देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः १८

विकिस्रोतः तः

शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनम्

जनमेजय उवाच
इति शप्ता भगवता सिन्धुजा कोपयोगतः ।
कथं सा वडवा जाता रेवन्तेन च किं कृतम् ॥ १ ॥
कस्मिन्देशेऽब्धिजा देवी वडवारूपधारिणी ।
संस्थितैकाकिनी बाला परोषित्पतिका यथा ॥ २ ॥
कालं कियन्तमायुष्मन् वियुक्ता पतिना रमा ।
संस्थिता विजनेऽरण्ये किं कृतं च तया पुनः ॥ ३ ॥
समागमं कदा प्राप्ता वासुदेवस्य सिन्धुजा ।
पुत्रः कथं तया प्राप्तो नारायणवियुक्तया ॥ ४ ॥
एतद्‌वृत्तान्तमार्येश कथयस्व सविस्तरम् ।
श्रोतुकामोऽस्मि विप्रेन्द्र कथाख्यानमनुत्तमम् ॥ ५ ॥
सूत उवाच
इति पृष्टस्तदा व्यासः परीक्षित्तनयेन वै ।
कथयामास भो विप्राः कथामेतां सुविस्तराम् ॥ ६ ॥
व्यास उवाच
शृणु राजन् प्रवक्ष्यामि कथां पौराणिकीं शुभाम् ।
पावनीं सुखदां कर्णे विशदाक्षरसंयुताम् ॥ ७ ॥
रेवन्तस्तु रमां दृष्ट्वा शप्ता देवेन कामिनीम् ।
भयार्तः प्रययौ दूरात्प्रणम्य जगतां पतिम् ॥ ८ ॥
पितुः सकाशं त्वरितो वीक्ष्य कोपं जगत्पतेः ।
निवेदयामास कथां भास्कराय स शापजाम् ॥ ९ ॥
दुःखिता सा रमा देवी प्रणम्य जगदीश्वरम् ।
आज्ञप्ता मानुषं लोकं प्राप्ता कमललोचना ॥ १० ॥
सूर्यपत्‍न्या तपस्तप्तं यत्र पूर्वं सुदारुणम् ।
तत्रैव सा ययावाशु वडवारूपधारिणी ॥ ११ ॥
कालिन्दीतमसासङ्गे सुपर्णाक्षस्य चोत्तरे ।
सर्वकामप्रदे स्थाने सुरम्यवनमण्डिते ॥ १२ ॥
तत्र स्थिता महादेवं शङ्करं वाञ्छितप्रदम् ।
दध्यौ चैकेन मनसा शूलिनं चन्द्रशेखरम् ॥ १३ ॥
पञ्चाननं दशभुजं गौरीदेहार्धधारिणम् ।
कर्पूरगौरदेहाभं नीलकण्ठं त्रिलोचनम् ॥ १४ ॥
व्याघ्राजिनधरं देवं गजचर्मोत्तरीयकम् ।
कपालमालाकलितं नागयज्ञोपवीतिनम् ॥ १५ ॥
सागरस्य सुता कृत्वा हयीरूपं मनोहरम् ।
तस्मिंस्तीर्थे रमादेवी चकार दुश्चरं तपः ॥ १६ ॥
ध्यायमाना परं देवं वैराग्यं समुपाश्रिता ।
दिव्यं वर्षसहस्रं तु गतं तत्र महीपते ॥ १७ ॥
ततस्तुष्टो महादेवो वृषारूढस्त्रिलोचनः ।
प्रत्यक्षोऽभून्महेशानः पार्वतीसहितः प्रभुः ॥ १८ ॥
तत्रैत्य सगणः शम्भुस्तामाह हरिवल्लभाम् ।
तपस्यन्तीं महाभागामश्विनीरूपधारिणीम् ॥ १९ ॥
किं तपस्यसि कल्याणि जगन्मातर्वदस्व मे ।
सर्वार्थदः पतिस्तेऽस्ति सर्वलोकविधायकः ॥ २० ॥
हरिं त्यक्त्वाद्य मां कस्मात्स्तौषि देवि जगत्पतिम् ।
