पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नृसिहप्रसादे

यचाम्बु स्नानवस्त्रोत्थ भूमौ पतति पुत्रक ? ।
तेन ये तरुता प्राप्तास्तेषां तृप्तिः प्रजायते ।
याः सुगन्धाम्बुकशिकाः पतन्ति धरणीतले ।
ताभिराप्यानं तेषा ये देवत्वमुपागताः' ।।


उद्धृतेष्वपि पिराडेषु याश्चाम्बुकणिका भुवि ।
ताभिराप्यायनं नेषा ये तिर्यक्तचं कुले गताः ।
ये चादन्ताः कुन बालाः क्रियायोगा ह्यसंस्कृताः ।
विपन्नास्ते तु चिकिरसम्मार्जनजलाशिनः ।।
भुक्त्वाचाचमनं यच जलाद्यचाडिघ्रशोधनम्
एवमाप्यायनं वत्स ? वहूनामपि बान्धर्वेः ।।
श्राद्धं कुर्वन्दिरनाप्सुत्राशुशाकैरपि िह जायते ।


तथा स्कन्द

अन्यायोपार्जितैरथैः यच्छाद्धं िक्रयते नरैः ।
तृप्यन्ति तेन चाण्डालपुल्कसाद्यासु योनिषु ।
गतपापा विशुद्धयन्ति ब्राह्मण्यमुपयान्ति ते ।
ब्राह्मणानां तथैवान्ये न तृप्ति प्रापयान्ति वै (तैः) ।।
पिशाचत्वमनुप्राप्य कृमिकीटत्वमेव च ।
एव ये यजमानस्य यच तेषा द्विजन्मनाम् ।।
कश्चिज्जलादिविक्षेपः शुचिरुच्छिष्टमेव वा ।
तेनान्येन प्रकारेण तत्तद्योन्यन्तरं गताः ।।
प्रयान्त्याप्यायनं वत्सः सम्यक्श्राद्धक्रियावताम्' । इति।