पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ४३

विकिस्रोतः तः

पुलस्त्य उवाच-।
प्रादुरासीत्प्रतीहारः शुभ्रचीनांशुकांबरः।
स जानुभ्यां महीं गत्वा पिहितास्यश्च पाणिना१।
उवाचानाविलं वाक्यमल्पाक्षरपरिष्कृतम्।
दैत्येंद्रमर्कवृंदाभं बिभ्रतं भास्वरं वपुः२।
कालनेमिः सुरान्बद्ध्वा प्रादाय द्वारि तिष्ठति।
स विज्ञापयति स्थेयं क्व वंदिनि च यैः प्रभो३।
तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम्।
यथेष्ठं स्थीयतामेभिर्गृहं मे भुवनत्रयं४।
केवलं वासवं त्वेकं मुंडयित्वा विमुच्यताम्।
सितवस्त्रपरिच्छन्नं शुनःपादेन चिह्नितम्५।
एवं कृते ततो देवा दूयमानेन चेतसा।
जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम्६।
विनिर्विण्णास्तमासाद्य शिरोभिर्द्धरणीं गताः।
तुष्टुवुः सुष्ठु वर्णाढ्यैर्वचोभिः कमलासनम्७।
देवा ऊचुः-।
नमस्त्वोंकारांकुरादिप्रसूत्यै विश्वस्थानानंतभेदस्य पूर्वम्।
संभूतस्यानंतरं सत्वमूले संहारेच्छोस्ते नमः सत्वमूर्त्ते८।
व्यक्तीनां त्वामादिभूतं महिम्ना चास्मादस्मानभिधानाद्विचिंत्य।
द्यावापृथ्व्योरूर्द्ध्वलोकांस्तथाधश्चांडादस्मात्त्वं विभागं चकर्थ९।
व्यक्तं मेरुर्यज्जरायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतोवकाशः।
व्यक्तं देवा जज्ञिरे यस्य देहाद्देहस्यांतश्चारिणो देहभाजः१०।
द्यौस्ते मूर्द्धा लोचने चंद्रसूर्यौ व्यालाः केशाः श्रोत्ररंध्रे दिशस्ते।
गात्रं यज्ञः सिंधवः संधयो वै पादौ भूमिस्तूदरं ते समुद्राः ११।
मायाकारः कारणं त्वं प्रसिद्धो वेदैः शांतो ज्योतिरर्कस्त्वमुक्तः।
वेदार्थेन त्वां विवृण्वंति बुद्ध्या हृत्पद्मांतः संनिविष्टं पुराणम्१२।
त्वां चात्मानं लब्धयोगा गृणंति सांख्यैर्याः स्ताः सप्तसूक्ष्माः प्रणीताः।
तासां हेतुर्याष्टमी चापि गीता तास्वंतस्थो जीवभूतस्त्वमेव१३।
दृष्ट्वा मूर्त्तिं स्थूलसूक्ष्मांचकार ये वै भावाः कारणे केचिदुक्ताः।
संभूतास्ते त्वत्त एवादिसर्गे भूयस्तास्त्वां वासनां तेभ्युपेयाः१४।
त्वत्संकेतस्त्वंतरायो निगूढः कालोऽमेयो ध्वस्तसंख्याविकल्पः।
भावाभावाव्यक्तिसंहारहेतुः सोऽनंतस्त्वं तस्य कर्ता निधानम्१५।
स्थूलस्सर्वोऽनर्थभूतस्ततोन्यस्सोऽर्थस्सूक्ष्मो यो हि तेभ्योपिगीतः।
स्थूला भावाश्चावृता यैश्च तेषां तेभ्यः स्थूलस्त्वं पुराणे प्रणीतः१६।
भूतंभूतं भूतिमद्भूतभावं भावेभावे भावितं त्वं युनक्षि।
युक्तंयुक्तं व्यक्तिभावान्निरस्य स्थानेस्थाने व्यक्तिवृत्तिं करोषि१७।
इत्थं देवो व्यक्तिभाजां शरण्यस्त्राता गोप्ता भावितोऽनंतमूर्तिः।
विरेमुरमरास्तु त्वा ब्रह्माणमिति कारणम्१८।
तस्थुर्मनोभिरिष्टार्थसंप्राप्ति प्रार्थनास्ततः।
एवं स्तुतो विरिंचिस्तु प्रसादं परमं गतः१९।
अमरान्वरदोप्याह वामहस्तेन निर्दिशन्।
ब्रह्मोवाच-।
नारी वा भर्तृका कस्माद्धस्तसंत्यक्तभूषणा२०।
न राजसे कुतश्शक्रा म्लानवक्त्रसरोरुहः।
हुताशनवियुक्तोपि धूमेन न विराजसे२१।
तृणौघेन प्रतिच्छन्नो दग्धदावश्चिरोषितः।
यमामयशरीरेण क्लिष्टो नाद्य विराजसे२२।
दंडेनालंबनेनेव कृष्टो येन पदेपदे।
रजनीचरनाथ त्वं किं भीत इव भाषसे२३।
राक्षसेंन्द्रकृतादाने त्वमरातिक्षतो यथा।
तनुस्ते वरुणोच्छुष्कापरीतस्येव वह्निना२४।
विमुक्तरुधिरं चाथ पदं त्वं प्रविलोकय।
वायो भवान्विचेतस्कः खड्गाग्रैरिव निष्कृतः२५।
किं त्वं नतोसि धनद संत्यज्येव कुबेरतां।
रुद्रास्त्रिशूलिनः संतोऽविदध्वं बहुशूरतां२६।
भवतां केन चाक्षिप्ता तीव्रता नस्तदुच्यतां।
एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्मवर्तिना२७।
वाचां प्रधानभूतत्वात्ते मारुतमचोदयन्।
अथ शक्रमुखैर्देवैः पवनः प्रतिचोदितः२८।
प्राह देवं चतुर्वक्त्रं भवान्वेत्ति चराचरं।
पुरहूतमुखाः सबला निमिषा विजिताः प्रसभं किल दैत्यशतैः२९।
क्रतवो विहिता भवता स्थितये जगतां च महाद्भुतचित्रगुणाः।
अपि यज्ञकृतः श्रुतकामफला विहिता ॠषयस्तत एव पुरः३०।
अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम्।
अपहृत्यविमानगणं सकृतो दनुजेन महाकरभूमिसमः३१।
कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया।
मखभूषितमंशुमतामवधिं सुरधामगिरिं गगनेपि सदा३२।
अधिवासविहारविधानुचितो दनुजेन परिष्कृतशृंगतटः।
प्रविलम्बितरत्नगुहानिवहो बहुदैत्यसमाश्रयतां गमितः३३।
असुरस्य च तस्य भयेन गतं सविषाद शरीरनिमित्ततया।
उपभोग्यतयाधिकृतं सुचिरं विमलद्युतिपूरितदिग्वदनं३४।
भवतैव विनिर्मितमादियुगे सुरहेतिसमूहवरं कुलिशं।
दितिजस्य शरीरमवाप्यगतं शतधा मतिभेदमिवाल्पविदः३५।
बाणैश्च युधि विद्धांगा द्वारि द्वास्थैर्निदर्शिताः।
लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः३६।
सभायाममरादेव प्रकृष्योपनिवेशिताः।
वेत्रहस्तैरजल्पंतस्तथोपहसिताः परैः३७।
महार्थाः सिद्धसर्वार्था भवंतः स्वल्पभाषिणः।
शास्त्रयुक्तमथ ब्रूत मामरा बहुभाषिणः३८।
सभेयं दैत्यसिंहस्य न शक्रस्य विशृंखला।
वदद्भिरिति दैत्यस्य प्रेष्यैर्विहसिता बहु३९।
ॠतवो मूर्तिमंतश्चाप्यहर्निशमुपासते।
कृतापराधं सत्रासं न त्यजंति कथंचन४०।
तंत्रीलयनयोपेतं सिद्धगंधर्वकिन्नरैः।
सरागमुपधाविष्टं गीयते तस्य वेश्मसु४१।
कृताकृतोपकरणैर्मित्रादि गुरुलाघवः।
शरणागतसंत्यागी त्यक्तसत्यप्रतिश्रयः४२।
इति निश्शेषमथवा निश्शेषं केन शक्यते।
तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम्४३।
इत्युक्त्वा व्यरमद्वायुः शनैर्देवविचेष्टितं।
सुरानुवाच भगवांस्ततः स्मितमुखांबुजः४४।
ब्रह्मोवाच।
अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः।
यस्य वध्यस्स नाद्यापि जातस्त्रिभुवने पुमान्४५।
मया स वरदानेन छंदयित्वा निवारितः।
तपसः सांप्रतं राजा त्रैलोक्यदहनात्मकः४६।
स तु वव्रे वधं दैत्यश्शिशुतः सप्तवासरात्।
स तु सप्तदिनो बालः शंकराद्यो भविष्यति४७।
तारकस्य निहंता स भास्कराभो भविष्यति।
सांप्रतं चाप्यपत्नीकः शंकरो भगवान्प्रभुः४८।
हिमाचलस्य दुहिता या च देवी भविष्यति।
तस्याः सकाशाद्यः सूनुररण्याः पावको यथा४९।
जनयिष्यति तं प्राप्य तारको न भविष्यति।
मयाऽभ्युपायः कथितो यथैष हि भविष्यति1.43.५०।
शेषं चाप्यस्य विभवं विभजध्वमनंतरं।
स्तोककालं प्रतीक्षध्वं निर्विशंकेन चेतसा५१।
इत्युक्तास्त्रिदशास्तेन साक्षात्कमलयोनिना।
जग्मुस्ते प्रणिपत्येशं यथायोगं दिवौकसः५२।
ततो यातेषु देवेषु ब्रह्मा लोकपितामहः।
निशां सस्मार भगवांस्तां देवीं पूर्वसंभवां५३।
ततो भगवती रात्रिरुपतस्थे पितामहं।
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम्५४।
ब्रह्मोवाच-।
विभावरि महत्कार्यं देवानां समुपस्थितं।
तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयं५५।
तारकोनाम दैत्येंद्रः सुरशत्रुरनिर्जितः।
तस्या भवाय भगवान्जनयिष्यति चेश्वरः५६।
सुतं स भविता तस्य तारकस्यांतकः किल।
शंकरस्याभवत्पत्नी सती दक्षसुता तु या ५७।
सा पितुः कुपिता देवी कस्मिंश्चित्कारणांतरे।
भवित्री हिमशैलस्य दुहिता लोकभाविनी५८।
विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयं।
स तस्य हिमशैलस्य कंदरे सिद्धसेविते५९।
प्रतीक्षमाणस्तज्जन्म किंचित्कालं निवत्स्यति।
