देवीभागवतपुराणम्/स्कन्धः ०६/अध्यायः १५

विकिस्रोतः तः

देवीमहिम्नि नानाभाववर्णनम्

जनमेजय उवाच
देहप्राप्तिर्वसिष्ठस्य कथिता भवता किल ।
निमिः कथं पुनर्देहं प्राप्तवानिति मे वद ॥ १ ॥
व्यास उवाच
वसिष्ठेन च सम्प्राप्तः पुनर्देहो नराधिप ।
निमिना न तथा प्राप्तो देहः शापादनन्तरम् ॥ २ ॥
यदा शप्तो वसिष्ठेन तदा ते ब्राह्मणाः क्रतौ
ऋत्विजो ये वृता राज्ञा ते सर्वे समचिन्तयन् ॥ ३ ॥
किं कर्तव्यमहोऽस्माभिः शापदग्धो महीपतिः ।
अस्मिन्यज्ञे त्वसम्पूर्णे दीक्षायुक्तश्च धार्मिकः ॥ ४ ॥
किं कर्तव्यं कार्यमेतद्विपरीतमभूत्किल ।
अवश्यम्भाविभावत्वादशक्ताः स्म निवारणे ॥ ५ ॥
मन्त्रैर्बहुविधैर्देहं तदा तस्य महात्मनः ।
रक्षितं धारयामासुः किञ्चिच्छ्वसनसंयुतम् ॥ ६ ॥
गन्धैर्माल्यैश्च विविधैः पूज्यमानं मुहुर्मुहुः ।
मन्त्रशक्त्या प्रतिष्टभ्य निर्विकारं सुपूजितम् ॥ ७ ॥
समाप्ते च क्रतौ तत्र देवाः सर्वे समागताः ।
ऋत्विग्भिस्तु स्तुताः सर्वे सुप्रीताश्चाभवन्नृप ॥ ८ ॥
विज्ञप्ता मुनिभिः स्तोत्रैर्निर्विण्णात्मानमब्रुवन् ।
प्रसन्नाः स्म महीपाल वरं वरय सुव्रत ॥ ९ ॥
यज्ञेनानेन राजर्षे वरं जन्म विधीयते ।
देवदेहं नृदेहं वा यत्ते मनसि वाञ्छितम् ॥ १० ॥
दृप्तः कामं पुरोधास्ते मृत्युलोके यथासुखम् ।
एवमुक्तो निमेरात्मा सन्तुष्टस्तानुवाच ह ॥ ११ ॥
न देहे मम वाञ्छास्ति सर्वदैव विनश्वरे ।
वासो मे सर्वसत्त्वानां दृष्टावस्तु सुरोत्तमाः ॥ १२ ॥
नेत्रेषु सर्वभूतानां वायुभूतश्चराम्यहम् ।
एवमुक्ताः सुरास्तत्र निमेरात्मानमब्रुवन् ॥ १३ ॥
प्रार्थय त्वं महाराज देवीं सर्वेश्वरीं शिवाम् ।
मखेनानेन सन्तुष्टा सा तेऽभीष्टं विधास्यति ॥ १४ ॥
स देवैरेवमुक्तस्तु प्रार्थयामास देवताम् ।
स्तोत्रैर्नानाविधैर्दिव्यैर्भक्त्या गद्‌गदया गिरा ॥ १५ ॥
प्रसन्ना सा तदा देवी प्रत्यक्षं दर्शनं ददौ ।
कोटिसूर्यप्रतीकाशं रूपं लावण्यदीपितम् । १६
दृष्ट्वा प्रमुदिताः सर्वे कृतकृत्याश्च चेतसि ।
प्रसन्नायां देवतायां राजा वव्रे वरं नृप ॥ १७ ॥
ज्ञानं तद्विमलं देहि येन मोक्षो भवेदपि ।
नेत्रेषु सर्वभूतानां निवासो मे भवेदिति ॥ १८ ॥
ततः प्रसन्ना देवेशी प्रोवाच जगदम्बिका ।
ज्ञानं ते विमलं भूयात्प्रारब्धस्यावशेषतः ॥ १९ ॥
नेत्रेषु सर्वभूतानां निवासोऽपि भविष्यति ।
निमिषं यान्ति चक्षूंषि त्वत्कृतेनैव देहिनाम् ॥ २० ॥
तव वासात्सनिमिषा मानवाः पशवस्तथा ।
पतङ्गाश्च भविष्यन्ति पुनश्चानिमिषाः सुराः ॥ २१ ॥
इति दत्त्वा वरं तस्मै तदा श्रीवरदेवता ।
आमन्त्र्य च मुनीन्सर्वांस्तत्रैवान्तर्हिताभवत् ॥ २२ ॥
अन्तर्हितायां देव्यां तु मुनयस्तत्र संस्थिताः ।
विचिन्त्य विथिवत्सर्वे निमेर्देहं समाहरन् ॥ २३ ॥
अरणिं तत्र संस्थाप्य ममन्धुर्मन्त्रवत्तदा ।
मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेरथ ॥ २४ ॥
अरण्यां मथ्यमानायां पुत्रः प्रादुरभूत्तदा ।
सर्वलक्षणसम्पन्नः साक्षान्निमिरिवापरः ॥ २५ ॥
अरण्या मथनाज्जातस्तस्मान्मिथिरिति स्मृतः ।
येनायं जनकाज्जातस्तेनासौ जनकोऽभवत् ॥ २६ ॥
विदेहस्तु निमिर्जातो यस्मात्तस्मात्तदन्वये ।
समुद्‌भूतास्तु राजानो विदेहा इति कीर्तिताः ॥ २७ ॥
एवं निमिसुतो राजा प्रथितो जनकोऽभवत् ।
नगरी निर्मिता तेन गङ्गातीरे मनोहरा ॥ २८ ॥
मिथिलेति सुविख्याता गोपुराट्टालसंयुता ।
धनधान्यसमायुक्ता हट्टशालाविराजिता ॥ २९ ॥
वंशेऽस्मिन्येऽपि राजानस्ते सर्वे जनकास्तथा ।
विख्याता ज्ञानिनः सर्वे विदेहाः परिकीर्तिताः ॥ ३० ॥
एतत्ते कथितं राजन्निमेराख्यानमुत्तमम् ।
शापाद्यस्य विदेहत्वं विस्तरादुदितं मया ॥ ३१ ॥

