सुभाषितरत्नकोशः/४ महेश्वरव्रज्या

विकिस्रोतः तः
← ३ मञ्जुघोषव्रज्या सुभाषितरत्नकोशः
४ महेश्वरव्रज्या
विद्याकरः
५ तद्वर्गव्रज्या  →

ततो महेश्वरव्रज्या || ४

शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोर् यश् चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते /
त्रींल् लोकान् इव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं स त्रैगुण्यपरिच्छदो विजयते देवस् त्रिशूलायुधः ४.१ (३०)
वसुकल्पस्य

गिरो

बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे /
नम्रोन्नम्रभुजंगपुङ्गवगुणव्याकृष्टबाणासन- क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ४.२ (३१)

विद्राति
निद्राति

पीयूषद्रवपानदोहदरसव्यग्रोरगग्रामणी- दष्टः पातु शशी महेश्वरशिरोनेपथ्यरत्नाङ्कुरः /
यो बिम्बप्रतिपूरणाय विधृतो निष्पीड्य संदंशिका- यन्त्रे शैवललाटलोचनशिखाज्वालाभिर् आबर्ह्यते ४.३ (३२)
मुरारेर् एतौ

भद्रं चन्द्रकले शिवं सुरनदि श्रेयः कपालावले कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते /
इत्य् आहुर् मिलिताः परस्परम् अमूर् यस्मिन् प्रशान्तिं गते कल्पान्तारभटीनटस्य भवतात् तद् वः श्रिये ताण्डवम् ४.४ (३३)

देवि त्वद्वदनोपमानसुहृदाम् एषां सरोजन्मनां पश्य व्योमनि लोहितायति शनैर् एषा दशा वर्तते /
इत्थं संकुचदम्बुजानुकरणव्याजोपनीताञ्जलेः शम्भो वञ्चितपार्वतीकम् उचितं संध्यार्चनं पातु वः ४.५ (३४)
राजशेखरस्य

कस्मात् पार्वति निष्ठुरासि सहजः शैलोद्भवानाम् अयं निःस्नेहासि कथं न भस्मपुरुषः स्नेहं बिभर्ति क्वचित् /
कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् इत्थं निर्वचनीकृतो गिरिजया शम्भुश् चिरं पातु वः ४.६ (३५)

वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् /
नमञ् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रे ऽप्य् अनतिभाङ् महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि ४.७ (३६)

किं वाच्यो महिमा महाजलनिधेर् यस्येन्द्रवज्राहतस् त्रस्तो भूभृद् अमज्जद् अम्बुनिचये कौलीलपोताकृतिः /
मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोच्चलच् छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ४.८ (३७)

NB = १२०८ बेलोw!
विलुठत्पाठीन

/ एमेन्द्, विलुठन् पाठीन

तादृक्सप्तसमुद्रमुद्रितमही भूभृद्भिर् अभ्रंकषैस् तावद्भिः परिवारिता पृथुपृथुद्वीपैः समन्ताद् इयम् /
यस्य स्फारफणामणौ निलयनान् मज्जत्कलङ्काकृतिः शेषः सो ऽप्य् अगमद् यदङ्गदपदं तस्मै नमः शम्भवे ४.९ (३८)
एतौ वल्लणस्य

गाढग्रन्थिप्रफुल्लद्गलविकलफणापीडनिर्यद्विषाग्नि- ज्वालानिस्तप्तचन्द्रद्रवद् अमृतरसप्रोषितप्रेतभावाः /
उज्जृम्भा बभ्रुनेत्रद्युतिम् असकृद् असृक्तृष्णयालोकयन्त्यः पान्तु त्वां नागनालग्रथितशिवशिरःश्रेणयो भैरवस्य ४.१० (३९)
तस्यैव

फणापीड

/ Iन्गल्ल्स्, फणपीठ

बभ्रुभ्रूश्मश्रुकेशं शिखरम् इव गिरेर् लग्नदावाग्निमालं नेत्रैः पिङ्गोग्रतारैस् त्रिभिर् इव रविभिश् छिद्रितः कालमेघः /
दंष्ट्राचन्द्रप्रभाभिः प्रकटितसुबृहत्तालुपातालमूलं शम्भो वक्त्रं सुवक्त्रत्रितयभयकरं हन्त्व् अघं दक्षिणं वः ४.११ (४०)

हन्त्वघं
हन्त्वधं

रक्षोविभीषणस्य

उद्दामदन्तरुचिपल्लवितार्धचन्द्र- ज्योत्स्नानिपीततिमिरप्रसरोपरोधः /
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भो अम्भोधरावलिघनध्वनिर् अट्टहासः ४.१२ (४१)
राजगुरुसंघश्रियः

