भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १०३

विकिस्रोतः तः

कार्तिककृत्तिकाव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
पूर्वमासीत्कृतयुगे क्षत्रिणी बहुपुत्रिणी ।।
नाम्ना कलिंगभद्रेति रूपलावण्यसंयुता ।। १ ।।
तुंगस्तनी पद्मनेत्रा हंसनागेन्द्रगामिनी ।।
सौभाग्यगुणसंपूर्णा चंद्रबिंबनिभानना ।। २ ।।
धनरत्नैश्च संपूर्णा मध्यदेशे वृषस्थले ।।
राज्ञः पत्नी तु सा देवी दिलीपस्य महात्मनः ।।
कलिङ्गभद्रा ललिता महादेवी गुणान्विता ।। ३ ।।
महाप्रसादं मन्वाना बहुमानपुरस्सरम् ।।
ब्राह्मणेभ्यश्च दानानि प्रयच्छति महासती ।। ४ ।।
त्यागसंभोगसौभाग्ये द्वितीया नैव तादृशी ।।
नारीणां तु नरश्रेष्ठ दिलीपस्य यथा विधा ।। ५ ।।
यथा च कार्त्तिके मासि गृहीतं क्षत्त्रयाव्रतम् ।।
षण्मासेन व्रतं यावदिदं संचिन्त्य चेतसि ।।
पारितं च तया सर्वं किंचिन्मात्रं तु वर्तते ।। ६ ।।
पारणेपारणे वापि पुराणज्ञे द्विजोत्तमे ।।
उद्यापनं प्रयच्छंती कालं नयति सुन्दरी ।। ७ ।।
कदाचिदर्धरात्रे तु सुप्ता भर्त्रा सहैव सा ।।
दष्टा सर्पेण रौद्रेण जगाम निधनं क्षणात् ।। ८ ।।
तेन दोषेण सा बाला अजायोनौ ह्यजायत ।।
वनेचरी धर्मपरा पूर्वजातिस्मरा दृढा।।९।।
पूर्वाभ्यासेन तेनैव गृहीतं कृत्तिकाव्रतम् ।।
व्यस्ता यूथपरिभ्रष्टा उपवासपरिस्थिता ।। 4.103.१० ।।
परक्षेत्रेण गच्छंती अजा सस्यावमर्द्दनी ।।
कार्त्तिक्यां गलके बद्ध्वा ग्राम्यकेण चिरागता ।। ११ ।।
दृष्टात्रिणा महाभागा पूर्वजातिस्मरेण सा ।।
कारणं बुध्य तां बुद्ध्वा सहकालिंदभद्रिकाम् ।। ।। १२ ।।
मोक्षिता बदरीबद्धा चरंती कृत्तिकाव्रतम् ।।
गोपालबंधनात्साध्वी अनिर्वेदपरा तु सा ।। १३ ।।
संप्राप्य बदरीपत्रं पीत्वा पुष्करिणी पयः ।।
ममेत्युक्त्वा ह्यसंभ्रांता पारयामास तद्व्रतम् ।।
तस्यै योगं ततो दत्त्वा जगामात्रिस्तपोवनम् ।। १४ ।।
सापि योगेश्वरी भूत्वा निंदित्वा जन्म चात्मनः ।।
तत्याज योगात्स्वान्प्राणान्प्रस्थिता गौतमस्य हि ।।
ऋषेर्बभूव दुहिता ह्यहल्यागर्भसुन्दरी ।। १५ ।।
योगलक्ष्मीति नाम्ना सा कन्या गुणगणैर्युता ।।
विद्येव दत्ता सा पित्रा शांडिल्याय महर्षये ।।
तपोधनाय दांताय नित्यं सहचरी बभौ ।। १६ ।।
ब्राह्मलक्ष्म्या दीप्यमाना साक्षाद्वेदस्मृतिर्यथा ।।
सरस्वती च स्वाहा च शची चारुन्धती यथा ।। १७ ।।
गौरी राज्ञी तथा लक्ष्मीर्गायत्री चोत्तमा सती ।।
महालक्ष्मीस्तथा राजञ्छाण्डिल्यस्य गृहे बभौ ।। १८ ।।
पितृदेवमनुष्याणां नित्यं शुश्रूषणे रता ।।
अथ तेनात्रिणा दृष्टा पुनर्गर्भवती गृहे ।। १९ ।।
भक्त्या भिक्षां प्रयच्छंती ब्राह्मणानामनिंदिता ।।
योगाद्विदित्वा तामूचे भगवान्पूर्ववच्छनैः ।। 4.103.२० ।।
योगलक्ष्मि महाभागे वर्तंते कति कृत्तिकाः ।।
सापि जातिस्मरा प्राह भगवंतं महासती ।।
षड्वर्तंते महायोगिन्नेका परवशे स्थिता ।। २१ ।।
तच्छ्रुत्वास्यै भगवता सकारुण्येन चेतसा ।।
दत्तं व्रतं तथा मन्त्रो येन स्वर्गं जगाम सा ।। २२ ।।
इह भुक्त्वा चिरं भोगान्पुत्रपौत्रश्रिया वृता ।।
ततः सा तत्पदं प्राप्ता पुनरावृत्तिदुर्लभम् ।। २३ ।। ।।
।। युधिष्ठिर उवाच ।। ।।