तयोः सुतप्ततपसोर्भविता यो महान्सुतः६०।
भविष्यति स दैत्यस्य तारकस्य विनाशकः।
जातमात्रा च सा देवी स्वल्पसंज्ञेव भामिनी६१।
विरहोत्कंठिता गाढं हरसंगमलालसा।
तयोः सुतप्ततपसोः संयोगः स्याच्छुभावहः६२।
ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत्।
ततस्तु संशयो भूयस्तारकस्य च दृश्यते६३।
तयोः संयुक्तयोस्तस्मात्सुरतासक्तिकारणे।
विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु६४।
गर्भस्थमेवतन्मातुः स्वेन रूपेण संज्ञया।
ततो विहस्य शर्वस्तां विषण्णो नर्मपूर्वकं६५।
भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती।
प्रयास्यति तपश्चर्तुं ततः सा तपसा युता६६।
जनयिष्यति तं शर्वादमितद्युतिमंडलं।
संभविष्यति हंतासौ सुरारीणामसंशयम्६७।
त्वयापि दानवा देवि हंतव्या लोकदुर्जयाः।
यावत्सुरेश्वरी देहसंक्रांतगुणसंचया६८।
तत्संगमेन तावत्त्वं दैत्यान्हंतुं न शक्यसे।
एवं कृते तपस्तप्त्वा त्वया सर्वं करिष्यति६९।
समाप्तनियमा देवि यदा चोमा भविष्यति।
तदा स्वमेव सा रूपं शैलजा प्रतिपत्स्यते७०।
तदा त्वयापि सहिता भवानी सा भविष्यति।
रूपांशेन तु संयुक्ता उमायास्त्वं भविष्यसि७१।
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति।
भेदैर्बहुविधाकारैः सर्वगां कामसाधिनीम्७२।
ॐकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः।
आक्रांतैरूर्जिताकारा राजभिश्च महाभुजैः७३।
त्वं भूरिति विशां माता शूद्रैश्शैवेति पूजिता।
क्षांतिर्मुनीनामक्षोभ्या दया नियमिनामपि७४।
त्वं महोपायसंदेहो नीतिर्नयविसर्पिणाम्।
परिचित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया७५।
त्वं मुक्तिस्सर्वभूतानां त्वं गतिः सर्वदेहिनाम्।
रतिस्त्वं रतचित्तानां प्रीतिस्त्वं हृदि देहिनाम्७६।
त्वं कीर्तिः सत्यभूतानां त्वं शांतिर्दुष्टकर्मणाम्।
त्वं भ्रांतिः सर्वभूतानां त्वं गतिः क्रतुयाजिनाम्७७।
जलधीनां महावेला त्वं च लीलाविलासिनी।
प्रियकंठग्रहानंददायिनी त्वं विभावरी७८।
इत्यनेकविधैर्देवी रूपैर्लोके त्वमर्चिता।
ये त्वां स्तोष्यंति वरदे पूजयिष्यंति चापि ये७९।
ते सर्वकामानाप्स्यंति नियता नात्र संशयः।
इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलि८०।
जगाम त्वरिता तूर्णं गृहं हिमगिरेर्महत्।
तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम्८१।
ददर्श मेनामापाण्डुच्छविवक्त्रसरोरुहाम्।
किंचित्क्षामां मुखोदग्रस्तनभारावनामिताम्८२।
महौषधिगणाबद्ध मंत्रराजनिषेविताम्।
उदूढकनकोन्नद्ध जीवरक्षा मनोरमाम्८३।
मणिदीपगणज्योतिर्महालोकप्रकाशिते।
प्रकीर्णबहुसिद्धार्थमनोज्ञपरिचारके८४।
शुद्धचीनांशुकच्छत्र भूशय्यास्तरणोज्ज्वले।
धूपामोदमनोरम्ये सज्ज सर्वोपयोगिके८५।
ततः क्रमेण दिवसे गते दूरं विभावरी।
विजृंभितसुखोदर्के ततो मेना महागृहे८६।
प्रसुप्तप्रायपुरुषे निद्राभूतोपचारके।
स्फुटालोके शशभृति भ्रान्तरात्रिविहंगमे८७।
रजनीचर संचारभूतैरावृत चत्वरे।
गाढकंठग्रहालग्ने शुभगोष्टजने ततः८८।
किंचिदाकुलतां प्राप्ते मेना नेत्रांबुजद्वये।
आविवेश मुखे रात्रिः सुखमद्भुतसंगमा८९।
उन्मादाय जगन्मातुः क्रमेण जठरांतरे।
आविवेशातुलं जन्म मन्यमाना कदा तु वै९०।
अरंजयद्गृहं देव्या गुहारण्ये विभावरी।
ततो जगत्या निर्वाणहेतुर्हिमगिरिप्रिया९१।
ब्राह्मे मुहूर्ते सुभगे प्रासूयत गुहारणिं।
तस्यां तु जायमानायां जंतवः स्थाणुजंगमाः९२।
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः।
नारकाणामपि तदा सुखं स्वर्गसमं महत्९३।
अभवत्क्रूरसत्वानां चेतः शांतं च देहिनाम्।
ज्योतिषामपि तेजस्तु सुतरां चाभवत्तदा९४।
वनाश्रिताश्चोषधयः स्वादवंति फलानि च।
गंधवंति च माल्यानि विमलं च नभोऽभवत्९५।
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः।
ॠतूद्भूतफलायोग परिपाकगुणोज्ज्वला९६।
अभवत्पृथिवी देवी शालिमालाकुलापि च।
तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम्९७।
तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम्।
विस्मृतानि च शास्त्राणि प्रादुर्भावं प्रपेदिरे९८।
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमस्त्वभूत्।
अंतरिक्षेऽमराश्चासन्विमानेषु सहस्रशः९९।
समहेंद्रजलाधीश वायु वह्नि पुरोगमाः।
पुष्पवृष्टिं प्रमुमुचुस्तस्मिंस्तुहिन भूधरे1.43.१००।
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः।
मेरुप्रभृतयश्चापि मूर्तिमंतो महाचलाः१०१।
तस्मिन्महोत्सवे प्राप्ते दिव्याः प्रसृतपाणयः।
सागरास्सरितश्चैव समाजग्मुश्च सर्वशः१०२।
हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः।
संसेव्यश्चाधिगम्यश्च साश्रयश्चाचलोत्तमः१०३।
अनुभूयोत्सवं देवा जग्मुः स्वान्निलयास्तदा।
देवनागेंद्रगंधर्वशैललीलावती गणैः१०४।
हिमशैलसुता देवी त्वहंपूर्विकया ततः।
क्रमेण बुद्धिमानीता विद्याञ्चानलसैर्बुधैः१०५।
क्रमेण रूपसौभाग्यप्रबोधैर्भुवनत्रये।
संपूर्णलक्षणा जाता हिमालयसुता तथा१०६।
एतस्मिन्नंतरे शक्रो नारदं देवसंमतम्।
देवर्षिमथ सस्मार कार्यसाधनतत्परः१०७।
स तु शक्रस्य विज्ञाय कांक्षितं भगवांस्तदा।
आजगाम मुदा युक्तो महेंद्रस्य निवेशनम्१०८।
तं तु दृष्ट्वा सहस्राक्षः समुत्थाय महासनात्।
यथार्हेण तु पाद्येन पूजयामास वासवः१०९।
शक्रप्रणिहितां पूजां प्रतिगृह्य यथाविधि।
नारदः कुशलं देवमपृच्छत्पाकशासनम्११०।
पृष्टे च कुशले शक्रः प्रोवाच वचनं प्रभुः।
इंद्र उवाच-।
कुशलस्यांकुरस्तावत्संवृत्तो भुवनत्रये१११।
तत्फलोद्भवसंपत्तौ त्वं मया विदितो मुने।
वेत्स्येव तत्समस्तं त्वं तथापि परिचोदितः११२।
निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने।
तद्यथाशैलजा देवी योगं यायात्पिनाकिना११३।
शीघ्रं तथोद्यमः सर्वैरस्मत्पक्षैर्विधीयताम्।
अवगम्यार्थमखिलं तत आमंत्र्य नारदः११४।
शीघ्रं जगाम भगवान्हिमशैलनिकेतनम्।
तत्र द्वारे स विप्रेंद्रश्चित्रवेत्रलताकुले११५।
वंदितो हिमशैलेन निर्गतेन पुरो मुनिः।
सह प्रविश्य भवनं भुवो भूषणतां गतम्११६।
निवेदिते स्वयं हैमे हिमशैलेन विस्तृते।
महासने मुनिवरो निषसादातुलद्युतिः११७।
यथार्हमर्घ्यं पाद्यं च शैलस्तस्मै न्यवेदयेत्।
मुनिः स प्रतिजग्राह तमर्घ्यं विधिवत्तदा११८।
गृहीतार्घम्मुनिश्रेष्ठमपृच्छत्श्लक्ष्णया गिरा।
कुशलं तपसः शैलः शनैः फुल्लाननांबुजः११९।
मुनिरप्यद्रिराजानमपृच्छत्कुशलं तदा।
नारद उवाच-।
अहो धर्मोचितस्तेऽस्ति संनिवेशो महागिरे१२०।
पृथुत्वं मनसा तुल्यं कंदराणां तवानघ।
गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते१२१।
प्रसन्नता च तोयस्य मुनिभ्यश्चाधिका तव।
न लक्षयामः शैलेन्द्र कुत्राविनयिता स्थिता१२२।
नाना तपोभिर्मुनिभिर्ज्वलनार्कसमप्रभैः।
पावनैः पावितो नित्यं त्वं कंदरसमाश्रयैः१२३।
अवमत्य विमानानि स्वर्गवासविरागिणः।
पितुर्गृहइवासीना देवगंधर्वकिन्नराः१२४।
अहो धन्योसि शैलेन्द्र यस्य ते कंदरं हरः।
अध्यास्ते लोकनाथो हि रामध्यानपरायणः१२५।
इत्युक्तवति देवर्षौ नारदे सादरं गिरा।
हिमशैलस्य महिषी मेना मुनिदिदृक्षया१२६।
अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका।
लज्जाप्रणयनम्राङ्गी प्रविवेश निकेतनम्१२७।