वासुदेवं जगन्नाथं भुक्तिमुक्तिप्रदायकम् ॥ २१ ॥
वेदोक्तं वचनं कार्यं नारीणां देवता पतिः ।
नान्यस्मिन्सर्वथा भावः कर्तव्यः कर्हिचित्‌क्वचित् ॥ २२ ॥
पतिशुश्रूषणं स्त्रीणां धर्म एव सनातनः ।
यादृशस्तादृशः सेव्यः सर्वथा शुभकाम्यया ॥ २३ ॥
नारायणस्तु सर्वेषां सेव्यो योग्यः सदैव हि ।
तं त्यक्त्वा देवदेवेशं किं मां ध्यायसि सिन्धुजे ॥ २४ ॥
लक्ष्मीरुवाच
आशुतोष महेशान शप्ताहं पतिना शिव ।
मां समुद्धर देवेश शापादस्माद्दयानिधे ॥ २५ ॥
तदोक्तं हरिणा शम्भो शापानुग्रहकारणम् ।
विज्ञप्तेन मया कामं दयायुक्तेन विष्णुना ॥ २६ ॥
यदा ते भविता पुत्रस्तदा शापस्य मोक्षणम् ।
भविष्यति च वैकुण्ठवासस्ते कमलालये ॥ २७ ॥
इत्युक्ताहं तपस्तप्तुमागतास्मि तपोवने ।
आराधितो मया देव त्वं सर्वार्थप्रदायकः ॥ २८ ॥
पतिसङ्गं विना पुत्रं देवदेव लभे कथम् ।
स तु तिष्ठति वैकुण्ठे त्यक्त्वा वामामनागसम् ॥ २९ ॥
वरं मे देहि देवेश यदि तुष्टोऽसि शङ्कर ।
तव तस्य द्विधा भावो नास्ति नूनं कदाचन ॥ ३० ॥
मयैतद्‌गिरिजाकान्त ज्ञातं पत्युः पुरो हर ।
यस्त्वं योऽसौ पुनर्योऽसौ स त्वं नास्त्यत्र संशयः ॥ ३१ ॥
एकत्वं च मया ज्ञात्वा मया ते स्मरणं कृतम् ।
अन्यथा मम दोषस्त्वामाश्रयन्त्या भवेच्छिव ॥ ३२ ॥
शिव उवाच
कथं ज्ञातस्त्वया देवि मम तस्य च सुन्दरि ।
ऐक्यभावो हरेर्नूनं सत्यं मे वद सिन्धुजे ॥ ३३ ॥
एकत्वं च न जानन्ति देवाश्च मुनयस्तथा ।
ज्ञानिनो वेदतत्त्वज्ञाः कुतर्कोपहताः किल ॥ ३४ ॥
मद्‌भक्ता वासुदेवस्य निन्दका बहवस्तथा ।
विष्णभक्तास्तु बहवो मम निन्दापरायणाः ॥ ३५ ॥
भवन्ति कालभेदेन कलौ देवि विशेषतः ।
कथं ज्ञातस्त्वया भद्रे दुर्ज्ञेयो ह्यकृतात्मभिः ॥ ३६ ॥
सर्वथा त्वैक्यभावस्तु हरेर्मम च दुर्लभः ।
व्यास उवाच
इति सा शम्भुना पुष्टा तुष्टेन हरिवल्लभा ॥ ३७ ॥
वृत्तान्तं तस्य विज्ञातं प्रवक्तुमुपचक्रमे ।
शिवं प्रति रमा तत्र प्रसन्नवदना भृशम् ॥ ३८ ॥
लक्ष्मीरुवाच
एकदा देवदेवेश विष्णुर्ध्यानपरो रहः ।
दृष्टो मया तपः कुर्वन्पद्मासनगतो यदा ॥ ३९ ॥
तदाहं विस्मिता देवं तमपृच्छं पतिं किल ।
प्रबुद्धं सुप्रसन्नं च ज्ञात्वा विनयपूर्वकम् ॥ ४० ॥
देवदेव जगन्नाथ यदाहं निर्गतार्णवात् ।
मथ्यमानात्सुरैर्दैत्यैः सर्वैर्ब्रह्मादिभिः प्रभो ॥ ४१ ॥
वीक्षिताश्च मया सर्वे पतिकामनया तदा ।
वृतस्त्वं सर्वदेवेभ्यः श्रेष्ठोऽसीति विनिश्चयात् ॥ ४२ ॥
