्रवक्ष्यामि कालाख्यं पुरुषं तव ।।
सप्तसागरदानं च महाभूतघटन्तथा ।। ९ ।।
अर्ध्यप्रदानमंत्रोक्त मात्मप्रतिकृतिस्तथा ।।
सुवर्णाश्वः स्मृतः षष्ठः सुवर्णाश्वरथोऽपरः ।। 4.181.१० ।।
सर्वदानोत्तमं राजन्कृष्णाजिनमथाष्टमम् ।।
विश्वचक्रं च नवमं हैमो गजरथस्तथा ।। ११ ।।
एतत्ते दानदशकं वेद्मि पार्थिवसत्तम ।।
देहि दापय सद्बुदिं दाने नृपनरोत्तम ।। १२ ।।
दानादृते नोपकारो विद्यते धनिनोऽपरः ।।
दीयमानो हि नापैति भूय एवाभिवर्धते ।। १३ ।
कूप उल्लिख्यमानोऽपि भवत्येव बहूदकः ।।
पुण्यं दिनमथासाद्य भूमिभागे समे शुभे ।। १४ ।।
चतुर्थ्यां वा चतुर्दश्यां विष्ट्यां वा पांडुनंदन ।।
पुमान्कृष्णतिलैः कार्यो रौप्यदंतः सुवर्णदृक् ।। १५ ।।
खड्गोद्यतकरो दीर्णो जपा कुसुमकुंडलः ।।
रक्तांबरधरः स्रग्वी शंखमालाविभूषितः ।। १६ ।।
तीक्ष्णासिपत्रधनुषा विस्फारितकटीतटः ।।
उपानद्युगयुक्तो हि कृष्णकंबल पार्श्वगः ।। १७ ।।
गृहीतमांसपिंडश्च वामे करतले तथा ।।
एवं विधं नरं कृत्वा गृहीतकुसुमांजलिः ।। १८ ।।
संपूज्य गंधकुसुमैर्नैवेद्यं विनिवेद्य च ।।
तिलाज्यं जुहुयात्तत्र त्र्यंबकेति च मंत्रतः ।। १९ ।।
स्वगृह्योक्तविधानेन शतमष्टोत्तरं यजेत् ।।
यजमानः प्रसन्नात्मा इमं मंत्रमुदीरयेत् ।।4.181.२०।।।
सर्वं कलयसे यस्मात्कालस्त्वं तेन भण्यसे ।।
ब्रह्मविष्णुशिवादीनां त्वमसाध्योऽसि सुव्रत ।। २१ ।।
पूजितस्त्वं मया भक्त्या प्रार्थितश्च तथा सुखम् ।।
यदुच्यते तव विभो तत्कुरुष्व नमोनमः ।। २२ ।।
एवं संपूजयित्वा तं ब्राह्मणाय निवेदयेत् ।।
ब्रह्माणं प्रथमं पूज्य वासोभिर्भूषणैस्तथा ।। २३ ।।
दक्षिणां शक्तितो दद्यात्प्रणिपत्य विसर्जयेत्।।
अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।। २४ ।।
नापमृत्युभयं तस्य न च व्याधिकृतं भयम् ।।
भवत्यव्याहतैश्वर्यः सर्वबाधाविवर्जितः ।। २५ ।।
देहांते सूर्यभवनं भित्त्वा याति परं पदम् ।।
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।
संतत्या च श्रिया युक्तः पुत्रपौत्रसमन्वितः ।। २६ ।।
संपूज्य कालपुरुषं विधिवद्द्विजाय दत्त्वा शुभाशुभफलोदयहेतुभूतः ।।
रोगांतरे सकलदोषमये च देही नो वध्यभावमुपगच्छति तत्प्रभावात् ।। २७ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर संवादे कालपुरुषदानविधिवर्णनं नामैकाशीत्युत्तरशततमोध्यायः ।। १८१ ।।