श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०४

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०३ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०४
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०५ →



यदुवंशसंहार कथनम्, स्वपदारोहणात् प्राग् उद्धवाय उपदिष्टस्य ज्ञानस्योपलब्धये विदुरस्य मैत्रेयसन्निधौ गमनम् -

उद्धव उवाच -
(अनुष्टुप्)
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।
 तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥ १ ॥
 तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।
 निम्लोचति रवावासीत् वेणूनामिव मर्दनम् ॥ २ ॥
 भगवान् स्वात्ममायाया गतिं तां अवलोक्य सः ।
 सरस्वतीं उपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥
 अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।
 बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥
 अथापि तदभिप्रेतं जानन् अहं अरिन्दम ।
 पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥
 अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् ।
 श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥
 श्यामावदातं विरजं प्रशान्तारुणलोचनम् ।
 दोर्भिश्चतुर्भिः विदितं पीतकौशाम्बरेण च ॥ ७ ॥
 वाम ऊरौ अवधिश्रित्य दक्षिणाङ्‌घ्रिसरोरुहम् ।
 अपाश्रितार्भकाश्वत्थं अकृशं त्यक्तपिप्पलम् ॥ ८ ॥
 तस्मिन् महाभागवतो द्वैपायनसुहृत्सखा ।
 लोकान् अनुचरन् सिद्ध आससाद यदृच्छया ॥ ९ ॥
 तस्यानुरक्तस्य मुनेर्मुकुन्दः
     प्रमोदभावानतकन्धरस्य ।
 आश्रृण्वतो मां अनुरागहास
     समीक्षया विश्रमयन् उवाच ॥ १० ॥
 श्रीभगवानुवाच -
वेदाहमन्तर्मनसीप्सितं ते
     ददामि यत्तद् दुरवापमन्यैः ।
 सत्रे पुरा विश्वसृजां वसूनां
     मत्सिद्धिकामेन वसो त्वयेष्टः ॥ ११ ॥
 स एष साधो चरमो भवानां
     आसादितस्ते मदनुग्रहो यत् ।
 यन्मां नृलोकान् रह उत्सृजन्तं
     दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ १२ ॥
 पुरा मया प्रोक्तमजाय नाभ्ये
     पद्मे निषण्णाय ममादिसर्गे ।
 ज्ञानं परं मन्महिमावभासं
     यत्सूरयो भागवतं वदन्ति ॥ १३ ॥
 इत्यादृतोक्तः परमस्य पुंसः
     प्रतिक्षणानुग्रहभाजनोऽहम् ।
 स्नेहोत्थरोमा स्खलिताक्षरस्तं
     मुञ्चञ्छुचः प्राञ्जलिराबभाषे ॥ १४ ॥
 को न्वीश ते पादसरोजभाजां
     सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
 तथापि नाहं प्रवृणोमि भूमन्
     भवत्पदाम्भोज निषेवणोत्सुकः ॥ १५ ॥
 कर्माण्यनीहस्य भवोऽभवस्य
     ते दुर्गाश्रयोऽथारिभयात्पलायनम् ।
 कालात्मनो यत्प्रमदायुताश्रयः
     स्वात्मन् रतेः खिद्यति धीर्विदामिह ॥ १६ ॥
 मन्त्रेषु मां वा उपहूय यत्त्वं
     अकुण्ठिताखण्डसदात्मबोधः ।
 पृच्छेः प्रभो मुग्ध इवाप्रमत्तः
     तन्नो मनो मोहयतीव देव ॥ १७ ॥
 ज्ञानं परं स्वात्मरहःप्रकाशं
     प्रोवाच कस्मै भगवान् समग्रम् ।
 अपि क्षमं नो ग्रहणाय भर्तः
     वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥
(अनुष्टुप्)
इत्यावेदितहार्दाय मह्यं स भगवान् परः ।
 आदिदेश अरविन्दाक्ष आत्मनः परमां स्थितिम् ॥ १९ ॥
 स एवं आराधितपादतीर्थाद्
     अधीततत्त्वात्मविबोधमार्गः ।
 प्रणम्य पादौ परिवृत्य देवं
     इहागतोऽहं विरहातुरात्मा ॥ २० ॥
(अनुष्टुप्)
सोऽहं तद्दर्शनाह्लाद वियोगार्तियुतः प्रभो ।
 गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥
 यत्र नारायणो देवो नरश्च भगवान् ऋषिः ।
 मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥
 श्रीशुक उवाच -
इति उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् ।
 ज्ञानेनाशमयत् क्षत्ता शोकं उत्पतितं बुधः ॥ २३ ॥
 स तं महाभागवतं व्रजन्तं कौरवर्षभः ।
 विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥
 विदुर उवाच -
ज्ञानं परं स्वात्मरहःप्रकाशं
     यदाह योगेश्वर ईश्वरस्ते ।
 वक्तुं भवान्नोऽर्हति यद्धि विष्णोः
     भृत्याः स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥
 उद्धव उवाच ।
(अनुष्टुप्)
ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्ति मे ।
 साक्षाद् भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥
 श्रीशुक उवाच -
इति सह विदुरेण विश्वमूर्तेः
     गुणकथया सुधया प्लावितोरुतापः ।
 क्षणमिव पुलिने यमस्वसुस्तां
     समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥
 राजोवाच -
निधनमुपगतेषु वृष्णिभोजेषु
     अधिरथयूथपयूथपेषु मुख्यः ।
 स तु कथमवशिष्ट उद्धवो
     यद्धरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८ ॥
 श्रीशुक उवाच -
(अनुष्टुप्)
ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।
 संहृत्य स्वकुलं स्फीतं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥
 अस्मात् लोकादुपरते मयि ज्ञानं मदाश्रयम् ।
 अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥ ३० ॥
 नोद्धवोऽण्वपि मन्न्यूनो यद्‍गुणैर्नार्दितः प्रभुः ।
 अतो मद्वयुनं लोकं ग्राहयन् इह तिष्ठतु ॥ ३१ ॥
 एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना ।
 बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥
 विदुरोऽप्युद्धवात् श्रुत्वा कृष्णस्य परमात्मनः ।
 क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥
 देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् ।
 अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥
 आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् ।
 ध्यायन् गते भागवते रुरोद प्रेमविह्वलः ॥ ३५ ॥
 कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ ।
 प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥ ३६ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः ॥ ४ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