पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदनम् । श्रीरामदीक्षितानां साहाय्याद्विरचिता मयाऽल्पधिया । भवतु मुदे गिरिजापतिपदार्पिता चन्द्रिकाऽग्निहोत्रस्य ।। १ ।। जानक्यां रामचन्द्रादधिगतजनुषो यस्य बन्धुर्वरीयान् दत्तात्रेयाभिधेयः सकलनिगमवित्सोमयाजी सुशीलः । अन्यौ द्वौ शीलविद्यामुख्वगुणरुचिरौ विष्णुगोविन्दसंज्ञौ खापर्ड श्रीगणेशो विलसति च महानाश्रयो यस्य िनत्यम्॥२॥ स्वाध्यायं केशवार्यात्, निगुडकरगुरोधमतः शब्दशास्त्र तन्त्रं वैयासिकं यो बुधकुलतिलकाच्छूीविरूपाक्षसूरेः । मीमांसां वैद्यनाथाचिरतरमपठीद्रामतः श्रौतविद्यां तेन श्रीवामनेन व्यरचि कृतिरियं क्षम्यतां विद्वरिडैः ॥ ३ ॥ अयेि प्रियवाचकमहाशयाः, सुतरां खलु मुदमापन्नोऽस्म्यद्य भवतां. करतलं प्रापयन्नग्निहोत्रचन्द्रिकामिमाम् । यद्यपि नानाविधान्धान्यराशी न्स्वगृहस्थतषु व्यवस्थापयन्क्षत्राधिपातलकानामादराय भवात कोष्ठागारेषु गीयते च श्रीमांश्चेति सर्वैस्तथाऽपि नासौ विस्मरति सस्योत्पादने कृत परिश्रमान्दीघद्योगिनोऽनेकान्पुरुषान्, न होकेनैव तेन निखिला कृषिः कृष्यते न हि स्वेनैव तेन सर्वबीजनिर्वापणं क्रियते न वा सस्यधारणा पर्यन्तं बहुविधाः परिश्रमाः सह्यन्ते । एवमेव ग्रन्थोऽयं श्रीमतां कृपापात्र मभूदद्य तथाऽपि तनिर्माणे सहृदयाः सहाया अपि भूयांसः सन्तीति निवेदयन्वहाम्युपकारभरानेतेषामनेकशो विनीतेन शिरसा । तत्र स्मृतपथमायाति पुनः पुनः श्रामालाकमान्य गङ्गाधरात्मज स्तिलकान्वयजो बालशर्मा, महाभागोऽसौ ग्रन्थमिमं प्रत्यक्षीकर्तु नाव शेषितः करुणाविमुखेन कृतान्तेनेति नितरां विषण्णोऽस्मि संवत्तः । अनेन खलु परमोदारेण पुरुषपुंगवेन स्वकीयग्रन्थालयस्थमृक्संहिताभा ष्यमुपहारीकृतं ग्रन्थकत्रे । न केवलं प्रस्तुतग्रन्थप्रकाशने किंतु नित्य मेव शास्त्रीयवाग्यज्ञानुष्ठानसमये साहाय्यं व्यतनोदेष ममेति सविनयमावि ष्करोमि कृतज्ञतामेतस्मिन् । अथास्मिनुपकृतस्मृतिसमुद्यमे झटिति वर्णनविषयमवतरति मदीया लेखनी तत्रभवतः श्रीमत: परांजपेकुलदीपकस्य शिवरामात्मजस्य नरहर शर्मणः (डॉ० बावासाहेब परांजपे ) । एतेन खलु सुगृहीतनामधेयेन