यत्र स्थितो मुनिवरः शैलेन सहितो वशी।
तं दृष्ट्वा तेजसो राशिं मुनिं शैलप्रिया तदा१२८।
ववंदे गूढवदना पाणिपद्मकृताञ्जलि।
तां विलोक्य महाभागां देवर्षिरमितद्युतिः१२९।
आशीर्भिरमृतोद्गाररूपाभिस्तां व्यवर्द्धयत्।
ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका१३०।
एक्षिष्ट नारदं देवी मुनिमद्भुतरूपिणम्।
एहि वत्सेति साप्युक्ता ॠषिणा स्निग्धया गिरा१३१।
कंठे गृहीत्वा पितरमङ्के सा तु समाविशत्।
उवाच माता तां देवीमभिवंदय पुत्रिके१३२।
भगवंतं तपोधन्यं पतिमाप्स्यसि संमतम्।
इत्युक्ता तु ततो मात्रा वस्त्रेण पिहितानना१३३।
किंचित्कंपितमूर्द्धा तु वाक्यं नोवाच किंचन।
ततः पुनरुवाचेदं वाक्यं माता सुतां तदा१३४।
वत्से वंदय देवर्षिं ततो दास्यामि ते शुभम्।
रत्नक्रीडनकं रम्यं स्थापितं यच्चिरं मया१३५।
इत्युक्ता सा ततो वेगादुद्गत्य चरणौ तदा।
ववंदे मूर्ध्नि संधाय पाणिपंकजकुड्मलम्१३६।
कृते तु वंदने तस्या माता सखिमुखेन तु।
चोदयामास शनकैस्तस्याः सौभाग्यदर्शिताम्१३७।
शरीरलक्षणानां च परिज्ञानाय कौतुकात्।
स्त्रीस्वभावात्स्वदुहितुश्चिंतां हृदि समुद्वहन्१३८।
ज्ञात्वा तदिंगितं शैलो महिष्याहृदयेन तु।
अनुदीर्णाकृतिर्मेने रम्यमेतदुपस्थितम्१३९।
चोदितः शैलमहिषी सख्या मुनिवरस्ततः।
स्मिताननो महाभागो वाक्यं प्रोवाच नारदः१४०।
न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जितः।
उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः१४१।
सुच्छायास्या भविष्येयं किमन्यद्बहु भाष्यते।
श्रुत्वैतत्संभ्रमाविष्टो ध्वस्तधैर्यो हिमाचलः१४२।
नारदं प्रत्युवाचाथ साश्रुकंठो महागिरिः।
हिमवानुवाच-।
संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः१४३।
सृष्ट्या चावश्यभाविन्या केनाप्यतिशयात्मना।
कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम्१४४।
यो जायते हि यद्बीजाज्जनितुः सोर्थसाधकः।
जनिता चापि जातस्य न कश्चिदिति च स्फुटम्१४५।
स्वकर्मणैव जायंते विवधा भूतजातयः।
अंडजोह्यंडजाज्जातः पुनर्जायेत मानवः१४६।
मानुषोपि सरीसृप्यां मानुषत्वेन जायते।
तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु१४७।
अपुत्रजन्मनः शेषाः प्राणिनः समवस्थिताः।
मनुजास्तत्र सुतरां नयेन सहधर्मिणः१४८।
क्रमेणाश्रमसंप्राप्तिर्ब्रह्मचारिव्रतादनु।
तस्य कर्तुर्नियोगेन संसारो येन वर्धितः१४९।
संसारस्य हि नोत्पत्तिः सर्वे स्युर्यदि निर्गृहाः।
कर्त्रा तु शास्त्रेषु सदा सुतलाभः प्रशंसितः1.43.१५०।
प्राणिनां मोहनार्थाय नरकत्राणकारणात्।
स्त्रिया विरहिता सृष्टिर्जंतूनां नोपपद्यते१५१।
स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभागिनी।
शास्त्रालोचनसामर्थ्याद्दूषितं तासु कर्तृणा१५२।
तस्यां नोपरिभावज्ञा भवेदेति च वेधसा।
शास्त्रेषूक्तमसंदिग्धं बहुवारं महाफलं१५३।
दशपुत्रसमा कन्या यापि स्याच्छीलवर्जिता।
वाक्यमेतत्फलभ्रष्टं पुंसां ग्लानिकरं फलं१५४।
कन्या हि कृपणा शोच्या पितुर्दुःखविवर्द्धिनी।
यापि स्यात्पूर्णसर्वार्था पतिपुत्रसमन्विता१५५।
किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः।
त्वं चोक्तवान्सुता या मे शरीरे दोषसंग्रहम्१५६।
अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद।
अयुक्तमपि वक्तव्यमप्राप्यमपि सांप्रतम्१५७।
अनुग्रहाय मे छिन्धि दुःखं कन्याश्रयं मुने।
परिच्छिन्नेप्यसंदिग्धे मनः परिभवाश्रयात्१५८।
तृष्णा मुष्णाति निष्णातं फललोभाश्रयात्पुनः।
स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम्१५९।
इहामुत्र सुखायोक्तं सत्पतिप्राप्तिसंज्ञितम्।
दुर्लभत्वात्सतः स्त्रीणां विगुणोपि पतिः किल१६०।
न प्राप्यते विना पुण्यैः पतिर्नार्याः कदाचन।
यतो निस्साधनो धर्मः परिणामोत्थिता रतिः१६१।
धनं जीवितपर्यंतं पत्यौ नार्याः प्रतिष्ठितम्।
निर्द्धनो दुर्मुखो मूर्खः सर्वलक्षणवर्जितः१६२।
दैवतं परमं नार्याः पतिरुक्तः सदैव हि।
त्वया देवर्षिणा प्रोक्तं न जातोऽस्याः पतिः किल१६३।
एतद्दौर्भाग्यमतुलमसंख्यं च दुरुद्वहम्।
चराचरे भूतसर्गे चिंता सा व्यापिनी मुने१६४।
स न जात इति श्रुत्वा ममेदं व्याकुलं मनः।
मनुष्यदेवजातीनां शुभाशुभनिवेदकम्१६५।
लक्षणं हस्तपादाभ्यां लक्षणं विहितं किल।
सेयमुत्तानहस्तेति त्वयोक्ता मुनिपुंगव१६६।
उत्तानहस्तता प्रोक्ता याचतामेव नित्यका।
शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम्१६७।
सुच्छाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ।
तत्रापि श्रेयसी ह्याशा मुने न प्रतिभाति नः१६८।
शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः।
इत्युक्त्वा विरते शैले महादुःखविचारिणि१६९।
स्मितपूर्वमुवाचेदं नारदो देवपूजितः।
नारद उवाच-।
हर्षस्थाने च महति त्वया दुःखं निरुच्यते१७०।
अपरिच्छिन्नवाक्यार्थो मोहं यासि महागिरे।
इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम्१७१।
समाहितो महाशैल मयोक्तस्य विचारणाम्।
न जातोस्याः पतिर्देव्या यन्मयोक्तं हिमाचल१७२।
स न जातो महादेवो भूतभव्यभवोद्भवः।
शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः१७३।
ब्रह्मरुद्रेन्द्रमुनयो गर्भजन्मजरार्दिताः।
तस्य ते परमेशस्य सर्वे क्रीडनका गिरे१७४।
ब्रह्मांडतस्तदिच्छातः संभूतो भुवनप्रभुः।
आत्मनो न विनाशोस्ति स्थावरांतेपि भूधर१७५।
संसारे जायमानस्य म्रियमाणस्य देहिनः।
नश्यते देह एवात्र नात्मनो नाश उच्यते१७६।
ब्रह्मादिस्थावरांतोऽयं संसारो यः प्रकीर्तितः।
स जन्ममृत्युदुःखार्तो ह्यनिशं परिवर्तते१७७।
महादेवोऽचलःस्थाणुर्न जातो जनकोऽजरः।
भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः१७८।
यदुक्तं च मया देवी लक्षणैर्वर्जिता तव।
शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम्१७९।
लक्षणं दैविको ह्यंकः शरीरावयवाश्रयः।
स चायुर्धनसौभाग्यपरिणामप्रकाशकः१८०।
अनंतस्याप्रमेयस्य सौभाग्यस्य तु भूधर।
नैवांको लक्षणाकारः शरीरे संविधीयते१८१।
अतोऽस्या लक्षणं गात्रे शैल नास्ति महामते।
यच्चाहमुक्तवानस्या उत्तानकरता सदा१८२।
उत्तानो वरदः पाणिरेष देव्याः सदैव तु।
सुरासुरमुनिव्रातवरदात्री भविष्यति१८३।
यच्च प्रोक्तं मया पादौ सुच्छायौ व्यभिचारिणौ।
मत्तः शृणु त्वमस्यापि व्याख्योक्तिं शैलसत्तम१८४।
चरणौ पद्मसंकाशौ स्वच्छावस्या नखोज्वलौ।
सुरासुराणां नमतां किरीटमणिकांतिभिः१८५।
विचित्रवर्णैः पश्यद्भिः सुच्छायौ प्रतिबिंबितौ।
एषा भार्या जगद्भर्तुर्वृषांकस्य महीधर१८६।
जननी सर्वलोकस्य संभूताभूतभाविनी।
शिवेयं पावनायैव त्वत्क्षेत्रे पावनद्युतिः१८७।
तद्यथाशीघ्रमेवैषा योगं यायात्पिनाकिनः।
तथा विधेयं विधिवत्त्वया शैलेंद्रसत्तम१८८।
अस्त्यत्र हि महत्कार्यं देवानां हिमभूधर।
एवं श्रुत्वा तु शैलेंद्रो नारदात्सर्वमेव हि१८९।
स्वमात्मानं पुनर्जातं मेने मेनापतिस्तदा।
उवाच चापि संहृष्टो नारदं तु हिमाचलः१९०।
दुस्तरान्नरकाद्घोरादुद्धृतोस्मि त्वया विभो।
पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः१९१।
हिमाचलोस्मि विख्यातस्त्वया मुनिवराधुना।
हिमाचलाच्छतगुणां प्रापितोस्मि समुन्नतिं१९२।
आनंदादेव चाहारि हृदयं मे महामुने।
नाध्यवस्यति कृत्यानां विभागप्रविचारणम्१९३।
भवद्विधानां नियतममोघं दर्शनं मुने।
भवद्भिरेव हि प्रोक्तं निवासायात्मरूपिणाम्१९४।
मुनीनां देवतानां च स्वयं कर्तास्मि कल्मषम्।
तथापि वस्तुन्येकस्मिन्नाज्ञा मे संप्रदीयताम्१९५।
इत्युक्तवति शैलेंद्रे स तदा हर्षनिर्भरः।
उवाच नारदो वाक्यं कृतं सर्वमिति प्रभो१९६।
सुरकार्ये स एवार्थस्तवापि सुमहत्तरः।
इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं ततः१९७।
स गत्वा देवभवनं महेंद्रं संददर्श ह।
ततोनुरूपे स मुनिरुपविष्टो महासने१९८।
पृष्टः शक्रेण प्रोवाच गिरिजासंश्रयां कथाम्।
नारद उवाच-।
यन्मह्यमुक्तं कर्तव्यं तन्मया कृतमेव हि१९९।
किंतु पंचशरस्येषु गोचरत्वमपेक्षितम्।
इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना1.43.२००।
चूतांकुरास्त्रं सस्मार भगवान्पाकशासनः।
सस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता२०१।
उपतस्थे रतियुतः सविलासो झषध्वजः।
प्रादुर्भूतं च तं दृष्ट्वा शक्रः प्रोवाच मन्मथम्२०२।
शक्र उवाच-।
उपदेशेन बहुना किं त्वां प्रति रतिप्रिय।
मनोभवोसि तेन त्वं वेत्सि भूतमनोगतम्२०३।
तद्यथानुक्रमं तु त्वं कुरु नाकसदां प्रियम्।
शंकरं योजय क्षिप्रं गिरिपुत्र्या मनोभव२०४।
संयुक्तो मधुनानेन गच्छ रत्या सहायवान्।
इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये२०५।
प्रोवाच पंचबाणोथ वाक्यं भीतः शतक्रतुम्।
काम उवाच-।
अनया देव सामग्र्या मुनिदानवभीमया२०६।
दुःसाध्यश्शंकरो देवः किं न वेत्सि जगत्प्रभो।
तस्य देवस्य वेत्थ त्वं कारणं पदमव्ययम्२०७।
प्रायः प्रसादे कोपेपि सर्वं हि महतां महत्।
सर्वोपभोगसारं हि सौदर्यं स्वर्गसंभवम्२०८।
विशेषं कांक्षतां शक्र सामान्याद्भ्रंशनं फलात्।
श्रुत्वैतद्वचनं शक्रस्तमुवाचामरैर्युतः२०९।
शक्र उवाच-।
वयं प्रमाणं ते तत्र रतिकांत न संशयः।
संदंशेन विना शक्तिरयस्कारस्य नेष्यते२१०।
कस्यचिच्च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः।
इत्युक्तः प्रययौ कामः सखायं मधुमाश्रितः२११।
रतियुक्तो जगामाशु प्रस्थं तुहिनभूभृतः।
स तु प्राप्याकरोच्चिंतां कार्यस्योपायपूर्विकाम्२१२।
महात्मानो हि निष्कंपा मनस्तेषां सुदुर्जयम्।
तदादावेव संक्षोभ्य नेत्थं तस्य जयो भवेत्२१३।
संसिद्धिः प्रायशश्चैव पूर्वं संशोध्य मानसम्।
कथमेवंविधैर्भावैर्द्वेषानुगमनं विना२१४।
क्रोधः क्रूरतरात्संगाद्भीषणेर्ष्या महासखी।
चापल्यान्मूर्ध्नि विध्वस्त धैर्याधारमहाबला२१५।
तामस्य विनियोक्ष्यामि मनसो विकृतिं पुरः।
पिधाय धैर्यद्वाराणि संतोषमपकृष्य च२१६।
अवगंतुं हि मां तत्र न कश्चिदिह पंडितः।
विकल्पमात्रसंस्थानं विरूपाक्षमनोभवम्२१७।
प्रविश्याथ क्रियारंभी गंभीरावर्तदुस्तरः।
भविष्यामि हरस्याहं तपःस्थस्य स्थिरात्मनः२१८।
इंद्रियग्राममावृत्य रम्यसाधनसंविधिः।
चिंतयित्वेति मदनो भूतभर्तुस्तदाश्रमम्२१९।
जगाम जगतीसारं सरलद्रुम वेदिकम्।
शांतसत्वसमाकीर्णमचलं प्राणिसंकुलम्२२०।
नानापुष्पलताजालं सानुसंस्थगणेश्वरम्।
निर्व्यग्रवृषभोद्घुष्टं नीलशाद्वलसानुकम्२२१।
तत्रापश्यत्त्रिनेत्रस्य रम्यंकं चिद्द्वितीयकम्।
वीरकं वीरलोकेशमीशानसदृशद्युतिम्२२२।
पक्वं कुंकुमकिंजल्कपुंजपिंगजटासटम्।
वेत्रपाणितमव्यग्रमुग्रं चाभद्रभूषणम्२२३।
ततो निमीलितोन्निद्र पद्मपत्रांतलोचनम्।
प्रेक्षमाणमृजुस्थानं नासावंशाग्रगोचरम्२२४।
अतीवरम्यसिंहेंद्र चर्मलंबोत्तरीयकम्।
श्रवणाहिफणोन्मुक्त निश्वासानलपिंगलं२२५।
प्रेंखत्कपोलपर्यंत चुंबिलंबिजटाचयम्।
कृतवासुकिपर्यंत नाभिमूलनिवेशितम्२२६।
ब्रह्मांजलिस्थनासाग्र निबद्धोरगभूषणम्।
ददर्श शंकरं कामः क्रमप्राप्तांतिकः शनैः२२७।
ततो भ्रमरझंकारमालंब्य द्रुमसानुगम्।
प्रविष्टः कर्णरंध्रेण भवस्य मदनो मनः२२८।
शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम्।
सस्मार दक्षतनयां दयितां रंतुमानसः२२९।
ततः शिवस्य शनकैस्तिरोधा याति निर्मला।
समाधिभावना तस्थौ लक्ष्य प्रत्यक्षरूपिणी२३०।
ततस्तन्मयतां यातः प्रत्यूह पिहिताशयः।
विवेश विबुधाधीशो विकृतिं मदनात्मिकाम्२३१।
ईषत्क्रोधसमाविष्टो धैर्यमालंब्य धूर्जटिः।
निरस्यमदनंस्थित्वायोगमायासमावृतः२३२।
स तया माययाविष्टो जज्वाल मदनस्ततः।
इच्छाशरीरो दुर्ज्ञेयो दोषावासो महाशयः२३३।
हृदयान्निर्गतः सोथ वासनाव्यसनात्मकः।
बहिस्थलं समासाद्य उपतस्थे झषध्वजः२३४।
अनुयातो हि साह्येन मित्रेण मधुना सह।
सहकारतरोर्दृष्ट्वा मंदमारुतनिर्धुतं२३५।
स्तबकं मदनो रम्यं हरवक्षसि सत्वरं।
मुमोच मोहनं नाम मार्गणं मकरध्वजः२३६।
स तस्य हृदये शुद्धे नामशाली महाशरः।
पपात परुषः प्रांशुः पुष्पबाणो विमोहनः२३७।
ततः करणसंदोहे विद्धे तु हृदये भवः।
बभूव भूतपो कंप्य धैर्योपि मदनोन्मुखः२३८।
ततः प्रभुत्वाद्भावानामावेशं स्वमपश्यत।
वाक्यं बहु बभाषेथ प्रत्यूहप्रसवात्मकं२३९।
ततः कोपानलोद्भूत घोर हुंकारभीषणे।
बभूव वदने नेत्रं तृतीयमनलाकुलं२४०।
रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम्।
तदंतिकस्थे मदने व्यस्फारयत धूर्जटिः२४१।
तन्नेत्रविस्फुलिंगेन क्रोशतां नाकवासिनाम्।
गमितो भस्मतां तूर्णं कंदर्पः कामदर्पकः२४२।
स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोनलः।
व्यजृंभत जगद्दग्धुं ज्ञात्वा हुंकारघस्मरं२४३।
ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम्।
सहकारे मधौ चन्द्रे सुमनः स्स्वपरेष्वपि२४४।
भृंगेषु कोकिलास्ये च विभागेन स्मरानलं।
स बाह्याभ्यंतरे विद्धो हरोथ स्मरमार्गणैः२४५।
भागेष्वेतेषु संविष्टं वीक्षती बहुनाशनं।
विभक्तं लोकसंक्षोभकरं दुर्वारजृंभितं२४६।
तत्प्राप्तिस्नेहसंपूर्णकामेन हृदये किल।
ज्वलन्नहर्निशं भीमो दुःखस्य वशगोऽभवत्२४७।
विलोक्य हरहुंकार ज्वालाभस्मीकृतं स्मरं।
विललाप रतिः क्रूरं बंधुना मधुना सह२४८।
ततो विलप्य बहुशो मधुना परिसांत्विता।
जगाम शरणं देवमिंदुमौलित्रिलोचनं२४९।
भृंगानुयातां संगृह्य पुष्पितां सहकारजां।
लतां पत्रद्रुमच्छन्नां जातां परभृतां सखीं 1.43.२५०।
निबध्य तु जटाजूटं कुटिलैरलकै रतिः।
उद्वर्त्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना२५१।
जानुभ्यामवनिं गत्वा प्रोवाचेन्दुविभूषणम्।
रतिरुवाच।
नमः शिवायास्तु मनोमयाय जगन्मयायाद्भुतवर्त्मने नमः२५२।
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय।
नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय२५३।
नमोस्तु मायामदनाश्रयाय नमो निसर्गामलभूषिताय।
नमोस्त्वमेयाय गुणायनाय नमोस्तु सिद्धाय पुरातनाय२५४।
नमः शरण्याय नमो गुणाय नमोस्तु ते भीमगणानुगाय।
नमोस्तु नानाभुवनर्द्धिकर्त्रे नमोस्तु भक्ताभिमतप्रदाय२५५।
नमोथ कर्मप्रसवे नमः सदा अनंतरूपाय सदैव तुभ्यम्।
असह्यकोपाय सदैव तुभ्यं शशांकचिह्नाय नमोस्तु तुभ्यम्२५६।
असीमलीलापरमस्तुताय वृषेंद्रयानाय पुरांतकाय।
नमः प्रसिद्धाय महौषधाय नमोस्तु नानाविधरूपकाय२५७।
नमोस्तु कालाय नमः कलाय नमोस्तु ते कालकलातिगाय।
चराचराचार्यविचार्यवर्यमाचार्यमुत्प्रेक्षितभूतसर्गं२५८।
त्वामिंदुमौलिशरणं प्रपन्ना प्रियाप्तयेहं सहसा महेशं।
