भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०४८

विकिस्रोतः तः

कल्याणसप्तमीव्रतवर्णनम्

।। युधिष्ठिर उवाच ।।
भगवन्दुर्गसंसारसागरोत्तारकारकम् ।।
किञ्चिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
यदा तु शुक्लसप्तम्यामादि त्यस्य दिनं भवेत् ।।
तदा सा तु महापुण्या विजया तु निगद्यते ।।२।।
प्रातर्गव्येन पयसा स्नानमस्यां समाचरेत् ।।
शुक्लांबरधरः पद्ममक्षतैः परिक ल्पयेत् ।।३।।
प्राङ्मुखोष्टदलं मध्ये तद्विचित्रां च कर्णिकाम् ।।
सर्वेष्वपि दलेष्वेव विन्यसेत्पूर्वतः क्रमात् ।।४।।
पूर्वेण तपनायेति मार्तण्डायेति वै नमः ।।
याम्ये दिवाकरायेति विधात्रे नैर्ऋतेन च ।।५।।
पश्चिमे वरुणायेति भास्करायेति वानिले ।।
सौम्ये च वरुणायेति रवयेत्यऽष्टमे दले ।।६।।
आदावंते च तन्मध्ये नमोऽस्तु परमात्मने ।।
मंत्रैरेवं समभ्यर्च्य नमस्कारांतदीपितैः ।।७।।
शुक्लवस्त्रफलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः ।।
स्थंडिले पूजयेद्भक्त्या गुडेन लवणेन च ।।८।।
ततो व्याहृतिहोमेन विभज्य द्विजपुङ्गवान् ।।
शक्तितस्तर्पयेद्भक्त्या गुडक्षीरघृतादिभिः ।।९।।
तिलपात्रं हिरण्यं च गुरवे च निवेदयेत् ।।
एवं नियमकृत्स्नात्वा प्रातरुत्थाय मानवः ।।4.48.१०।।
कृतस्नानजपो विप्रैः सहैव घृतपायसम् ।।
भुक्त्वा च वेदविद्वद्भिर्बैडालव्रतव र्जितैः ।। ११ ।।
एवं संवत्सरस्यांते कृत्वैतदखिलं नृप ।।
उद्यापयेद्यथाशक्ति भास्करं संस्मरन्हृदि ।। १२ ।।
घृतपात्रं सकरकं सोदकुम्भं निवेद येत् ।।
वस्त्रालंकारसंयुक्तां सुवर्णास्यां पयस्विनीम् ।। १३ ।।
एकामपि प्रदद्याद्गां वित्तहीनो विमत्सरः ।।
वित्तशाठ्यं न कुर्वीत ततो मोहात्पत त्यधः ।। १४ ।।
अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीम् ।।
शृणुयाद्वा पठेद्वापि सोऽपि पापैः प्रमुच्यते ।। १५ ।।
यश्चाष्टपत्रकमलोदरकर्णिकायां संपूजयेत्कुसुमधूपविलेपनायैः ।।
षष्ठ्याः परेहनि नवार्तिहरं दिनेशं कल्याणभाजनमसौ भवते हि जंतुः ।। १६ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्याणसप्तमीव्रतवर्णनं नामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।।