श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः १०

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०९ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः १०
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०३/अध्यायः ०१ →



पुराणलक्षणानि, विराट्पुरुषविग्रहे इन्द्रिय-तदधिष्ठातृदेवानां उत्पत्तिश्च च -

श्रीशुक उवाच ।
(अनुष्टुप्)
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।
 मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ १ ॥
 दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् ।
 वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ २ ॥
 भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।
 ब्रह्मणो गुणवैषम्यात् विसर्गः पौरुषः स्मृतः ॥ ३ ॥
 स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः ।
 मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ ४ ॥
 अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।
 पुंसां ईशकथाः प्रोक्ता नानाख्यान उपबृंहिताः ॥ ५ ॥
 निरोधोऽस्यानुशयनं आत्मनः सह शक्तिभिः ।
 मुक्तिः हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ ॥ ६ ॥
 आभासश्च निरोधश्च यतश्चाध्यवसीयते ।
 स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥
 योऽध्यात्मिकोऽयं पुरुषः सोऽसौ एवाधिदैविकः ।
 यः तत्र उभय विच्छेदः स स्मृतोह्याधिभौतिकः ॥ ८ ॥
 एकं एकतराभावे यदा न उपलभामहे ।
 त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥
 पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः ।
 आत्मनोऽयनमन्विच्छन् अपः अस्राक्षीच्छुचिः शुचीः ॥ १० ॥
 तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् ।
 तेन नारायणो नाम यदापः पुरुषोद्‍भवाः ॥ ११ ॥
 द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
 यदनुग्रहतः सन्ति न सन्ति यद् उपेक्षया ॥ १२ ॥
 एको नानात्वमन्विच्छन् योगतल्पात् समुत्थितः ।
 वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ १३ ॥
 अधिदैवं अथ अध्यात्मं अधिभूतमिति प्रभुः ।
 अथैकं पौरुषं वीर्यं त्रिधा भिद्यत तच्छृणु ॥ १४ ॥
 अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः ।
 ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥ १५ ॥
 अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु ।
 अपानंतं अपानन्ति नरदेवं इवानुगाः ॥ १६ ॥
 प्राणेन आक्षिपता क्षुत् तृड् अन्तरा जायते विभोः ।
 पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत ॥ १७ ॥
 मुखतः तालु निर्भिन्नं जिह्वा तत्र उपजायते ।
 ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥
 विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः ।
 जले वै तस्य सुचिरं निरोधः समजायत ॥ १९ ॥
 नासिके निरभिद्येतां दोधूयति नभस्वति ।
 तत्र वायुः गन्धवहो घ्राणो नसि जिघृक्षतः ॥ २० ॥
 यदाऽऽत्मनि निरालोकं आत्मानं च दिदृक्षतः ।
 निर्भिन्ने ह्यक्षिणी तस्य ज्योतिः चक्षुः गुणग्रहः ॥ २१ ॥
 बोध्यमानस्य ऋषिभिः आत्मनः तत् जिघृक्षतः ।
 कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ २२ ॥
 वस्तुनो मृदुकाठिन्य लघुगुर्वोष्ण शीतताम् ।
 जिघृक्षतः त्वङ् निर्भिन्ना तस्यां रोम महीरुहाः ।
 तत्र चान्तर्बहिर्वातः त्वचा लब्धगुणो वृतः ॥ २३ ॥
 हस्तौ रुरुहतुः तस्य नाना कर्म चिकीर्षया ।
 तयोस्तु बलमिन्द्रश्च आदानं उभयाश्रयम् ॥ २४ ॥
 गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम् ।