त्वङ्गद्गङ्गम् उदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि- क्रोडभ्राम्यदमन्दमारुतरयस्फारीभवद्भांकृति /
पायाद् वो घनताण्डवव्यतिकरप्राग्भारखेदस्खलद्- भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ४.१३ (४२)

नखदर्पणसंक्रान्त- प्रतिमादशकान्वितः /
गौरीपादानतः शम्भुर् जयत्य् एकादशः स्वयम् ४.१४ (४३)

चूडापीडकपालसंकुलपतन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः /
पान्तु त्वाम् अकठोरकेतकशिखासंदिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः ४.१५ (४४)
भवभूतेः

स जयति गाङ्गजलौघः शम्भोर् उत्तुङ्गमौलिविनिविष्टः /
मज्जति पुनर् उन्मज्जति चन्द्रकला यत्र शफरीव ४.१६ (४५)

स वः पायाद् इन्दुर् नवबिसलताकोटिकुटिलः स्मरारेर् यो मूर्ध्नि ज्वलनकपिशे भाति निहितः /
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ४.१७ (४६)

च्युताम् इन्दोर् लेखां रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया /
अवोचद् यं पश्येत्य् अवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ४.१८ (४७)

नमस् तुङ्गशिरश्चुम्बि- चन्द्रचामरचारवे /
त्रैलोक्यनगरारम्भ- मूलस्तम्भाय शम्भवे ४.१९ (४८)

क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानांशुकान्तं गृह्णन् केशेष्व् अपास्तश् चरणनिपतितो नेक्षितः सम्भ्रमेण /
आलिङ्गन् यो ऽवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स हरतु दुरितं शाम्भवो वः शराग्निः ४.२० (४९)
बाणस्य

संध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि- व्यानृत्यद्भुजदण्डमण्डलभुवो झंझानिलाः पान्तु वः /
येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् उड्डीनेषु बिडौजसा पुनर् असौ दम्भोलिर् आलोकितः ४.२१ (५०)

केशेषु प्राक् प्रदीपस् त्वचि विकटचटत्कारसारो ऽतिमात्रं मांसे मन्दायमानः क्षरदसृजि सृजन्न् अस्थिषु ष्ठात्कृतानि /
मज्जप्राये ऽङ्गभागे झगिति रतिपतेर् जाज्वलन् प्रज्ज्वलश्रीर् अश्रेयो व्यस्यताद् वस् त्रिनयननयनोपान्तवान्तो हुताशः ४.२२ (५१)

पायात् पार्वणसांध्यताण्डवविधौ यस्योल्लसत्काननो हेमाद्रिः करणाङ्गहारवलनैः सार्धेन्दुर् आन्दोलितः /
धत्ते ऽत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषो लोलत्कुन्तलकुण्डलस्य शिरसः शोभां स वो धूर्जटिः ४.२३ (५२)

सार्केन्दुः इन् ब्

कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः समुत्तालश् चूडाभुजगफणरत्नव्यतिकरे /
मृदुर् लेखाकोणे रयवशविलोलस्य शशिनः पुनीयाद् दीर्घं वो दीर्घं वो हरशिरसि गङ्गाकलकलः ४.२४ (५३)

शान्त्यै वो ऽस्तु कपालदाम जगतां पत्युर् यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् /
विश्वं स्रक्ष्यति रक्षति क्षितिम् अपाम् ईशिष्यते शिष्यते नागई रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति ४.२५ (५४)

नाति
नेति
वक्षति ओर् रक्ष्यति fओर् रक्षति
अन्द् .अशिष्यते fओर् शिष्यते इन् च्, अन्द् .अत्स्यति fओर् स्यति इन् द्

भोजदेवस्य

ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस् तपस् तेजसो गङ्गातुङ्गतरङ्गसर्पवसतिर् वल्मीकलक्ष्मीर् इव /
संध्येवार्द्रमृणालकोमलतनोर् इन्दोः सहस्थायिनी पायाद् वस् तरुणारुणांशुकपिशा शम्भो जटासंहतिः ४.२६ (५५)

मौलौ वेगाद् उदञ्चत्य् अपि चरणभरन्यञ्चदुर्वीतलत्वाद् अक्षुण्णस्वर्गलोकस्थितिमुदितसुरज्येष्ठगोष्ठीस्तुताय /
संत्रासान् निःसरन्त्याप्य् अविरतविसरद्दक्षिणार्धानुबन्धाद् अत्यक्तायाद्रिपुत्र्या त्रिपुरहरजगत्क्लेशहन्त्रे नमस् ते ४.२७ (५६)
बाणस्य

