भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०९७

विकिस्रोतः तः

शिवचतुर्दशीव्रतवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
शृणुष्वावहितो राजन्वक्ष्ये माहेश्वरं व्रतम् ।।
त्रिषु लोकेषु विख्यातं नाम्ना शिवचतुर्दशी ।। १ ।।
मार्गशीर्षत्रयोदश्यां सितायामेकभुङ्नरः ।।
मासेष्वन्येषु वा राजन्पार्थ एवं न कारयेत् ।। २ ।।
चतुर्दश्यां निराहारः समभ्यर्च्य महेश्वरम् ।।
सौवर्णं वृषभं दत्त्वा भक्ष्यामि च परेऽहनि।। ३ ।।
एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः ।।
कृतस्नानजपः पश्चादुमया सह शंकरम् ।।
पूजयेत्कुसुमैः शुक्लैर्गंधधूपानुलेपनैः ।। ४ ।।
पादौ नमः शिवायेति शिरः सर्वात्मने नमः ।।
ललाटं तु त्रिनेत्राय नेत्राणि हरये नमः ।। ५ ।।
मुखमिन्दुमुखायेति तथेशानाय चोदरम् ।।
पार्श्वे चानंतधर्माय ज्ञानरूपाय वै कटिम् ।। ६ ।।
ऊरू चानन्त्यवैराग्यं जानुनी चार्चयेद्बुधः ।।
प्रधानाय नमो जंघे गुल्फौ व्योमात्मने नमः ।। ७ ।।
व्योमव्योमात्मरूपाय पृष्ठमभ्यर्चयेन्नरः ।।
नमः सृष्ट्यै नमस्तुष्ट्यै पार्वतीं चापि पूजयेत् ।। ८ ।।
ततश्च वृषभं हैममुदकुम्भसमन्वितम् ।।
शुक्लमाल्यांबरयुतं पञ्चरत्नविभूषितम् ।। ९ ।।
भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ।।
प्रीयतां देवदेवोऽत्र सद्योजातः पिनाकधृक्।। 4.97.१० ।।
पृषदाज्यं च संप्राश्य स्वप्याद्भूमावुदङ्मुखः ।।
पञ्चदश्यां ततः प्रातः सर्वमेतत्समाचरेत् ।। ११ ।।
तर्पयित्वा ततोन्नेन ब्राह्मणाञ्छक्तितः शुभान् ।।
सुहृत्पदातिसहितः पश्चाद्भुञ्जीत वाग्यतः ।। १२ ।।
ततः कृष्णचतुर्दश्यामेतत्सर्वं समाचरेत् ।।
चतुर्दशीषु सर्वासु कुर्यात्पूर्ववदर्चनम् ।। १३ ।।
ये च मासे विशेषाः स्युस्तान्निबोध क्रमादिह ।।
मार्गशीर्षादिमासेषु स्वपन्नेतानुदीरयेत् ।। १४ ।।
शंकराय नमस्तुभ्यं नमस्ते करवीरक ।।
त्र्यंबकाय नमस्तुभ्यं महेश्वरमतः परम् ।। १५ ।।
नमस्तेऽस्तु महादेव स्थाणवे च ततः परम् ।।
नमः पशुपते नाथ नमस्ते शंभवे नमः ।। १६ ।।
नमस्ते परमानंद नमः सोमार्द्धधारिणे ।।
नमो भीमाय चोग्राय त्वामहं शरणं गतः ।। १७ ।।
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।।
पंचगव्यं तथा बिल्वं यवागूक्षीरवारिजम् ।। १८ ।।
तिलांश्च कृष्णान्विधिवत्प्राश्नीयात्समुदाहृतान् ।।
प्रतिमासं चतुर्दश्यामेकैकं प्राशनं स्मृतम् ।। १९ ।।
मंदारैर्मालतीभिश्च तथा धत्तूकैरपि ।।
सिंदुवारैरशोकैश्च मल्लिकाकुब्जपाटलैः ।। 4.97.२० ।।
अर्कपुष्पैः कदंबैश्च शतपत्रैस्तथोत्पलैः ।।
करवीरैश्च राजेन्द्र तथा पूज्यो महेश्वरः ।। २१ ।।
एकैकेन चतुर्दश्यामर्चयेत्पार्वतीपतिम् ।।
पुनश्च कार्त्तिके मासि संप्राप्ते तर्पयेद्द्विजान् ।। २२ ।।
अन्नैर्नानाविधैर्भक्ष्यैर्वस्त्रैर्माल्यविभूषणैः ।।
कृत्वा नीलं वृषोत्सर्गं श्रुत्युक्तविधिना नरः।।२३।।
उमामहेश्वरं हैमं वृषभं च गवा सह।।
मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम्।।२४।।
सर्वोपस्करयुक्तायां शय्यायां विनिवेदयेत्।।
उदकुंभयुतं तद्वच्छालितंदुलसंयुतम्।।२५।।
स्थाप्य विप्राय शांताय वेदव्रतपराय च।।
ज्येष्ठसामविदे देयं न च कुर्वंति ते क्वचित्।।२६।।
अव्यंगाय च सौम्याय सदाकल्याणकारिणे ।।
सपत्नीकाय संपूज्य माल्यवस्त्रविभूषणैः ।।
न वित्तशाठ्यं कुर्वीत कुर्वंल्लोभात्पतत्यधः ।। २७ ।।
अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम् ।।
सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।। २८ ।।
ब्रह्महत्यादिकं पापं यदत्रामुत्र वा कृतम्।।
पितृभिर्मातृभिर्वापि तत्सर्वं नाशमाप्नुयात् ।। २९ ।।
दीर्घायुरारोग्यकुलाभिवृद्धिरत्राक्षयान्यत्र चतुर्भुजत्वम् ।।
गणाधिपत्यं दिवि कल्पकोटी स्वर्गे उषित्वा पदमेति शंभोः ।। 4.97.३० ।।
न बृहस्पतिरप्यत्मन्नरस्य फलमिंद्रो न पितामहोऽपि वक्तुम् ।।
न च सिद्धगुणोरऽप्यलं न वाहं यदि जिह्वायुतकोट्यपीह वक्त्रे ।। ३१ ।।
भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम् ।।
इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवंति दिवि नंदिता किमु समाचरेद्यः सदा ।। ३२ ।।
या पार्थ नारी कुरुतेऽतिभक्त्या भर्त्तारमापृच्छ्य शुभं गुरुं वा ।।
सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेः ।। ३३ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवाद शिवचतुर्दशीव्रतवर्णनं नाम सप्तनवतितमोऽध्यायः ।। ९७ ।।