प्रयच्छ मे कामयशः समृद्धिं पतिं विना तं भगवन्न जीवे२५९।
प्रियः प्रियायाः पुरुषेश नित्यस्ततो परः को भुवनेष्विहास्ति।
प्रभुः प्रभावी प्रभवः प्रियाणां प्रवीणपर्याय परापरं तपः२६०।
त्वमेव नाथो भुवनस्य गोप्तां दयालुरुन्मूलितभक्तभीतिः।
इत्थं स्तुतः शंकरइंद्रमौलिर्वृषाकपिर्मन्मथकांतया तु२६१।
तुतोष दोषाकरखंडधारी उवाच चैनां मधुरं निरीक्ष्य।
शंकर उवाच।
भविष्यति च कामोयं काले कांते चिरादथ२६२।
अनंग इति लोकेषु स विख्यातिं गमिष्यति।
इत्युक्ता शिरसा वंद्य गिरीशं कामवल्लभा२६३।
जगामोपवनं चान्यद्रतिस्तुहिन पर्वते।
रुरोद चापि बहुशो दीना रम्ये स्थले स्थले२६४।
मरणव्यवसायापि निवृत्ता च शिवाज्ञया।
अथ नारदवाक्येन चोदितो हिमभूधरः२६५।
कृताभरणसंस्कारां कृतकौतुकमंगलां।
स्वर्गपुष्पकृतापीडां शुभ्रचीनांशुकांबराम्२६६।
सखीभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः।
जगाम सुभगे योगे तदा संपूर्णमानसः२६७।
सकाननान्युपाक्रम्य वनान्युपवनानि च।
ददर्श रुदतीं नारीमप्रतर्क्यां महौजसम्२६८।
न रूपेणेदृशी लोके रम्येषु वनसानुषु।
कौतुकेन परामृष्टस्तां दृष्ट्वा रुदतीं गिरिः२६९।
उपसृप्य ततस्तस्या निकटं सोप्यपृच्छत।
हिमवानुवाच-।
कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि२७०।
नैतदल्पमहं मन्ये कारणं लोकसुंदरि।
सा तस्य वचनं श्रुत्वा उवाच मधुना सह२७१।
रुदंती शोकवचनं श्वसंती दैन्यवर्धनं।
रतिरुवाच-।
कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत२७२।
गिरावस्मिंश्च भगवान्गिरिशस्तपसि स्थितः।
तेन प्रत्यूहरुष्टेन क्रोधाद्विस्फार्य लोचनं२७३।
विमुच्याग्निशिखाज्वालां कामो भस्मावशेषितः।
अहं तु शरणं याता तं देवं भयविह्वला२७४।
स्तुतवत्यथ संतुष्टस्ततो मां गिरिशोऽब्रवीत्।
तुष्टोहं कामदयिते कामोत्पत्तिर्भविष्यति२७५।
त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः।
लप्स्यते कांक्षितं कामं निवर्तमरणादपि२७६।
प्रतीक्षमाणा तद्वाक्यमाशावेशवशादहं।
शरीरं परिरक्षिष्ये किंचित्कालं महाद्युते२७७।
इत्युक्तस्तु तया रत्या शैलः संभ्रमभीषणः।
पाणावादाय तनयां गंतुमैच्छत्स्वकं पुरं२७८।
भाविनोऽवश्यभावित्वाद्भवित्री भूतभाविनी।
लज्जमाना सखिमुखैरुवाच पितरं गिरिं२७९।
शैलपुत्र्युवाच-।
दुर्भगेन शरीरेण किं ममानेन कारणं।
कथं च तां दशां प्राप्तश्शङ्करो मे पतिर्भवेत्२८०।
तपोभिः प्राप्यतेभीष्टं नासाध्यं तु तपस्यतः।
दुर्भगत्वं वृथा लोके विहिते सति साधने२८१।
तपसि भ्रष्टसंदेहा ततः स्वार्थजिगीषया।
एवं तपः करिष्येहं यामीत्युक्तवतीं सुताम्२८२।
उवाच वाचा शैलेंद्रो गद्गदस्वरवर्णया।
हिमवानुवाच-।
उमेति चापलं पुत्रि न क्षमं तावकं वपुः२८३।
सोढुं क्लेशानुरूपस्य तपसः सौम्यदर्शने।
भावीन्यपि च कार्याणि पदार्थानि सदैव तु२८४।
भाविनोर्था भवंत्येव बहवोऽनिच्छतोपि हि।
तस्मान्न तपसा तेस्ति बाले किंचित्प्रयोजनम्२८५।
भवनं चैव गच्छामि चिंतयिष्यामि तत्र वै।
इत्युक्ता तु यदा नैव गृहमन्वेति शैलजा२८६।
ततोद्रिश्चिंतयाविष्टः स्वसुतां प्रशशंस च।
ततोंतरिक्षे दिव्या च वागभूद्भुवनत्रये२८७।
उमेति चापलं पुत्रि त्वयोक्ता तनया यतः।
उमेति नाम तेनास्या भुवनेषु भविष्यति२८८।
सिद्धिर्मूर्तिमती त्वेषा साधयिष्यति चिंतितम्।
इति श्रुत्वा तु वचनं स तदाकाशमंडले२८९।
अनुज्ञाय सुतां शैलो जगामाशु स्वमंदिरम्।
पुलस्त्य उवाच-।
शैलजापि ययौ शैलमगम्यमपि दैवतैः२९०।
सखीभ्यामनुयाता तु नियता नगराजजा।
शृंगं हिमवतः पुण्यं नानाधातुविभूषितम्२९१।
दिव्यपुष्पलताकीर्णं भ्रमरोद्घुष्टपादपम्।
दिव्यप्रस्रवणोपेतं मनोरथशतोज्ज्वलम्२९२।
नानापक्षिसमायुक्तं चक्रवाकोपशोभितम्।
जलजस्थलजैः पुण्यैः प्रफुल्लैरुपशोभितम्२९३।
चित्रकंदरसंगुह्यं दिव्यगेहसमन्वितम्।
विहंगसंघसंघुष्टं कल्पपादपसंकटम्२९४।
तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम्।
सर्वर्तुकुसुमोपेतं चक्रवाकोपशोभितम्२९५।
नानापुष्पशताकीर्णं नानाविधफलान्वितम्।
त्यक्तं सूर्यस्य रुचिभिर्भिन्नसंहतपल्लवम्२९६।
तत्रांबराणि संत्यज्य भूषणानि च शैलजा।
संवीता वल्कलैर्दिव्यैर्दर्भनिर्मितमेखला२९७।
त्रिःस्नाता पाटलाहारा बभूव शरदां शतम्।
शतमेकेन जीर्णेन पर्णेनावर्त्तयत्तदा२९८।
निराहारा शतं साभूत्समानां तपसो निधिः।
तत उद्वेजिताः सर्वे प्राणिनस्तपसोग्निना२९९।
ततः सस्मार भगवान्मुनीन्सप्त शतक्रतुः।
ते समागम्य मुदिताः सर्वे समुदितास्तथा1.43.३००।
पूजितास्ते महेंद्रेण पप्रच्छुस्तत्प्रयोजनम्।
किमर्थं हि सुरश्रेष्ठ संस्मृतास्तु वयं त्वया३०१।
शक्रः प्रोवाच शृण्वंतु भगवंतः प्रयोजनम्।
हिमाचले तपो घोरं तप्यते भूधरात्मजा३०२।
तस्याभिमतयोगेन भवंतः कर्तुमर्हथ।
तपः समापनं देव्या जगदर्थे त्वरान्विताः३०३।
तथेत्युक्त्वा ततः शैलं सिद्धसंघातसेवितम्।
ऊचुरागम्य मुनयस्तामथो मधुराक्षरम्३०४।
पुत्रि कस्ते व्यवसितः कामः कमललोचने।
तानुवाच ततो देवी सादरं गौरवान्मुनीन्३०५।
देव्युवाच-।
तपस्यंतो महाभागाः प्रोह्य मौनं भवादृशां।
वंदनाय नियुक्ता धीर्याचयत्यविकल्पितम्३०६।
सुप्रसन्नमुखा यूयं गृहीत्वासनमादितः।
उपविष्टाः श्रमं मुक्त्वा ततः प्रक्ष्यथ मामनु३०७।
इत्युक्तास्ते ततश्चक्रुस्तत्रासनपरिग्रहम्।
सा च तान्विधिवत्पूर्वं पूजयित्वा विधानतः३०८।
उवाचादित्यसंकाशान्मुनीन्सप्तॠषीन्शनैः।
त्यक्त्वा व्रतात्मकं मौनं नत्वा च विधिवन्मुनीन्३०९।
भगवंतोपि मौनांते तस्याः सप्तर्षयोप्यथ।
गौरवाधारतां प्राप्तां पप्रच्छुस्तां पुनस्तथा३१०।
सापि गौरवगर्भेण मनसा चारुहासिनी।
मुनीन्सर्वांस्तथालोक्य प्रोवाच प्रोह्य वाग्यमम्३११।
भगवंतो विजानीथ प्राणिनां मनसेप्सितम्।
शरीरादिभिरत्यर्थं कदर्थ्यं ते हि देहिनः३१२।
केचित्तु निपुणास्तत्र घटंते विविधोद्यमैः।
उपायैर्दुर्लभान्भावान्प्राप्नुवंति ह्यतंद्रिताः३१३।
अपरे तु परिच्छिद्य नानाकारानुपक्रमान्।
देहांतरार्थं सारंभमाश्रयंति हि तद्व्रतम्३१४।
ममत्वाकाशसंभूतकुसुमस्रग्विभूषितम्।
विंध्यशृंगं स्प्रष्टुकामो हस्तः प्रसरते मुहुः३१५।
अहं किल भवं देवं पतिं प्राप्तुं समुद्यता।
प्रकृत्यैव दुराराध्यं तपस्यंतं च संप्रति३१६।
सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयं।
सांप्रतं चापि निर्दग्धो मदनो वीतरागिणा३१७।
कथमाराधयेदीशं मादृशी तादृशं शिवम्।
इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः३१८।
ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम्।
मुनय ऊचुः-।
द्विविधन्तु सुखं तावत्पुत्रि लोके विभाव्यते३१९।
शरीरस्यास्य संयोगश्चेतसश्चापि निर्वृतिः।
प्रकृत्या तु स दिग्वासा भीमो भस्मास्थिभूषणः३२०।
कपाली भिक्षुको नग्नो विरूपाक्षोऽस्थिरक्रियः।
प्रमत्तोन्मत्तकाकारो बीभत्सो कृतसंग्रहः३२१।
पत्या न तेन चास्त्यर्थो मूर्तानर्थेन कांक्षितः।
यदि स्वस्य शरीरस्य सुखमिच्छसि शाश्वतम्३२२।
तत्कथं ते महादेवाद्भूतभाजो जुगुप्सितात्।
स्रवन्नरवसासास्थिकपालकृतभूषणात्३२३।
श्वसदुग्रभुजंगेन्द्रकृतभूषणभूषितात्।
श्मशानवासिनो रौद्रप्रमथानुगतादपि३२४।
सुरेन्द्रमकुटव्रातनिघृष्टचरणोऽरिहा।
हरिरस्ति जगद्धाता श्रीकान्तोऽनन्तमूर्तिमान्३२५।
जप्यो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः।
