भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः ०२६

विकिस्रोतः तः

रसकल्याणिनीव्रतवर्णनम्

युधिष्ठिर उवाच ।।
सौभाग्यारोग्यफलदं विपक्षक्षयकारकम् ।।
भुक्तिमुक्तिप्रदं किञ्चिद्व्रतं ब्रूहि जनार्दन ।। १ ।। ।।
।। श्रीकृष्ण उवाच ।। ।।
यदुमायै पुरा देव उवाचासुरसूदनः ।।
कथासु संप्रवृत्तासु ललिताराधनं प्रति ।। २ ।।
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्ति फलप्रदम् ।।
नराणामथ नारीणामाराधनमनुत्तमम् ।। ३ ।।
शृणुष्वावहितो भूत्वा सर्वपापप्रणाशनम् ।।
नभस्ये वाथ वैशाखे पुनर्मार्गशिरेऽथ वा ।। ४ ।।
शुक्लपक्षतृतीयायां स्नातः सद्गौरसर्षपैः ।।
गोरोचनसुगोमूत्रमुस्तागोशकृतं तथा ।।
दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत् ।। ५ ।।
सौभाग्यारोग्यकृद्यत्स्यात्सदा च ललिताप्रियम् ।।
प्रतिपक्षं तृतीयायां बद्ध्वा वा पीतवाससी ।। ६ ।।
धारयेदथ वा रक्तपीतानि कुसुमानि च ।।
विधवाप्यनुरक्तानि कुमारी शुक्लवाससी ।। ७ ।।
देव्यर्चां पंचगव्येन ततः क्षीरेण केवलम् ।।
स्नपयेन्मधुना तद्वत्पुष्पगन्धोदकेन च ।। ८ ।।
पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि ।।
धान्यकाजाजिलवणगुडक्षीरघृतादिभिः ।। ९ ।।
शुक्लाक्षतैस्तिलैरर्च्यां ललितां यः सदार्चयेत् ।।
आपादाद्यर्चनं कुर्याद्गौर्याः सम्यक्समासतः ।। 4.26.१० ।।
वरदायै नमः पादौ तथा गुल्फौ श्रिये नमः ।।
अशोकायै नमो जंघे भवान्यै जानुनी तथा ।। १ १।।
ऊरू मांगल्यकारिण्यै कामदेव्यै तथा कटिम् ।।
 पद्मोद्भवायै जठरमुरः कामप्रिये नमः ।। १२ ।।
करौ सौभाग्यवासिन्यै बाहू शशिमुखश्रियै ।।
मुखं कंदर्पवासिन्यै पार्वत्यै तु स्मितं तथा ।। १३ ।।
गौर्य्यै नमस्तथा नासां सुनेत्रायै च लोचने ।।
तुष्ट्यै ललाटफलकं कात्यायन्यै शिरस्तथा ।। ।। १४ ।।
नमो गौर्यै नमः सृष्ट्यै नमः कांत्यै नमः श्रियै ।।
रंभायै ललितायै च वासुदेव्यै नमोनमः ।। १५ ।।
एवं संपूज्य विधिवदग्रतः पद्म मालिखेत् ।।
पत्रैर्द्वादशभिर्युक्तं कुंकुमेन सकर्णिकम् ।। १६ ।।
पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम् ।।
भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम् ।। १७ ।।
विन्यसेत्पश्चिमे सौम्यां ततो मदनवासिनीम्।।
वायव्यां पाटलावासामुत्तरेण ततो ह्युमाम्।। १८।।
लक्ष्मीं स्वाहां स्वधां तुष्टिं मंगलां कुमुदां सतीम्।।
रुद्राणीं मध्यतः स्थाप्य ललितां कर्णिकोपरि।।
कुसुमैरक्षतैः शुभ्रैर्नमस्कारेण विन्यसेत्।।१९।।
गीतमंगलघोषं च कारयित्वा सुवासिनीः ।।
पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः ।। 4.26.२० ।।
सिंदूरं स्नानचूर्णं च तासां शिरसि पातयेत् ।।
सिंदूरं कुंकुमं स्नानमिष्टं सत्याः सदा यतः ।। २१ ।।
नभस्ये पूजयेद्गौरीमुत्पलैरसितैस्तथा ।।
बन्धुजीवैराश्वयुजे कार्तिके शतपत्रकैः ।। २२ ।।
कुन्दपुष्पैर्मार्गशिरे पौषे वै कुंकुमेन च ।।
