श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०३

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०२ श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०३
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०४ →



मथुरायां च द्वारकायां च सम्पन्नानां श्रीकृष्णलीलानां वर्णनम्, यदूनां प्रभासक्षेत्र गमनं च -

उद्धव उवाच ।
 ततः स आगत्य पुरं स्वपित्रोः
     चिकीर्षया शं बलदेवसंयुतः ।
 निपात्य तुङ्गाद् रिपुयूथनाथं
     हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥
 सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।
 तस्मै प्रादाद् वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥
 समाहुता भीष्मककन्यया ये
     श्रियः सवर्णेन बुभूषयैषाम् ।
 गान्धर्ववृत्त्या मिषतां स्वभागं
     जह्रे पदं मूर्ध्नि दधत्सुपर्णः ॥ ३ ॥
 ककुद्मिनोऽविद्धनसो दमित्वा
     स्वयंवरे नाग्नजितीमुवाह ।
 तद्‍भग्नमानानपि गृध्यतोऽज्ञान्
     जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः ॥ ४ ॥
 प्रियं प्रभुर्ग्राम्य इव प्रियाया
     विधित्सुरार्च्छद् द्युतरुं यदर्थे ।
 वज्र्याद्रवत्तं सगणो रुषान्धः
     क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥
 सुतं मृधे खं वपुषा ग्रसन्तं
     दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।
 आमंत्रितस्तत् तनयाय शेषं
     दत्त्वा तदन्तःपुरमाविवेश ॥ ६ ॥
 तत्राहृतास्ता नरदेवकन्याः
     कुजेन दृष्ट्वा हरिमार्तबन्धुम् ।
 उत्थाय सद्यो जगृहुः प्रहर्ष
     व्रीडानुरागप्रहितावलोकैः ॥ ७ ॥
(अनुष्टुप्) आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् ।
 सविधं जगृहे पाणीन् अनुरूपः स्वमायया ॥ ८ ॥
 तास्वपत्यान्यजनयद् आत्मतुल्यानि सर्वतः ।
 एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥
 कालमागधशाल्वादीन् अनीकै रुन्धतः पुरम् ।
 अजीघनत् स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥
 शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।
 अन्यांश्च दन्तवक्रादीन् अवधीत्कांश्च घातयत् ॥ ११ ॥
 अथ ते भ्रातृपुत्राणां पक्षयोः पतितान् नृपान् ।
 चचाल भूः कुरुक्षेत्रं येषां आपततां बलैः ॥ १२ ॥
 स कर्णदुःशासनसौबलानां
     कुमंत्रपाकेन हतश्रियायुषम् ।
 सुयोधनं सानुचरं शयानं
     भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥
 कियान् भुवोऽयं क्षपितोरुभारो
     यद्द्रोणभीष्मार्जुन भीममूलैः ।
 अष्टादशाक्षौहिणिको मदंशैः
     आस्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥
 मिथो यदैषां भविता विवादो
     मध्वामदाताम्रविलोचनानाम् ।
 नैषां वधोपाय इयानतोऽन्यो
     मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥
(अनुष्टुप्) एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् ।
 नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् ॥ १६ ॥
 उत्तरायां धृतः पूरोः वंशः साध्वभिमन्युना ।
 स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः ॥ १७ ॥
 अयाजयद् धर्मसुतं अश्वमेधैस्त्रिभिर्विभुः ।
 सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः ॥ १८ ॥
 भगवान् अपि विश्वात्मा लोकवेदपथानुगः ।
 कामान् सिषेवे द्वार्वत्यां असक्तः साङ्ख्यमास्थितः ॥ १९ ॥
 स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया ।
 चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥
 इमं लोकममुं चैव रमयन् सुतरां यदून् ।
 रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः ॥ २१ ॥
 तस्यैवं रममाणस्य संवत्सरगणान् बहून् ।
 गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥
 दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।
 को विश्रम्भेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥
 पुर्यां कदाचित् क्रीडद्‌भिः यदुभोजकुमारकैः ।
 कोपिता मुनयः शेपुः भगवन् मतकोविदाः ॥ २४ ॥
 ततः कतिपयैर्मासैः वृष्णिभोज अन्धकादयः ।
 ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः ॥ २५ ॥
 तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदम्भसा ।
 तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः ॥ २६ ॥
 हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।
 यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥
 अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् ।
 गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
तृतीयस्कन्धे विदुरोद्धवसंवादे तृतीयोऽध्यायः ॥ ३ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