पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैद्यशास्त्रनदीष्णेनाधीतबचेन पावनचारतेन राष्ट्रकार्यधुरंधरेण वर्णाश्रम व्यवस्थासंरक्षण्णबद्धपरिकरण पुरुषार्थचतुष्टयप्रतिपादननिपुणेनाऽऽयासित आत्मा मत्कृते । न केवलमत्रत्यान्यपि तु विदेशीयान्यपि पुस्तकंानि महता प्रयासेन संपाद्य वितीर्णान्येतेन महात्मना मे । नावगच्छामि कथमपि कथमस्याऽऽनृण्यमुपगन्ताऽस्मीति । मुम्बापुरमध्यवर्तिबृहन्मन्दिरा धीश्वरान्गोस्वामिकुलभूषणाञ्श्री १०८ श्रीगोकुलनाथमहोदयाञ्शतशः प्रणम्य तैः प्रदत्तेन मानवकल्पसूत्रैकदेशेन बहुमूल्यग्रन्थेन सुमहती समः भूत्कार्यनिष्पत्तिर्ममेति सानन्दमुद्धोषयामि । आहिताग्रिभिर्नानलकुलेोत्पलैरनवरतमग्सेिवां कुर्वद्भिर्गणेशशास्त्रिभि र्निखिलेऽपि जगति दुरापः श्रीदेवत्रातभाष्यग्रन्थः प्रसादीकृतो ममेति वर्णनातीतमेतेषामौदार्यम् । आनन्दाश्रमसंस्थाधिकारिभिः श्रीविनायकरायआपटेमहाशयैर्मुद्रितेोऽयं ग्रन्थ इति श्लाध्यमेषां चारतम् । श्रौतप्रकरणस्थग्रन्थान्तरमुद्रणेऽपि वर्ध तामेतेषामेवमेव सद्बुद्धिः.परमेश्वरकृपाकटाक्षत इति मे मनीषा । किंजवडेकरकुलापरवसिष्ठभूतैः श्रीरामचन्द्रात्मजदत्तात्रेयशर्मभिरा हिताग्ििभः सोमयाजिभिरत्राऽऽगत्य न्युष्य चाऽऽग्रन्थसमाप्ति ग्रन्थलेखने बृहत्साहाय्यमकारि । तथैव वेदशास्त्रोदधिपारंगतानां प्रयोगशास्त्रनदीष्ण हानगलग्रामनिवासिनां श्रीरामदीक्षितानां प्रत्यक्षप्रयोगविज्ञानस्य साहाय्यं विनाऽसंभाव्यैव ग्रन्थनिष्पत्तिरिति साञ्जलिबन्धं स्मरामि तदुपकृती: पुनःपुनः । डेक्कनकेॉलेजस्थैः शास्त्राध्यापकैराचायैः श्रीधरशास्त्रिभिः पाठकमहो दयैव्येलेखि ग्रन्थस्यास्य प्रस्तावो भूयोभूयश्च संपादितं संशोधनमिति वितरामि तेभ्योऽनेकशो धन्यवादान् । मिरजकरवंशभूषणै: श्रीमुकुन्द शात्रिभिः संस्कृताध्यापकैश्चाङ्गीकृतमन्तराऽन्तरा सहकार्यमिति तेष्वपि दर्शितादरोऽयं जनः । एवं च पारसमाप्याऽऽनन्दनकरं निवेदनमेतचराचराधारभूतस्य कैला सपते: कोरग्रामनिवासिनः श्रीकमलेश्वरस्य प्रसादत आदिशतेर्महालक्ष्म्याः कृपाकटाक्षतः पूज्यपादविरूपाक्षचरणानां गुरुवर्यवैद्यनाथशास्त्रिणामध्या पककेशवभट्टपादानां दत्तात्रेयशास्त्रनिगुडकराख्यानां गुरुचरणानां पण: