पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३
श्राद्धसारे पितरः ।

अथ पितरोऽभिधीन्ते ।

तत्र ते त्रिविधा मृता अमूर्ता एकोद्दिष्टाशिनश्च तदुक्त ।

“अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः ।
नान्दीमुखास्त्वमूर्ताः स्युर्मूर्तिमन्तोऽथ पार्वणाः ।
एकोद्दिष्टाशिनः प्रेताः पितृणा निर्णयत्रिधा' । इति ।


वापुराणेऽपि पितृसृष्टिमुक्त्वोक्तम्

“तान् दृष्ट्रा प्राह स ब्रह्मा तिर्यक्सस्थानधोमुखान् ।
भवन्तः पितरः सन्तु सर्वेषा गृहमेधिनाम् । ।
ऊध्र्ववञ्चकास्तु ये तत्र ते नान्दीमुखसंज्ञिता:’इति ॥


तथा ब्रह्माण्डे

क एते पितरो नाम वर्तन्ते क च ते विभो ? ।
पुत्रास्तु ते स्मृतास्त्वेषा कथं च पितरः स्मृताः ।
कथं वा ते समुदूताः कस्य पुत्राः किमात्मकाः ।
स्वर्गे ते पितरोऽन्ये वै देवानामपि देवताः ।।
स्वर्गे च के तु वर्तन्ते पितरो नरके तु के ।
किमर्थ ते न दृश्यन्ते तत्र कि कारणं स्मृतम्' ।।


इत्यादि प्रश्ने द्विधोत्पत्तिरभिहिता । केचित्साक्षाद्ब्रह्मशरीरो
त्पन्नाः केचिद्व्य वधानेन । तत्र तावत्साक्षादभिधीयन्ते-विष्णुपुराणे

“सत्यमात्रात्मिकामेव ततोऽन्या जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ।।