माघे तु पूजयेद्देवीं सिंदुवारेण भक्तितः ।। २३ ।।
जात्या तु फाल्गुने पूज्या पार्वती पांडुनंदन ।।
चैत्रे च मल्लिकाशोकैर्वैशाखे गंध पाटलैः ।। २४ ।।
ज्येष्ठे कमलमंदारैराषाढे चंपकांबुजैः ।।
कदंबैरथ मालत्या श्रावणे पूजयेदुमाम् ।। २५ ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशो दकम् ।।
बिल्वपत्रार्कपुष्पं च गवां शृंगोदक तथा ।।
पंचगव्यं तथा बिल्वं प्राशयेत्क्रमशः सदा ।।२६।।
एतद्भाद्रपदाद्यं तु प्राशनं समुदाहृतम् ।।
प्रतिपक्षं द्वितीयायां मया प्रोक्तं वरानने ।। २७ ।।
ब्राह्मणं ब्राह्मणीं चैव शिवं गौरीं प्रकल्प्य च ।।
भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः ।।
पुंसे पीतांबरे दत्त्वा स्त्रियै कौसुंभवाससी ।। २८ ।।
निष्पावाजाजिलवणमिक्षुदंडं गुणान्वितम् ।।
स्त्रियै दद्यात्फलं पुंसे सुवर्णोत्पलसंयुतम् ।। ।। २९ ।।
यथा न देवदेवेशस्त्वां परित्यज्य गच्छति ।।
तथा मां संपरित्यज्य पतिर्नान्यत्र गच्छतु ।। 4.26.३० ।।
कुमुदा विमलानंता भवानी वसुधा शिवा ।।
ललिता कमला गौरी सती रंभाथ पार्वती ।। ३१ ।।
नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत् ।।
व्रतांते शयनं दद्यात्सुवर्णं कमलान्वितम् ।। ३२ ।।
मिथुनानि चतुर्विंशत्तदर्द्धं सकृदर्च्चयेत् ।।
अष्टावष्टावथ पुनश्चातुर्मास्ये समर्चयेत् ।। ३३ ।।
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम् ।।
न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः ।। ३४ ।।
उक्तानंततृतीयैषा सदानंतफलप्रदा ।।
सर्वपापहरा देवी सौभाग्यारोग्य वर्धिनी ।। ३५ ।।
न चैनां वित्तशाठ्येन कदाचिदपि लंघयेत् ।।
नरो वा यदि वा नारी वित्तशाठ्यात्पतत्यधः ।। ३६ ।।
गर्भिणी सूतिका नक्तं कुमारी चाथ रोगयुक् ।।
यदा श्रद्धा तदान्येन क्रियमाणं तु कारयेत् ।। ३७ ।।
इमामनंतफलदां तृतीयां यः समाचरेत् ।।
कल्पकोटि शतं साग्रं शिवलोके स पूज्यते ।। ३८ ।।
वित्तहीनोऽपि कुर्वीत वर्षत्रयमुपोषणैः ।।
पुष्पपत्रविधानेन सोपि तत्फलमाप्नुयात् ।। ३९ ।।
नारी वा कुरुते या तु कुमारी विधवा तथा ।।
साऽपि तत्फलमाप्नोति गौर्यनुग्रहभाविता ।।4.26.४०।।
इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंदुलोकसंस्थः ।।
मतिमपि च ददाति सोऽपि देवैरमरवधूजनकिंनरैश्च पूज्यः ।। ४१ ।। ।।
( इति अनंततृतीयाव्रतम्)
।। श्रीकृष्ण उवाच ।। ।।
अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम् ।।
रसकल्याणिनीं नाम पुरा कल्पविदो विदुः ।।४२।।
माघमासे तु संप्राप्य तृतीयां शुक्लपाक्षिकीम्।।
प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत् ।। ४३ ।।
स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च ।।
पुनः पूजा प्रकर्तव्या जात्या वा कुंकुमेन वा ।।४४।।
दक्षिणांगानि संपूज्य ततो वामानि पूजयेत् ।।
ललितायै नमः पादौ गुल्फं तद्वदथार्चयेत् ।। ४५ ।।