पर्यङ्काश्लेषबन्धद्विगुणितभुजगग्रन्थिसंवीतजानोर् अन्तःप्राणावरोधाद् उपरतसकलध्यानरुद्धेन्द्रियस्य /
आत्मन्य् आत्मानम् एव व्यपगतकरणं पश्यतस् तत्त्वदृष्ट्या शम्भो वा पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ४.२८ (५७)

शून्येक्ष्.अन
शूण्यक्षण

पायाद् बालेन्दुमौलेर् अनवरतभुजावृत्तिवातोर्मिवेग- भ्राम्यद्रुद्रार्कतारागणरचितमहालातचक्रस्य लास्यम् /
न्यञ्चद्भूत्सर्पदग्नि स्खलदखिलगिरि त्वङ्गदुत्तालमौलि स्फूर्जच्चन्द्रांशु निर्यन्नयनरुचि रसज्जाह्नवीनिर्झरं वः ४.२९ (५८)

बालेन्दु
वारेन्दु

मातर् जीव किम् एतद् अञ्जलिपुटे तातेन गोपायितं वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् /
मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य संध्याञ्जलिं शम्भो भग्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ४.३० (५९)

एवं स्थापय सुभ्रु बाहुलतिकाम् एवं कुरु स्थानकं नात्युच्चैर् नम कुञ्चयाग्रचरणौ मां पश्य तावत् क्षणम् /
एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना शम्भो वः परिपान्तु नर्तितलयच्छेदाहतास् तालिकाः ४.३१ (६०)

संव्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थिरं मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् /
आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ४.३२ (६१)
मयूरस्य

जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनं फणीन्द्रो ऽपि स्कन्धाद् अवतरति लीलाञ्चितफणः /
वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं यदा शम्भुश् चुम्बत्य् अचलदुहितुर् वक्त्रकमलम् ४.३३ (६२)
राजशेखरस्य

नानावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः शीघ्रभ्रान्तिवशाल् ललाटनयनाकालतपाद् भीषणः /
मुण्डालीकुहरप्रसर्पदनिलास्फालप्रमुक्तध्वनिः प्रावृत्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः ४.३४ (६३)

स पातु विश्वम् अद्यापि यस्य मूर्ध्नि नवः शशी /
गौरीमुखतिरस्कार- लज्जयेव न वर्धते ४.३५ (६४)
धर्मपालस्य

दिग्वासा इति सत्रपं मनसिजद्वेषीति मुग्धस्मितं साश्चर्यं विषमेक्षणो ऽयम् इति च त्रस्तं कपालीति च /
मौलिस्वीकृतजाह्नवीक इति च प्राप्ताभ्यसूयं हरः पार्वत्या सभयं भुजङ्गवलयीत्य् आलोकितः पातु वः ४.३६ (६५)
विनयदेवस्य

फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते /
अवताद् वो हरगुहयोर् उभयपरित्राणकातरता ४.३७ (६६)

भय
मय

जातार्धवर्धनस्य

सिन्दूरश्रीर् ललाटे कनकरसमयः कर्णपार्श्वे ऽवतंसो वक्त्रे ताम्बूलरागः पृथुकुचकलशे कुङ्कुमस्यानुलेपः /
दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मीर् अश्रेयांसि क्षिणोति त्रिपुरहरशरोद्गारजन्मानलो वः ४.३८ (६७)
मङ्गलस्य

पायाद् वः सुरजाह्वनीजलरयभ्राम्यज्जटामण्डली- वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलत् /
सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल- त्रासत्रस्तसुराङ्गनाकलकलव्रीडाविलक्षो हरः ४.३९ (६८)
कर्कराजस्य

पुरस्ताद् आनम्रत्रिदशपतिगारुत्मतमणेर् वतंसत्रासार्तेर् अपसरति मौञ्जीफणिपतौ /
पुरारिः संवृण्वन् विगलदुपसंव्यानम् अजिने पुनीताद् वः स्मेरक्षितिधरसुतापाङ्गविषयः ४.४० (६९)
धर्माशोकस्य

जीर्णे ऽप्य् उत्कटकालकूटकवले दग्धे हठान् मन्मथे नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले /
यः शक्त्या समलंकृतो ऽपि शशिनं श्रीशैलजां स्वर्धुनीं धत्ते कौतुकराजनीतिनिपुणः पायात् स वः शंकरः ४.४१ (७०)
कविराजस्य

इति श्रीमहेश्वरव्रज्या