राजोवाच
भगवन्भवता प्रोक्तं निमिशापस्य कारणम् ।
श्रुत्वा सन्देहमापन्नं मनो मेऽतीव चञ्चलम् ॥ ३२ ॥
वसिष्ठो ब्राह्मणः श्रेष्ठो राज्ञश्चैव पुरोहितः ।
पुत्रः पङ्कजयोनेस्तु राज्ञा शप्तः कथं मुनिः ॥ ३३ ॥
गुरुं च ब्राह्मणं ज्ञात्वा निमिना न कृता क्षमा ।
यज्ञकर्म शुभं कृत्वा कथं क्रोधमुपागतः ॥ ३४ ॥
ज्ञात्वा धर्मस्य विज्ञानं कथमिक्ष्वाकुसम्भवः ।
क्रोधस्य वशमापन्तः शप्तवान्ब्राह्मणं गुरुम् ॥ ३५ ॥
व्यास उवाच
क्षमातिदुर्लभा राजन्प्राणिभिरजितात्मभिः ।
क्षमावान्दुर्लभो लोके सुसमर्थो विशेषतः ॥ ३६ ॥
सर्वसङ्गपरित्यागी मुनिर्भवतु तापसः ।
निद्राक्षुधोर्विजेता च योगाभ्यासे सुनिष्ठितः ॥ ३७ ॥
कामः क्रोधस्तथा लोभो ह्यहङ्कारश्चतुर्थकः ।
दुर्ज्ञेया देहमध्यस्था रिपवस्तेन सर्वथा ॥ ३८ ॥
न भूतपूर्वः संसारे न चैव वर्ततेऽधुना ।
भविता न पुमान्कश्चिद्यो जयेत रिपूनिमान् ॥ ३९ ॥
न स्वर्गे न च भूलोके ब्रह्मलोके हरेः पदे ।
कैलासे नेदृशः कश्चिद्यो जयेत रिपूनिमान् ॥ ४० ॥
मुनयो ब्रह्मपुत्राश्च तथान्ये तापसोत्तमाः ।
तेऽपि गुणत्रयाविद्धाः किं पुनर्मानवा भुवि ॥ ४१ ॥
कपिलः सांख्यवेत्ता च योगाभ्यासरतः शुचिः ।
तेनापि दैवयोगाद्धि प्रदग्धाः सगरात्मजाः ॥ ४२ ॥
तस्माद्राजन्नहङ्कारात्सञ्जातं भुवनत्रयम् ।
कार्यकारणभावात्तु तद्वियुक्तं कथं भवेत् ॥ ४३ ॥
ब्रह्मा गुणत्रयाविष्टो विष्णुश्चैवाथ शङ्करः ।
प्रभवन्ति शरीरेषु तेषां भावाः पृथक्पृथक् ॥ ४४ ॥
मानवानां च का वार्ता सत्त्वैकान्तव्यवस्थितौ ।
गुणानां सङ्करो राजन्सर्वत्र समवस्थितः ॥ ४५ ॥
कदाचित्सत्त्ववृद्धिः स्यात्कदाचिद्‌रजसः किल ।
कदाचित्तमसो वृद्धिः समभावः कदाचन ॥ ४६ ॥
निर्गुणः परमात्मासौ निर्लेपः परमोऽव्ययः ।
अलक्ष्यः सर्वसत्त्वानामप्रमेयः सनातनः ॥ ४७ ॥
तथैव परमा शक्तिर्निर्गुणा ब्रह्मसंस्थिता ।
दुर्ज्ञेया चाल्पमतिभिः सर्वभूतव्यवस्थितिः ॥ ४८ ॥
परात्मनस्तथा शक्तेस्तयोरैक्यं सदैव हि ।
अभिन्नं तद्वपुर्ज्ञात्वा मुच्यते सर्वदोषतः ॥ ४९ ॥
