भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०३५

विकिस्रोतः तः

सारस्वतव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
मधुरा भारती केन व्रतेन मधुसूदन ।।
तथैव जनसौभाग्यमतिविद्यासु कौशलम् ।।१।।
अभेदश्चापि दंपत्योस्तथा बंधुजनेन च ।।
आयुश्च विपुलं पुंसां जायते केन केशव ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
सम्यक्पृष्टस्त्वया राजञ्छृणु सारस्वतं व्रतम् ।।
यस्य संकीर्तनादेव तुष्यतीह सरस्वती ।। ३ ।।
योऽयं भक्तः पुमान्कुर्यादेतद्व्रतमनुत्तमम् ।।
तद्वत्सरादौ संपूज्य विप्रेण तं समाचरेत् ।। ४ ।।
अथ चादित्यवारेण ग्रहताराबलेन च ।।
पायसं भोजयित्वा च कुर्याद्ब्राह्मणवाचनम् ।। ५ ।।
शुक्लवस्त्राणि दद्याच्च सहिरण्यानि शक्तितः ।।
गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः ।।
एभिर्मंत्रपदैः पश्चात्पूर्वं कृत्वा कृताञ्जलिः ।। ६ ।।
यथा तु देवि भगवान्ब्रह्मा लोकपिता महः।।
त्वां परित्यज्य नो तिष्ठेत्तथा भव वरप्रदा ।। ७ ।।
वेदशास्त्राणि सर्वाणि नृत्यगीतादिकं च यत् ।।
वाहितं यत्त्वया देवि तथा मे संतु सिद्धयः ।। ८ ।।
लक्ष्मीर्मेधा वरारिष्टिर्गोरी तुष्टिः प्रभा मतिः ।।
एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति ।। ९ ।।
एवं संपूज्य गायत्रीं वीणाक्षमणिधारिणीम् ।।
शुक्लपक्षेऽक्षतैर्भक्त्या सकमंडलुपुस्तकाम् ।। 4.35.१० ।।
मौनव्रतेन भुञ्जीत सायं प्रातश्च धर्मवित् ।।
पञ्चम्यां प्रतिपक्षे च पूजयित्वा सुवासिनीः ।। ११ ।।
तिलैश्च तंडुलप्रस्थं घृतपात्रेण संयुतम् ।।
क्षीरं तथा हिरण्यं च गायत्री प्रीयतामिति ।। १२ ।।
संध्यायां च ततो मौनं तद्व्रत तु समाचरेत् ।।
नांतरा भोजनं कुर्याद्यावन्मासास्त्रयोदश ।। १३ ।।
समाप्ते तु व्रते दद्याद्भोजनं शुक्लतंडुलैः ।।
पूर्णं सुवस्त्रयुग्मं च गां च विप्राय भोजनम् ।। १४ ।।
देव्यै वितानं घंटां च सितनेत्रं पटान्वितम् ।।
चन्दनं वस्त्रयुग्मं च दध्यन्नं शिखरैर्युतम् ।। १५ ।।
तथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम् ।।
वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ।। १६ ।।
अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् ।।
विद्यावानर्थयुक्तश्च रक्तकंठश्च जायते ।। १७ ।।
सरस्वत्याः प्रसादेन व्यासवत्तु कविर्भवेत् ।।
नारी वा कुरुते या तु सापि तत्फलभागिनी ।।
ब्रह्मलोके वसेत्तावद्यावत्कल्पायुतत्रयम् ।। १८ ।।
सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत् ।।
विद्याधरपुरे सोऽपि वसेत्कल्पायुतत्रयम् ।। १९ ।।
संवत्सरं व्रतवरेण सरस्वतीं ये संपूजयंति जगतो जननीं जनित्रीम् ।।
मधुरस्वरास्ते रूपान्विता वहुकलाकुशला भवंति ।।4.35.२०।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सारस्वतव्रतनिरूपणं नाम पंचत्रिंशत्तमोऽध्यायः ।। ३५ ।।