कीदृशं तद्व्रतं कृष्ण मंत्रश्चापि जनार्दन ।।
विधानं कृत्तिकानां च तं च कालं वदस्व मे ।। २४ ।।
।। श्रीकृष्ण उवाच ।। ।।
कृत्तिकासु स्वयं सोमः कृत्तिकासु बृहस्पतिः ।।
यदा स्यात्सोमवारेण सा महाकार्तिकी स्मृता ।। २५ ।।
ईदृशी बहुभिर्वर्षैर्बहुपुण्यैश्च लभ्यते ।।
तथा सा न वृथा नेया यदीच्छेच्छ्रेय आत्मनः ।। २६ ।।
अन्यापि कार्तिकी पार्थ समुपोष्य विधानतः ।।
तस्या विधानं राजेन्द्र शृणुष्वैकमना भव ।। २७ ।।
कार्त्तिके शुक्लपक्षस्य पूर्णमास्यां दिनोदये ।।
नक्ताय नियमं कुर्याद्दन्तधावनपूर्वकम् ।। २८ ।।
उपवासस्य वा शक्त्या ततः स्नात्वा जलाशये ।।
कुरुक्षेत्रे प्रयागे वा पुष्करे नैमिषे तथा ।। २९ ।।
शालग्रामे कुशावर्ते मूलस्थाने सकुन्तले ।।
गोकर्णे वार्बुदे पुण्येऽथ वाप्यमरकंटके ।। 4.103.३० ।।
पुरे वा नगरे वापि ग्रामे घोषेऽथ पत्तने ।।
यत्र वा तत्र वा स्नायान्नरो योषिदथापि वा ।।
देवर्षिपितृपूजां च कृत्वा होमं युधिष्ठिर ।। ३१ ।।
ततोऽस्तसमये प्राप्ते पात्रं गव्यस्य सर्पिषः ।।
क्षीरस्य वा सुसंपूर्णं कृत्वा गुडफलान्वितम् ।।
षट्प्रमाणं यथा व्योम्नि कृत्तिकाशकटं न्यसेत्।। ३२ ।।
षट्कृत्तिकानां बिंबानि स्वर्णरौप्यमयानि च ।।
रत्नगर्भाणि कुर्याच्च स्वशक्त्या पाण्डुनन्दन ३३ ।।
प्रथमा स्वर्णनिष्पन्ना द्वितीया रौप्यकीकृता ।।
तृतीया रत्नघटिता चतुर्थी नवनीतजा ।। ३४ ।।
पञ्चमी कणिकान्यूना षष्ठी पिष्टमयी कृता।।
षट् कृत्तिकाः कृतबिंबाः कृत्वालक्तकसूत्रिकाः ।। ३५ ।।
रत्नगर्भाः कुंकुमाक्ताः पृष्ठतः स्तबकान्विताः ।।
सिंदूरचन्दनाभ्यक्ता जातीपुष्पै सुपूजिताः ।।
मंत्रेणानेन राजेन्द्र द्विजाय प्रतिपादयेत् ।। ३६ ।।
ॐ सप्तर्षिदारा ह्यनलस्य वल्लभा या ब्रह्मणा रक्षितयेति युक्ताः ।।
तुष्टाः कुमारस्य यथार्थमातरो ममापि सुप्रीततरा भवंतु-स्वाहा ।। ३७ ।।
एवमुच्चार्य विप्राय प्रदेयाः कृत्तिका नृप ।।
ब्राह्मणोपि प्रतीच्छेत मंत्रेणानेव पांडव ।। ३८ ।।
धर्मदाः कामकाः संतु इमा नक्षत्रमातरः ।।
कृत्तिका दुर्गसंसारात्तारयंत्वावयोः कुलम् ।। ३९ ।।
अनेन विधिना दत्त्वा दृष्ट्वा चैवांबरे स्थिताः ।।
विसृज्य ब्राह्मणान्भक्त्या चानुव्रज्य पदानि षट् ।।
निवर्त्य च कथार्थं तु शृणुयात्फलमाप्नुयात् ।। 4.103.४० ।।
विमानेनार्कवर्णेन गत्वा नक्षत्रमंडलम् ।।
दिव्येन वपुषा युक्तः स्रक्चंदनविभूषितः ।। ४१ ।।
दिव्यनारीगणवृतः सुखं भुंक्ते ह्यनामयम् ।।
दोधूयमानश्चमरै रत्नपंक्त्या विराजितः ।। ४२ ।।
पारिजातकमंदारपुष्पभारोपशोभितः ।।
कृतार्थः परिपूर्णाशस्तिष्ठेदाभूतसंप्लवम् ।। ४३ ।।
ताराः ' कृत्वा व्रतांते वा गत्वा स्वर्गं सभर्तृका ।।
रमते निर्भया साध्वी सर्वभोगसमन्विता ।। ४४ ।।
यश्चैतच्कृणुयात्पार्थ भक्तियुक्तः समाधिना ।।
नारी वा पुरुषो वापि मुच्यते सर्वकिल्बिषैः ।। ४५ ।।
सौवर्णरौप्यमणिगोनवनीतसिद्धाः षट् कृत्तिकाः कणिकपिष्टमयीश्च कृत्वा ।।
पात्रे निधाय कुसुमाक्षतधूपदीपैः संपूज्य जन्मगहनं न विशंति मर्त्याः ।। ४६ ।। ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कार्तिक्यां कृत्तिकाव्रतवर्णनं नाम त्र्यधिकशततमोऽध्यायः ।। १०३ ।।