देवतानां निधिश्चास्ति ज्वलनस्सर्वकामधुक्३२६।
वायुरस्ति जगद्धाता यः प्राणस्सर्वदेहिनाम्।
तथा वैश्रवणो राजा सर्वार्थमहिमा प्रभुः३२७।
एभ्य एकतमं कस्मान्न त्वं संप्राप्तुमिच्छसि।
उतान्यस्मादिह प्राप्यं सुखं ते मनसे हितम्३२८।
एवमेतत्तथा पुत्रि प्रभावो लोकसम्पदाम्।
अस्मिन्देहे परे वापि कल्याणप्राप्तये तव३२९।
पितुरेवास्ति ते सर्वं सुरेभ्यो यन्निवेदितम्।
वरस्य प्राप्तये क्लेशस्स चाप्यत्राफलस्तरुः३३०।
प्रायेण प्रार्थितो ह्यर्थस्समर्थो ह्यतिदुर्लभः।
स्वस्थानविनियोगित्वात्पुत्रि तत्रापि लभ्यते३३१।
इत्युक्तवत्सु कुपिता मुनिवर्येषु शैलजा।
उवाच क्रोधरक्ताक्षी विस्फुरद्दशनच्छदा३३२।
देव्युवाच-।
असद्ग्रहस्य का नीतिर्व्यसनस्य क्व यंत्रणा।
विपरीतार्थबोद्धारः सत्पथे केन योजिताः३३३।
एवं मां वित्थ दुष्प्रज्ञामस्थानासद्ग्रहप्रियाम्।
न मां प्रतिविचारोस्ति यदहंकारमानिनी३३४।
प्रजापतिसमाः सर्वे भवंतः सर्वदर्शिनः।
न नूनं वित्थ तं देवं शाश्वतं जगतः प्रभुम्३३५।
अजमीशानमव्यक्तममेयमहिमोदयम्।
आस्तां तत्कर्मसद्भावं संबोधं तावदावृतम्३३६।
विदुस्तं न हरि ब्रह्ममुखा अपि सुरेश्वराः।
यत्तस्यविभवं स्वोत्थं भुवनेषु विजृंभितम्३३७।
प्रकटं सर्वभूतानां तदप्यथ न वित्थ किं।
कस्यैतद्गगनं मूर्तिः कस्याग्निः कस्य मारुतः३३८।
कस्य भूः कस्य वरुणः कश्चंद्रार्कविलोचनः।
कस्यार्चयंति लोकेषु लिंगं भक्त्या सुरासुराः३३९।
यच्च ब्रह्मेश्वरा देवा विष्ण्विन्द्राद्या महर्षयः।
प्रभावं प्रभवं वापि तेषामपि न वित्थ किं३४०।
अदितेः कश्यपाज्जाता देवा नारायणादयः।
मरीचेः कश्यपः पुत्रो ह्यदितिर्दक्षपुत्रिका३४१।
मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल।
ब्रह्मा हिरण्मयादंडादेव सिद्धविभूतिकः३४२।
कस्य प्रादुरभूद्ध्यानात्प्राकृतः प्राकृतांशकः।
अथ नारायणेनैव स्वकीयेच्छा समाश्रयात्३४३।
तत्प्रेरितः प्रयात्वेष जन्म नारायणात्मकम्।
सापि कर्मण एवोक्ता प्रेरणाविवशात्मनाम्३४४।
यथोन्मादादि दुष्टस्य मतिरेव हि साभवेत्।
इष्टानेव पदार्थान्वै विपरीतान्हि मन्यते३४५।
लोकस्य व्यवहारेषु दृष्टेषु हसते सदा।
धर्माधर्मफलप्राप्तौ विष्णुमेव निबोधत३४६।
विदध्वमित्थं मुनयोऽसकृच्च मे गिरं गिरीशश्रुतिभूमिसन्निधौ।
उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः३४७।
ते तां श्रुत्वा हि तां रम्यां प्रक्रमात्प्रक्रमक्रियाम्।
वाचंवाचां पतिप्रख्याः प्रोचुश्चस्मितसुंदराः३४८।
मुनय ऊचुः-।
जाते लोकविधाने तु सत्यं तत्कार्यमुत्तमम्।
प्रायः प्रालेयशैलस्य शंका तत्कालरूपिणः३४९।
सत्यमुत्कंठिताः सर्वे ये ये कार्यार्थमुद्यताः।
तेषां त्वरंते चेतांसि किंतु नाममहात्मनाम्1.43.३५०।
लोकयात्रानुगंतव्या विशेषेण विवक्षितैः।
यतस्तद्धर्ममेधंते तत्प्रामाण्यं परे धृताः३५१।
इत्युक्त्वा मुनयो जग्मुस्त्वरितास्तुहिनाचलम्।
तत्र ते पूजितास्तेन हिमशैलेन सादरम्३५२।
ऊचुर्मुनिवराः प्रीताः स्वल्पकं तु त्वरान्विताः।
मुनय ऊचुः-।
देवो दुहितरं साक्षात्पिनाकी तव मार्गते३५३।
तच्छीघ्रं पावयात्मानमाहुत्येवानले हुतम्।
कार्यं हि तच्च देवानां सुचिरं परिवर्तते३५४।
जगदुद्धारणायैष विधातव्यः समुद्यमः।
इत्युक्तस्तु तदा शैलो हर्षावेशवशान्मुनीन्३५५।
असमर्थोभवद्वक्तुमुत्तरं प्रार्थयन्निव।
ततो मेना मुनीन्वंद्य प्रोवाच स्नेहविक्लवा३५६।
दुहितुस्तान्मुनींश्चैव वचनं स्वयमर्थवत्।
मेनोवाच-।
यदर्थं दुहितुर्जन्म चेच्छंत्यपि महाफलं३५७।
तदेवोपस्थितं सर्वं प्रक्रमेणैव सांप्रतम्।
कुलजन्मवयोरूपविभुत्वैस्सहितोपि यः३५८।
वरस्तस्यापि नाहूय सुता देया ह्ययाचतः।
दिग्वासा जटिलः शूली दग्धकामोपि कामदः३५९।
स तु मत्सुतया घोरः कथं नाम उपास्यते।
मुनय ऊचुः-।
ऐश्वर्यमवगच्छस्व शंकरस्य सुरासुराः३६०।
आराध्यमानपादाब्ज युगलाश्च सुनिर्वृताः।
यस्योपयोगि यद्रूपं तेन तत्प्रार्थ्यते चिरम्३६१।
घोरं तपस्यते बाला तेन रूपेण निर्वृता।
यत्सा व्रतानि दिव्यानि नयिष्यति समापनम्३६२।
तदत्रावहिता तावदस्मास्वेव भविष्यति।
इत्युक्त्वा गिरिणा सार्द्धं ययुर्यत्रास्ति शैलजा३६३।
जितार्कज्वलनज्वाला तपस्तेजोमयीह्युमा।
प्रोक्ता सा मुनिभिः स्निग्धं मानिन्याह वचोर्थवत्३६४।
नाहं क्षुद्रात्किलेच्छामि ॠते शर्वात्पिनाकिनः।
स्थितं च तारतम्येन प्राणिनां परमर्द्धिदं३६५।
धीरतैश्वर्यकार्याणि प्रमाणमतुलं महत्।
यस्मान्न किंचिदपरं यच्च यस्मात्प्रवर्तते३६६।
यस्यैश्वर्यमनाद्यंतं तमहं शरणं गता।
समः सव्यवसायश्च दीर्घेण विपरीतकः३६७।
एवं निशम्य ते वाचं देव्या मुनिवरास्तदा।
आनंदाश्रुपरीताक्षाः सस्वजुस्तां तपस्विनीं३६८।
ऊचुश्च परमप्रीताः शैलजां मधुरं वचः।
ॠषय ऊचुः।
अत्यद्भुतमहो पुत्रि ज्ञानमूर्तिरिवामला३६९।
प्रसादयसि नो भावं भवभावप्रतिश्रयात्।
ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम्३७०।
त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः।
अचिरादेव तन्वंगि कामस्त्वेष भविष्यति३७१।
आदित्यस्स प्रभो याति रत्नेभ्यः का द्युतिः पृथक्।
कोऽर्थो वर्णान्स्वकांस्त्यक्त्वा तथा त्वं गिरिशं विना३७२।
यामो नेकाभ्युपायेन तमभ्यर्थयितुं वयम्।
अस्माकमपि चैषोर्थः सुतरां हृदि वर्तते३७३।
अतस्त्वमेव सा बुद्धिर्यतो नीतिस्त्वमेव हि।
अतो निःसंशयं कार्यं शंकरोपि विधास्यति३७४।
इत्युक्त्वा पूजितास्सर्वे मुनयो गिरिकन्यया।
प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत्३७५।
गंगांभः प्लावितात्मानः पिंगाबद्धजटासटाः।
भृंगानुयातपाणिस्थ मंदारकुसुमस्रजः३७६।
संप्राप्य तु गिरेः प्रस्थं ददृशुः शंकराश्रमम्।
प्रशांताशेषसत्वौघं पर्यस्तिमितकाननम्३७७।
निःशब्दक्षोभसलिल प्रयातं सर्वतो दिशम्।
तत्रापश्यंस्ततोद्वारि वीरकं वेत्रपाणिनम्३७८।
तमेते मुनयः पूज्या विनीताः कार्यगौरवात्।
ऊचुर्मधुरभाषाभिस्ते वाचं वाग्मिनां वराः३७९।
द्रष्टुं वयमिहायाताः शंकरं गुणनायकं।
त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः३८०।
त्वमेव नो गतिस्तत्र यथाकालानतिक्रमः।
स्यात्प्रार्थनैषा प्रायेण प्रतीहारमयी प्रभो३८१।
इत्युक्तो मुनिभिः सोथ गौरवात्तानुवाच ह।
सवनस्यापरां संध्यां कर्तुं मंदाकिनीं गतः३८२।
क्षणेन भाविता विप्रास्ततो द्रक्ष्यथ शूलिनम्।
इत्युक्ता मुनयस्तस्थुर्यत्नात्कार्यविचक्षणाः३८३।
गंभीरांबुधरं प्रावृट्तृषिताश्चातका यथा।
तथा क्षणेन निष्पन्न समाचारक्रियाविधिम्३८४।
वीरासनकृतोद्देशं मृगचर्मनियामितम्।
ततो विनीतो जानुभ्यामवलंब्य महीं मुदा३८५।
उवाच वीरको देवं प्रणयैकसमाश्रयम्।
संप्राप्ता मुनयः सप्त द्रष्टुं त्वां दीप्ततेजसं३८६।
विभो समादिश द्रष्टुं ततो ध्यानमिहार्हसि।
इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना३८७।
भ्रूभंगसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा।
मूर्द्धकंपेन तान्सप्त वीरकोपि महामुनीन्३८८।
आजुहाव विदूरस्थान्दर्शनाय पिनाकिनः।
त्वराबद्धजटास्ते च लंबकृष्णानिजांबराः३८९।
विविशुर्वेदिकां दिव्यां गिरीशस्य विभोस्ततः।
बद्धपाणिपुटा क्षिप्त नाकपुष्पोत्त्करास्ततः३९०।
पिनाकिपादयुगलं वंद्य नाकनिवासिनः।