जंघे जानू तथा सत्यै तथोरश्च श्रियै नमः ।।
मदनालसायै तु कटिं मदनायै तथोदरम् ।।४६।।
स्तनौ मदनवासिन्यै कुमुदायै च कंधरम्।।
भुजान्भुजाग्रं माधव्यै कमलायै ह्युपस्थकम् ।।४७।।
भ्रूललाटे च रुद्राण्यै शंकरायै तथालकान् ।।
मुकुटं विश्ववासिन्यै पुनः कांत्यै तथालकान्।।४८।।
नेत्रं चक्रावधारिण्यै पुष्ट्यै च वदनं पुनः ।।
उत्कंठिन्यै नमः कंठमनंतायै तु कंधराम् ।। ४९ ।।
रंभायै वामबाहुं च विशोकायै नमः परम् ।।
हृदयं मन्मथादित्यै पाटलायै नमोनमः ।। 4.26.५० ।।
एवं संपूज्य विधिवद्द्विजदांपत्यमर्चयेत् ।।
भोजयित्वान्नदानेन मधुरेण विमत्सरः ।। ५१ ।।
सलड्डुकं वारिकुंभं शुक्लांबरयुगं ततम् ।।
दत्त्वा सुवर्णकलशं गंधमाल्यैरथार्चयेत् ।। ५२ ।।
प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् ।।
अनेन विधिना देवीं मासिमासि समर्चयेत् ।। ५३ ।।
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः ।।
तवराजं तथा चैत्रे वर्ज्यं च मधु माधवे ।। ५४ ।।
यारकं ज्येष्ठमासे तु आषाढे जीरकं तथा ।।
श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा ।। ५५ ।।
घृतमश्वयुजे तद्वद्वर्जयेद्या च मज्जिका ।।
धान्यकं मार्गशीर्षे तु पौषे वर्ज्या तु शर्करा ।। ५६ ।।
व्रतांते करका पूर्णा एतेषां मासिमासि च ।।
दयाद्विकालवेलायां भक्षपात्रेण संयुतान् ।। ५७ ।।
तंडुलाञ्छ्वेतवर्णांश्च संयावमधुपूरिकाः ।।
घारिका घृतपूरांश्च मंड कान्क्षीरशाककम् ।। ५८ ।।
दध्यन्नं षड्विधं चैव भिंडयः शाकवर्तिकाः ।।
माघादौ क्रमशो दद्यादेतानि करकोपरि ।। ५९ ।।
कुमुदा माधवी गौरी रंभा भद्रा जया शिवा ।।
उमा शची सती तद्वन्मंगला रतिलालसा ।। 4.26.६० ।।
क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत् ।।
चर्वंतं पंचगव्यं च प्राशनं समुदाहृतम् ।। ६१ ।।
उपवासी भवेन्नित्यमशक्तो दक्षिणे करे ।।
पुनर्माघे तु संप्राप्य शर्करां करकोपरि।। ६२ ।।
कृत्वा तु कांचनीं गोधां पंचरत्नसमन्विताम् ।।
उमामंगुष्ठमात्रां च सुधासूत्रे कमंडलुम् ।। ६३ ।।
तद्वद्गोमिथुनं सर्वं सुवर्णास्यं सितं परम् ।।
सवस्त्रभाजनं दत्त्वा भवानी प्रीयतामिति ।। ६४ ।।
अनेन विधिना यश्च रसकल्याणिनीव्रतम् ।।
कुर्यात्स सर्वपापेभ्यस्तत्क्षणादेव मुच्यते ।। ६५ ।।
भवार्बुदसहस्रं तु न दुःखी जायते क्वचित् ।।
अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात् ।। ६६ ।।
नारी वा कुरुते या तु कुमारी वा युधिष्ठिर ।।
विधवा वा वराकी वा सापि तत्फलभागिनी ।।
सौभाग्यारोग्यसंपन्ना गौरीलोके महीयते ।। ६७ ।।
इति पठति य इत्थं यः शृणोति प्रसंगात्सकलकलुषमुक्तः पार्वतीलोकमेति ।। मतिमपि च नराणां यो ददाति प्रियार्थं विपुलमतिजनानां नायकः स्यादमोघम् ।। ६८ ।।

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रसकल्याणिनीव्रतवर्णनं नाम षड्विंशतितमोऽध्यायः ।। २६ ।।