त्वं कं ध्यायसि सर्वेश संशयोऽयं महान्मम ।
प्रियोऽसि कैटभारे मे कथयस्व मनोगतम् ॥ ४३ ॥
विष्णुरुवाच
शृणु कान्ते प्रवक्ष्यामि यं ध्यायामि सुरोत्तमम् ।
आशुतोषं महेशानं गिरिजावल्लभं हृदि ॥ ४४ ॥
कदाचिद्देवदेवो मां ध्यायत्यमितविक्रमः ।
ध्यायाम्यहं च देवेशं शङ्करं त्रिपुरान्तकम् ॥ ४५ ॥
शिवस्याहं प्रियः प्राणः शङ्करस्तु तथा मम ।
उभयोरन्तरं नास्ति मिथः संसक्तचेतसोः ॥ ४६ ॥
नरकं यान्ति ते नूनं ये द्विषन्ति महेश्वरम् ।
भक्ता मम विशालाक्षि सत्यमेतद्‌ब्रवीम्यहम् ॥ ४७ ॥
इत्युक्तं देवदेवेन विष्णुना प्रभविष्णुना ।
एकान्ते किल पृष्टेन मया शैलसुताप्रिय ॥ ४८ ॥
तस्मात्त्वां वल्लभं विष्णोर्ज्ञात्वा ध्यातवती ह्यहम् ।
तथा कुरु महेशान यथा मे प्रियसङ्गमः ॥ ४९ ॥
व्यास उवाच
इति श्रियो वचः श्रुत्वा प्रत्युवाच महेश्वरः ।
तामाश्वास्य प्रियैर्वाक्यैर्यथार्थं वाक्यकोविदः ॥ ५० ॥
स्वस्था भव पृथुश्रोणि तुष्टोऽहं तपसा तव ।
समागमस्ते पतिना भविष्यति न संशयः ॥ ५१ ॥
अत्रैव हयरूपेण भगवाञ्जगदीश्वरः ।
आगमिष्यति ते कामं पूर्णं कर्तुं मयेरितः ॥ ५२ ॥
तथाहं प्रेरयिष्यामि तं देवं मधुसूदनम् ।
यथासौ हयरूपेण त्वामेष्यति मदातुरः ॥ ५३ ॥
पुत्रस्ते भविता सुभ्रु नारायणसमः क्षितौ ।
भविष्यति स भूपालः सर्वलोकनमस्कृतः ॥ ५४ ॥
सुतं प्राप्य महाभागे त्वं तेन पतिना सह ।
गन्तासि देवि वैकुण्ठं प्रिया तस्य भविष्यसि ॥ ५५ ॥
एकवीरेति नाम्नासौ ख्यातिं यास्यति ते सुतः ।
तस्मात्तु हैहयो वंशो भुवि विस्तारमेष्यति ॥ ५६ ॥
परं तु विस्मृतासि त्वं हृदिस्थां परमेश्वरीम् ।
मदान्धा मत्तचित्ता च तेन ते फलमीदृशम् ॥ ५७ ॥
अतस्तद्दोषशान्त्यर्थं हृदिस्थां परदेवताम् ।
शरणं याहि सर्वात्मभावेन जलधेः सुते ॥ ५८ ॥
अन्यथा तव चित्तं तु कथं गच्छेद्धयोत्तमे ।
व्यास उवाच
इति दत्त्वा वरं देव्यै भगवाञ्छैलजापतिः ॥ ५९ ॥
अन्तर्धानं गतः साक्षादुमया सहितः शिवः ।
सापि तत्रैव चार्वङ्गी संस्थिता कमलासना ॥ ६० ॥
ध्यायन्ती चरणाम्भोजं देव्याः परमशोभनम् ।
देवासुरशिरोरत्‍ननिघृष्टनखमण्डलम् ॥ ६१ ॥
प्रेमगद्‌गदया वाचा तुष्टाव च मुहुर्मुहुः ।
प्रतीक्षमाणा भर्तारं हयरूपधरं हरिम् ॥ ६२ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे शिवप्रसादेन लक्ष्मीद्वारा भगवत्याः समाराधनवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