ततः स्निग्धेक्षिताः संतो मुनयः शूलपाणिना३९१।
गिरीशं ते ततो दृष्ट्वा ते समं तुष्टवुर्मुदा३९२।
मुनय ऊचुः-।
अहो कृतार्था वयमेव सांप्रतं सुरेश्वरैर्वंदितपादपल्लवम्।
विलोकयामो गुणगौरवर्द्धिभिः समादिशेः कार्यमशेषरक्षणम्३९३।
ततः प्रहस्य सर्वज्ञ उवाच मुनिसत्तमान्।
भवतां यद्धृदिगतं कार्यं तत्कुरुताधुना३९४।
इत्युक्ता मुनयस्तूर्णं ययुर्यत्र च शैलजा।
बभाषिरे विभागज्ञा गिरिजां गिरिगह्वरे।
रम्यं प्रियमनोहारि मारूपं तपसादह३९५।
प्रीतस्ते शंकरः पाणिमेष प्रतिग्रहीष्यति।
वयमर्थितवंतस्ते पितरं पूर्वमागताः३९६।
पित्रा सह गृहं गच्छ वयं यामः स्वमंदिरं।
इत्युक्ता तपसः सत्यं फलमस्तीति चिंत्य सा३९७।
त्वरमाणा ययौ वेश्म पितुर्दिव्यं सुशोभितं।
सा तत्र रजनीं मेने वर्षायुतसमां सती३९८।
हरदर्शनसंजात समुत्कंठा हिमाद्रिजा।
ततो मुहूर्त्ते ब्राह्मे तु तस्याश्चक्रुः सुहृत्क्रियां३९९।
नानामंगलसंदोहान्यथावत्क्रमपूर्वकम्।
दिव्यमंगलसंयोगान्मंदिरे बहुमंगले 1.43.४००।
उपासत गिरिं मूर्त्ता ॠतवः सर्वकामिकाः।
वायवः सुखदाश्चासन्संमार्जनविधौ गिरेः४०१।
हर्म्येषु श्रीः स्वयं देवी कृतनाना प्रसाधना।
कांतिः सर्वेषु भावेषु ॠद्धिश्च भरणाकुला४०२।
चिंतामणिप्रभृतयो रत्नाश्शैलं समंततः।
उपतस्थुर्लताश्चापि कल्पकाद्या महाद्रुमाः४०३।
ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः।
रसाश्च धातवश्चैव सर्वे शैलस्य किंकराः४०४।
किंकरास्तस्य शैलस्य व्यग्राश्चाश्रमवर्तिनः।
नद्यः समुद्रा निखिलाः स्थावरं जंगमं च यत्४०५।
ते सर्वे हिमशैलस्य महिमानमवर्द्धयन्।
अभवन्मुनयो नागा यक्षा गंधर्वकिन्नराः४०६।
शंकरस्यापि विबुधा गंधमादनपर्वते।
सज्जमंडनसंभारास्तस्थुर्निर्मल मूर्त्तयः४०७।
शर्वस्याथ जटाजूटे चंद्रखंडं पितामहः।
बबंध प्रणयोदार विस्फारितविलोचनः४०८।
कपालमालां विपुलां चामुंडा मूर्ध्नि बध्नती।
उवाच गिरिशं काली पुत्रं जनय शंकर४०९।
यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति।
शौरिर्वतंसिकारत्नं कंठाभरणमुज्वलम्४१०।
भुजंगाभरणं गृह्य सज्जश्शंभोः पुरोऽभवत्।
शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम्४११।
दध्रे सरभसं स्विद्यद्विस्तीर्ण मुखपंकजम्।
वायवश्च ववुस्तीक्ष्णास्तीक्ष्णं हिमगिरिप्रभम्४१२।
वृषं विभूषयामासुर्हरयानं मनोजवम्।
विरेजुर्नयनान्तस्थाः शंभोः सूर्यानलेंदवः४१३।
स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः।
चिताभस्मसमाधत्त कपाले रजतप्रभम्४१४।
मनुजास्थिमयीं मालां निबंबंध च पाणिना।
प्रेताधिपः पुरे दूरे सभयः समवर्तत४१५।
नानाकारमहारत्नभूषणं धनदाहृतम्।
विहायोदीप्तसर्पेंद्र कटकेन स्वपाणिना४१६।
कर्णोत्तंसं चकारेशो ह्यमलं तक्षकं स्वयम्।
निष्पन्नाभरणं चैव प्रसाध्येशं प्रसाधनैः४१७।
तत्राप्येषा नियमतो ह्यभवन्व्यग्रमूर्तयः।
मुमोचाभिनवान्सर्वरम्यशालिरसौषधीन्४१८।
व्यग्रा तु पृथिवी देवी सर्वभावात्मनोरमा।
गृहीत्वा वरुणः साक्षाद्रत्नाढ्याभरणानि च४१९।
पुष्पाणि च विचित्राणि नानारत्नमयानि तु।
तस्थौ साभरणो देवः सर्वज्ञः सर्वदेहिनाम्४२०।
ज्वलनश्चापि दिव्यानि हैमान्याभरणानि च।
जातरूपपवित्राणि प्रयतः समुपस्थितः४२१।
वायुर्ववौ च सुरभिः सुखसंस्पर्शनो विभुम्।
छत्रं चंद्रकरोद्दामं हासितं च शतक्रतुः४२२।
जग्राह मुदितः श्रीमान्बाहुभिर्वज्रभूषणः।
जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः४२३।
वादयंतोतिमधुरं जगुर्गंधर्वकिन्नराः।
मुहूर्तादृतवस्तत्र जगुश्च ननृतुश्च वै४२४।
चपलाश्च गणास्तस्थुर्लोडयंतो हिमाचलम्।
उपविष्टः क्रमाद्धाता विश्वकृद्भगनेत्रहा४२५।
चकारौद्वाहिकं कृत्यं पत्न्या सह यथोदितम्।
दत्तार्घ्यो गिरिराजेन सुरवृंदैर्विनोदितः४२६।
अवसत्तां क्षपां तत्र पत्न्या सह पुरांतकः।
ततो गंधर्वगीतेन नृत्येनाप्सरसामपि४२७।
स्तुतिभिर्देवदैत्यानां विबुद्धो विबुधाधिपः।
आमंत्र्य हिमशैलेंद्रं प्रभाते जायया सह४२८।
जगाम मंदरगिरिं वायुवेगेन शृंगिणा।
ततो गते भगवति नीललोहिते सहोमया रतिमनुभूतभूधरः४२९।
सबांधवो भवति हि कस्य नो मनो विशृंखलं जगति हि कन्यका पितुः।
पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च४३०।
सुरक्तहृदयो देव्या विजहार भगाक्षिहा।
ततो बहुतिथे काले पुत्रनाम्ना गिरेः सुता४३१।
सखीभिः सहिता क्रीडां चक्रे कृत्रिम पुत्रकैः।
कदाचिद्गंधतैलेन गात्रमभ्यज्य शैलजा४३२।
चूर्णैरुद्वर्तयामास मलेनापूरितां तनुम्।
तदुद्वर्त्तनकं गृह्य नरं चक्रे गजाननम्४३३।
पुरुषं क्रीडती देवी तच्चाप्यक्षिपदंभसि।
जाह्नव्या शिवया सख्या ततः सोभूद्बृहत्तनुः४३४।
कायेनातिविशालेन जगदापूरयत्तदा।
पुत्रेत्युवाच तं देवी पुत्रेत्यूचे च जाह्नवी४३५।
गांगेय इति देवैस्तु पूजितोऽभूद्गजाननः।
विनायकाधिपत्यं च ददावस्य पितामहः४३६।
पुनः सा क्रीडती चक्रे तरुं च वरवर्णिनी।
मनोज्ञमंकुरं रूढमशोकस्य शुभानना४३७।
वर्द्धयामास तं चापि कृतसंस्कारमंगलम्।
बृहस्पतिमुखैर्विप्रैर्दिवस्पतिपुरोहितैः४३८।
ततो देवैः समुनिभिः प्रोक्ता देवी त्विदं वचः।
अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि४३९।
फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः।
इत्युक्ता हर्षपूर्णांगी प्रोवाचातिशुभां गिरं४४०।
एकं निरुदके ग्रामे यः कूपं कारयेद्बुधः।
बिंदौबिंदौ च तोयस्य स वसेद्वत्सरं दिवि४४१।
दशकूपसमावापी दशवापीसमो ह्रदः।
दशह्रदसमा कन्या दशकन्यासमो द्रुमः४४२।
एषा वै शुभ मर्यादा नियता लोकभाविनी।
इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः४४३।
जग्मुः स्वमंदिराण्येव भवानीं वंद्य मातरं।
गतेषु तेषु देवोपि शंकरः पर्वतात्मजां४४४।
पाणिनालम्ब्यमानेन न स्वमावासमगच्छत।
चित्तप्रसादजननं प्रासादाट्टालगोपुरं४४५।
लंबमौक्तिकदामानं मालिकाकुलवेदिकं।
सुनद्धकलधौतं च क्रीडागृहमनोगतं४४६।
प्रकीर्णकुसुमामोद मत्तालिकुलकूजितम्।
किन्नरोद्गीतसंगीत गृहांतरितभित्तिकम्४४७।
सुगंधिधूपसंघातं मनःप्राप्यमलक्षितं।
क्रीडामयूरनारीभिरभितो रभसार्पितं४४८।
हंससंघातसंदिष्ट स्फटिकस्तभंतोरणं।
अनाविलमसंभ्रांत्या बहुशः किन्नराकुलं४४९।
शुकैर्यत्राभिदृश्यंते पद्मरागविनिर्मिताः।
भित्तयो जातिसंभ्रांत्या प्रतिबिंबितमौक्तिकाः1.43.४५०।
तत्राक्षैः प्रियया देवो विहर्तुमुपचक्रमे।
स्वछेंद्रनीलभूभागे क्रीडंतौ यत्र संस्थितौ४५१।
वपुः सहायतां प्राप्तौ विनोदरसनिर्वृतौ।
एवं प्रक्रीडतोस्तत्र देवीशंकरयोस्तदा४५२।
प्रादुर्भूतो महाशब्दः पतितांबरगोचरः।
तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम्४५३।
पर्यपृच्छत्सुरवरं हरं विस्मितपूर्वकं।
उवाच देवो नैतत्ते दृष्टपूर्वं शुचिस्मिते४५४।
एते गणेशाः क्रीडंते शैलेस्मिन्मत्प्रियाः सदा।
तपसा ब्रह्मचर्येण नामभिः क्षेत्रसेवनैः४५५।
यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः।
मत्समीपमनुप्राप्ता मम हृद्याः शुभानने४५६।
कामरूपा महोत्साहा महारूपगुणान्विताः।
कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम्४५७।
सामरस्यास्य जगतः सृष्टिसंहरणक्षमाः।
ब्रह्मचन्द्रेंद्र गंधर्वैस्सकिन्नरमहोरगैः४५८।
विवर्जितोप्यहं नित्यं नैभिर्विरहितो रमे।