तज्ज्ञानादेव मोक्षः स्यादिति वेदान्तडिण्डिमः ।
यो वेद स विमुक्तोऽस्मिन्संसारे त्रिगुणात्मके ॥ ५० ॥
ज्ञानं तु द्विविधं प्रोक्तं शाब्दिकं प्रथमं स्मृतम् ।
वेदशास्त्रार्थविज्ञानात्तद्‌भवेद्‌बुद्धियोगतः ॥ ५१ ॥
विकल्पास्तत्र बहवो भवन्ति मतिकल्पिताः ।
(कुतर्ककल्पिताः केचित्सतर्ककल्पिताः परे ।
वितर्कैर्विभ्रमोत्पत्तिर्विभ्रमाद्‌बुद्धिभ्रंशता ।
बुद्धिभ्रंशाज्ज्ञाननाशः प्राणिनां परिकीर्तितः । )
अनुभवाख्यं द्वितीयं तु ज्ञानं तद्‌दुर्लभं नृप ॥ ५२ ॥
तत्तदा प्राप्यते तस्य वेत्तुः सङ्गो यदा भवेत् ।
शब्दज्ञानान्न कार्यस्य सिद्धिर्भवति भारत ॥ ५३ ॥
तस्मान्नानुभवज्ञानं सम्भवत्यतिमानुषम् ।
अन्तर्गतं तमश्छेत्तुं शाब्दबोधो हि न क्षमः ॥ ५४ ॥
यथा न नश्यति तमः कृतया दीपवार्तया ।
तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ॥ ५५ ॥
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ।
शीलं परहितत्वं च कोपाभावः क्षमा धृतिः ॥ ५६ ॥
सन्तोषश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ।
विद्यया तपसा वापि योगाभ्यासेन भूपते ॥ ५७ ॥
विना कामादिशत्रूणां नैव नाशः कदाचन ।
(मनस्तु चञ्चलं रास्वभावादतिदुर्ग्रहम् ।
तद्वशः सर्वथा प्राणी त्रिविधो भुवनत्रये । )
कामक्रोधादयो भावाश्चित्तजाः परिकीर्तिताः ॥ ५८ ॥
ते तदा न भवन्त्येव यदा वै निर्जितं मनः ।
तस्मात्तु निमिना राजन्न क्षमा विहिता मुनौ ॥ ५९ ॥
यथा ययातिना पूर्वं कृता शुक्रे कृतागसि ।
भृगुपुत्रेण शप्तोऽपि ययातिर्नृपसत्तमः ॥ ६० ॥
न शशाप मुनिं क्रोधाज्जरां राजा गृहीतवान् ।
कश्चित्सौम्यो भवेत्कश्चित्क्रूरो भवति पार्थिवः ॥ ६१ ॥
स्वभावभेदान्नृपते कस्य दोषोऽत्र कल्प्यते ।
हैहया भार्गवान्पूर्वं धनलोभात्पुरोहितान् ॥ ६२ ॥
ब्राह्मणान्मूलतः सर्वांश्चिच्छिदुः क्रोधमूर्च्छिताः ।
पातकं पृष्ठतः कृत्वा ब्रह्महत्यासमुद्‌भवम् ॥ ६३ ॥
<poem>

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां षष्ठस्कन्धे देवीमहिम्नि नानाभाववर्णनं नाम पञ्चदशोऽध्यायः ॥ १५ ॥