 पद्‍भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ २५ ॥
 निरभिद्यत शिश्नो वै प्रजानन्द अमृतार्थिनः ।
 उपस्थ आसीत् कामानां प्रियं तद् उभयाश्रयम् ॥ २६ ॥
 उत्सिसृक्षोः धातुमलं निरभिद्यत वै गुदम् ।
 ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥
 आसिसृप्सोः पुरः पुर्या नाभिद्वारं अपानतः ।
 तत्र अपानः ततो मृत्युः पृथक्त्वं उभयाश्रयम् ॥ २८ ॥
 आदित्सोः अन्नपानानां आसन् कुक्ष्यन्न नाडयः ।
 नद्यः समुद्राश्च तयोः तुष्टिः पुष्टिः तदाश्रये ॥ २९ ॥
 निदिध्यासोः आत्ममायां हृदयं निरभिद्यत ।
 ततो मनः ततश्चंद्रः सङ्कल्पः काम एव च ॥ ३० ॥
 त्वक् चर्म मांस रुधिर मेदो मज्जास्थि धातवः ।
 भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बु वायुभिः ॥ ३१ ॥
 गुणात्मकान् इंद्रियाणि भूतादि प्रभवा गुणाः ।
 मनः सर्व विकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥
 एतद् भगवतो रूपं स्थूलं ते व्याहृतं मया ।
 मह्यादिभिश्च आवरणैः अष्टभिः बहिरावृतम् ॥ ३३ ॥
 अतः परं सूक्ष्मतमं अव्यक्तं निर्विशेषणम् ।
 अनादिमध्यनिधनं नित्यं वाङ् मनसः परम् ॥ ३४ ॥
 अमुनी भगवद् रूपे मया ते ह्यनुवर्णिते ।
 उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ ३५ ॥
 स वाच्य वाचकतया भगवान् ब्रह्मरूपधृक् ।
 नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ ३६ ॥
 प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् ।
 सिद्धचारणगन्धर्वान् विद्याध्रासुर गुह्यकान् ॥ ३७ ॥
 किन्नराप्सरसो नागान् सर्पान् किम्पुरुषोरगान् ।
 मातृरक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥
 कूष्माण्दोन्माद वेतालान् यातुधानान् ग्रहानपि ।
 खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ ३९ ॥
 द्विविधाश्चतुर्विधा येऽन्ये जल स्थल वनौकसः ।
 कुशला-अकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ ४० ॥
 सत्त्वं रजस्तम इति तिस्रः सुर-नृ-नारकाः ।
 तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ।
 यद् एकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥ ४१ ॥
 स एवेदं जगद्धाता भगवान् धर्मरूपधृक् ।
 पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः ॥ ४२ ॥
 ततः कालाग्निरुद्रात्मा यत्सृष्टं इदमात्मनः ।
 सं नियच्छति तत्काले घनानीकं इवानिलः ॥ ४३ ॥
 इत्थं भावेन कथितो भगवान् भगवत्तमः ।
 न इत्थं भावेन हि परं द्रष्टुं अर्हन्ति सूरयः ॥ ४४ ॥
 नास्य कर्मणि जन्मादौ परस्य अनुविधीयते ।
 कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ ४५ ॥
 अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः ।
 विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥
 परिमाणं च कालस्य कल्पलक्षण विग्रहम् ।
 यथा पुरस्ताद् व्याख्यास्ये पाद्मं कल्पमथो श्रृणु ॥ ४७ ॥
 शौनक उवाच ।
 यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः ।
 चचार तीर्थानि भुवः त्यक्त्वा बंधून् सु-दुस्त्यजान् ॥ ४८ ॥
 क्षत्तुः कौशारवेः तस्य संवादोऽध्यात्मसंश्रितः ।
 यद्वा स भगवान् तस्मै पृष्टः तत्त्वं उवाच ह ॥ ४९ ॥
 ब्रूहि नः तद् इदं सौम्य विदुरस्य विचेष्टितम् ।
 बन्धुत्याग निमित्तं च यथैव आगतवान् पुनः ॥ ५० ॥
 सूत उवाच ।
 राज्ञा परीक्षिता पृष्टो यद् अवोचत् महामुनिः ।
 तद्वोऽभिधास्ये श्रृणुत राज्ञः प्रश्नानुसारतः ॥ ५१ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे दशमोऽध्यायः ॥ १० ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