हृद्या मे चारुसर्वाङ्गि त एते क्रीडिता गिरौ४५९।
इत्युक्ता तु तदा देवी त्यक्त्वा तं विस्मयाकुला।
गवाक्षांतरमासाद्य प्रेक्षते चकितानना४६०।
यावंतस्ते कृशा दीर्घा ह्रस्वाः स्थूला महोदराः।
व्याघ्रेभवदनाः केचित्केचिन्मेषाजरूपिणः४६१।
अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिंगलाः।
सौम्या भीमाः स्मितमुखाः कृष्णपिंगजटास्सदा४६२।
नानाविहंगवदना नानाविधसुराननाः।
कौशेयचर्मवसना नग्नाश्चान्यो विरूपिणः४६३।
गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः।
बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः४६४।
अनेककुसुमापीडा नानाव्याकुलभीषणाः।
कृतनानायुधधरा नानाकवचभूषणाः४६५।
विचित्रवाहनारूढा दिव्यरूपा वियच्चराः।
वीणावाद्यरवोद्घुष्टा नानास्थानकनर्तकाः४६६।
गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शंकरम्।
देव्युवाच-।
गणेशाः कतिसंख्याताः किंनामानः किमात्मकाः४६७।
एकैकशो मम ब्रूहि निष्ठिता ये पृथक्पृथक्।
शंकर उवाच-।
कोटिकोटिश्च संख्याता नानाविख्यातपौरुषाः४६८।
जगदापूरितं सर्वमेभिर्भीमैर्महाबलैः।
सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु४६९।
दानवानां शरीरेषु बालेषून्मत्तकेषु च।
एते विशंति मुदिता नानाहारविहारिणः४७०।
ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः।
मेदाहारारुधिरपास्सर्वभक्षा ह्यभोजनाः४७१।
देवादास्तापसाहारा नानावाद्यरतिप्रियाः।
न हि वक्तुमनंतत्वाच्छक्यन्ते हि गणाः पृथक्४७२।
देव्युवाच-।
नागत्वगुत्तरासंगः शुद्धांगो मुंजमेखली।
मनःशिलेन कल्केन चपलो रंजिताननः४७३।
भृंगदष्टोत्पलानां च स्रग्दामा मधुराकृतिः।
पाषाणशकलोत्तान कांस्यतालप्रवर्तकः४७४।
असौ गणेश्वरो देव किंनामा किन्नरानुगः।
य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः४७५।
शर्व उवाच-।
स एष वीरको देवि सदा मे हृदयप्रियः।
नानाश्चर्यगुणाधारो गणेश्वर गणार्चितः४७६।
देव्युवाच।
ईदृशस्य सुतस्यास्ति ममोत्कंठा पुरांतक।
कदाहमीदृशं पुत्रं द्रक्ष्याम्यानंददायकं४७७।
शर्व उवाच-।
एष एव सुतस्तेस्तु नयनानंदकारकः।
त्वया मात्रा कृतार्थो हि वीरकोपि सुमध्यमे४७८।
इत्युक्त्वा प्रेषयामास विजयां हर्षणोत्सुकां।
वीरकानयनायाशु दुहिता भूभृतः सखीं४७९।
सावरुह्य त्वरायुक्ता प्रासादादंबरस्पृशः।
गणपं गणमध्यस्थं सूर्यकोटिप्रवर्तनम्४८०।
विजयोवाच-।
एहि वीरक चापल्यात्त्वया देवी प्रतोषिता।
त्वामाह्वयति चेत्युक्तस्त्यक्त्वा पाषाणखंडकम्४८१।
देव्याः सपीपमागच्छद्विजयानुगतः शनैः।
प्रासादशिखरोत्फुल्लरक्तांबुजनिभ द्युतिः४८२।
तं दृष्ट्वा प्रस्थितानल्पस्वादुक्षीरपयोधरा।
गिरिजोवाच-।
पिब क्षीरमिदं वत्स स्रुतं पिब यथेच्छकम्४८३।
उवाच देवी सस्नेहं गिरा मधुरवर्णया।
एहि सद्यो हि जातोसि मे पुत्रको देवदेवेन दत्तोधुना वीरक४८४।
उक्तवत्यंकआधाय पर्यष्वजत्तं कपोले चुचुंबागराण्नंदिनी।
मूर्ध्न्युपाघ्राय संमार्ज्य गात्राणि चाभूषयामास दिव्यैः स्वयंभूषणैः४८५।
किंकिणीमेखलानूपुरैः सन्मणिप्रोतकेयूरहारैरमूल्यैर्गुणैः।
कोमलैः पल्लवैश्चित्रितश्चारुभिर्मंगलैः कंकणैर्दिव्यमंत्रोद्भवैः४८६।
तस्य शुद्धैस्ततोभूरिभिश्चाकरोन्मिश्रसिद्धार्थकैरङ्गरक्षाविधिं।
एवमादाय चोवाच कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभंगोज्ज्वलैः४८७।
वत्सवत्साधुना क्रीड सार्द्धं गणैरप्रमत्तो व्रज श्वभ्रवर्जं शनैः।
व्यालमालाकुलाः शैलसानुद्रुमादंतिभिर्भग्नशाखाः परं भंगिनः४८८।
जाह्नवीमंडलक्षुब्धतोयाकुलं मा विशेथा बहुव्याघ्रजुष्टे वने।
वत्स संख्येषु दुर्गेषु यद्वीरक पुत्र भावायतां स्वच्छचित्तो जनः४८९।
प्रार्थितं भव्यमायातिभाविन्यसौ भाव्यतां सोपि निर्वर्त्यसर्वैर्गुणैः।
एवमुक्तोऽनया वीरको मातरं सस्मयन्नाह लीलावशाविष्टधीः४९०।
एष मात्रा स्वयं मे कृतः कंकणः पत्रकश्चित्रितः पाटलैर्बिंदुभिः।
चारुपुष्पैरियं मालतीभिः कृतामालिका मे शिरस्याहिता कोमला४९१।
तोषयामीश्वरीमित्ययं सत्वरं चिंतयित्वा व्रजद्बाह्यतः क्रीडनम्।
स्वैर्गणैः संयुतो वीरको हर्षितो दक्षिणात्पश्चिमं पश्चिमादुत्तरम्४९२।
उत्तरात्पूर्वमभ्येत्य सख्यायुता प्रेक्षते तं गवाक्षांतराद्वीरकं।
शैलपुत्री बहिः क्रीडितारं जगत्स्नेहतः पुत्रलुब्धायतस्सोत्र कः४९३।
मोहमायाति यः स्वल्पवेत्ता जडो मांसविण्मूत्रसंघातदेहोद्वहः।
द्रष्टुमभ्यंतरं नाकवासेश्वरेष्विन्दुमौलिप्रविष्टेषु कक्षांतरम्४९४।
वाहनान्येवमारोहमाणास्ततो लोकपालास्त्रपूगं मुहूर्त्तावधि।
खड्ग एषो विखड्गाकरो निर्मलः कृंतकः कस्य केनाहृतो ब्रूत नः४९५।
नोभवेद्धस्तदंडेन किं ब्रूमहे भीममूर्त्यं गणे नास्ति कृत्यं गिरौ।
पाश एषोस्ति तेनात्र को बध्यते मा वृथा लोकपालानुगास्तिष्ठत४९६।
एवमेवैतदित्यब्रुवंस्ते तदा वीक्ष्य देवानुगं वीरकं रक्षकं।
प्राह देवी वने पर्वते निर्जराध्यग्निशालामुखे भूतले भूतपाः४९७।
निर्झरांभो निपातेषु नो मज्जतात्पुष्पजालावनद्धेषु धामस्वपि।
प्रोच्चनानाद्रिकुंजावगाहेष्वथो मारुतास्फोटसंरक्षणे कामतः४९८।
कांचनोत्तुंग शृंगावरोहक्षितौ हैमरेणूत्करासंगपिंगद्युतिः।
खेचराणां वने चापि रम्ये बभौ रूपसंपत्प्रकारोगणो वासितुम्४९९।
मंदरेकंदरे चारुवापीतटे कुन्दमंदारपुष्पप्रवालांबुजे।
सिद्धनारीभिरापीतरूपामृतं विस्तृतैर्नेत्रमात्रैरनुन्मेषिभिः1.43.५००।
वीरकं शैलपुत्री निमेषांतरादस्मरत्पुत्रगृध्नुर्विनोदार्थिनी।
सोपि तादृक्क्षणावाप्तपुण्योदयो यो हि जन्मांतरेऽस्यात्मजत्वं ततः५०१।
क्रीडतस्तस्य तृप्तिः कथं जायते योपि भावाज्यग? द्वेधसा तेजसा।
कलिपतःप्रेक्षणं दिव्यगीतक्षणं नृत्यलोलैर्गणैशैः प्रवृत्यक्षणं५०२।
सिंहनादाकुले गंडशैले ज्वलद्रत्नजाले बृहत्सालतालेक्षणम्।
फुल्लनाना तमालालिकालेक्षणं वृक्षमूले विलोलोमरालेक्षणम्५०३।
स्वल्पपंके जले पंकजांकेक्षणं मातुरंके शुभे निष्कलंकेक्षणम्।
परिक्रीडते बाललीलाविसारी गणेशाधिपा देवतानंदकारी५०४।
निकुंजेषु विद्याधरोद्गीतशीलः पिनाकीव लीलाविलासैः सलीलः।
प्रकाश्य भुवनं गोभिस्ततो दिनकरे गते५०५।
देशांतरं तदा पश्चाद्दूरस्थो धरणीधरः।
मित्रत्वमस्य सुदृढं हृदये द्योतयन्निव५०६।
नित्यमाराधितो विप्रैः श्रीमान्विघनसः सुतः।
नाकरोत्सवितुर्मेरुरुपकारं पतिष्यतः५०७।
जनेष्वेषा व्यवस्थेति श्रूयते स्रवलितो ह्यधः।
दिनेनानुगतो भानुः स्वजनं परिपूरयन्५०८।
संध्याबद्धांजलिपुटा मुनयोभिमुखा रविम्।
यावदद्यासते शीघ्रं निवार्योष्णाभिभाविताम्५०९।
व्यजृंभताथ लोकेस्मिन्क्रमाद्वैभावरं तमः।
कुटिलस्येव हृदये कालुष्यं दूषयन्मनः५१०।
ज्वलत्फणिफणारत्नदीपोद्योतित भित्तिके।
शयने शशसंघात रत्नवस्त्रोत्तरच्छदे५११।
नानारत्नद्युतिलसच्छक्रचापविडंबके।
रत्नैः किंकिणिजालेन लसन्मुक्ताकलापके५१२।
कमनीयचलल्लीला वितानाच्छादितांबरे।
मंदरे मंन्दसंचारं गते गिरिसुतायुतः५१३।
तस्थौ गिरिसुता बाहुलता मिलितकंधरः।
शशिमौलिः सितज्योत्स्नास्फारपूरितगोचरः५१४।
गिरिजाप्यसितापांगी नीलोत्पलदलच्छविः।
विभावर्या च संपृक्ता बभूवातीव गोमयी५१५।
तामुवाच ततो देवः क्रीडाकेलिकलायुताम्५१६।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गौरीविवाहवर्णनंनाम त्रिचत्वारिंशोऽध्यायः४३।