श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०१

विकिस्रोतः तः
← श्रीमद्भागवत महापुराण/स्कंध ०१/अध्यायः १९ श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०१
[[लेखकः :|]]
श्रीमद्भागवत महापुराण/स्कंध ०२/अध्यायः ०२ →


शुकप्रवचनम् - तत्रादौ ध्यानविधिः
भगवतो विराड्‌रूपस्य वर्णनं च -

श्रीशुक उवाच ।
 वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप ।
 आत्मवित् सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १ ॥
 श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः ।
 अपश्यतां आत्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २ ॥
 निद्रया ह्रियते नक्तं व्यवायेन च वा वयः ।
 दिवा चार्थेहया राजन् कुटुंबभरणेन वा ॥ ३ ॥
 देहापत्यकलत्रादिषु आत्मसैन्येष्वसत्स्वपि ।
 तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥
 तस्माद्‍भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
 श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५ ॥
 एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
 जन्मलाभः परः पुंसां अंते नारायणस्मृतिः ॥ ६ ॥
 प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः ।
 नैर्गुण्यस्था रमंते स्म गुणानुकथने हरेः ॥ ७ ॥
 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
 अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥
 परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
 गृहीतचेता राजर्षे आख्यानं यत् अधीतवान् ॥ ९ ॥
 तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।
 यस्य श्रद्दधतामाशु स्यान् मुकुंदे मतिः सती ॥ १० ॥
 एतन्निर्विद्यमानानां इच्छतां अकुतोभयम् ।
 योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥
 किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह ।
 वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ १२ ॥
 खट्वाङ्गो नाम राजर्षिः ज्ञात्वेयत्तामिहायुषः ।
 मुहूर्तात् सर्वं उत्सृज्य गतवान् अभयं हरिम् ॥ १३ ॥
 तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः ।
 उपकल्पय तत्सर्वं तावद् यद् सांपरायिकम् ॥ १४ ॥
 अंतकाले तु पुरुष आगते गतसाध्वसः ।
 छिन्द्याद् असङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥
 गृहात् प्रत्प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः ।
 शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥ १६ ॥
 अभ्यसेन् मनसा शुद्धं त्रिवृद् ब्रह्माक्षरं परम् ।
 मनो यच्छेज्जितश्वासो ब्रह्मबीजं अविस्मरन् ॥ १७ ॥
 नियच्छेद् विषयेभ्योऽक्षान् मनसा बुद्धिसारथिः ।
 मनः कर्मभिराक्षिप्तं शुभार्थे धारयेत् धिया ॥ १८ ॥
 तत्रैकावयवं ध्यायेत् अव्युच्छिन्नेन चेतसा ।
 मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् ।
 पदं तत्परमं विष्णोः मनो यत्र प्रसीदति ॥ १९ ॥
 रजस्तमोभ्यां आक्षिप्तं विमूढं मन आत्मनः ।
 यच्छेद्धारणया धीरो हंति या तत्कृतं मलम् ॥ २० ॥
 यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः ।
 आशु संपद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥
 राजोवाच ॥
 यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।
 यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥
 श्रीशुक उवाच ।
 जितासनो जितश्वासो जितसङ्गो जितेंद्रियः ।
 स्थूले भगवतो रूपे मनः सन्धारयेद् धिया ॥ २३ ॥
 विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।
 यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥
 अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते ।
 वैराजः पुरुषो योऽसौ भगवान् धारणाश्रयः ॥ २५ ॥
 पातालमेतस्य हि पादमूलं
    पठंति पार्ष्णिप्रपदे रसातलम् ।
 महातलं विश्वसृजोऽथ गुल्फौ
    तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥
 द्वे जानुनी सुतलं विश्वमूर्तेः
    ऊरुद्वयं वितलं चातलं च ।
 महीतलं तज्जघनं महीपते
    नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥
 उरःस्थलं ज्योतिरनीकमस्य
    ग्रीवा महर्वदनं वै जनोऽस्य ।
 तपो रराटीं विदुरादिपुंसः
    सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ २८ ॥
 इन्द्रादयो बाहव आसुरुस्राः
    कर्णौ दिशः श्रोत्रममुष्य शब्दः ।
 नासत्यदस्रौ परमस्य नासे
    घ्राणोऽस्य गंधो मुखमग्निरिद्धः ॥ २९ ॥
 द्यौरक्षिणी चक्षुरभूत्पतङ्गः
    पक्ष्माणि विष्णोरहनी उभे च ।
 तद्‍भ्रूविजृम्भः परमेष्ठिधिष्ण्यं
    आपोऽस्य तालू रस एव जिह्वा ॥ ३० ॥
 छन्दांस्यनन्तस्य शिरो गृणंति
    दंष्ट्रा यमः स्नेहकला द्विजानि ।
 हासो जनोन्मादकरी च माया
    दुरन्तसर्गो यदपाङ्गमोक्षः ॥ ३१ ॥
 व्रीडोत्तरौष्ठोऽधर एव लोभो
    धर्मः स्तनोऽधर्मपथोऽस्य पृष्ठम् ।
 कस्तस्य मेढ्रं वृषणौ च मित्रौ
    कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः ॥ ३२ ॥
 नद्योऽस्य नाड्योऽथ तनूरुहाणि
    महीरुहा विश्वतनोर्नृपेन्द्र ।
 अनन्तवीर्यः श्वसितं मातरिश्वा
    गतिर्वयः कर्म गुणप्रवाहः ॥ ३३ ॥
 ईशस्य केशान्न् विदुरम्बुवाहान्
    वासस्तु सन्ध्यां कुरुवर्य भूम्नः ।
 अव्यक्तमाहुः हृदयं मनश्च
    स चन्द्रमाः सर्वविकारकोशः ॥ ३४ ॥
 विज्ञानशक्तिं महिमामनन्ति
    सर्वात्मनोऽन्तःकरणं गिरित्रम् ।
 अश्वाश्वतर्युष्ट्रगजा नखानि
    सर्वे मृगाः पशवः श्रोणिदेशे ॥ ३५ ॥
 वयांसि तद् व्याकरणं विचित्रं
    मनुर्मनीषा मनुनो निवासः ।
 गंधर्वविद्याधरचारणाप्सरः
    स्वरस्मृतीः असुरानीकवीर्यः ॥ ३६ ॥
 ब्रह्माननं क्षत्रभुजो महात्मा
    विडूरुरङ्‌घ्रिश्रितकृष्णवर्णः ।
 नानाभिधाभीज्यगणोपपन्नो
    द्रव्यात्मकः कर्म वितानयोगः ॥ ३७ ॥
 इयान् असौ ईश्वरविग्रहस्य
    यः सन्निवेशः कथितो मया ते ।
 सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे
    मनः स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥
 स सर्वधीवृत्त्यनुभूतसर्व
    आत्मा यथा स्वप्नजनेक्षितैकः ।
 तं सत्यमानंदनिधिं भजेत
    नान्यत्र सज्जेद्यत आत्मपातः ॥ ३९ ॥


इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां
द्वितीयस्कंधे प्रथमोऽध्यायः ॥ १ ॥

 हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