पृष्ठम्:Kalidasa's Śakuntala.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

139] of the Prakrit words. [-WI. 12.2 गतेन । इव । प्रतीच्छति । त्वाम् ॥ तत् । प्रविश्य । उपविशाव । 9.13 लतया । अन्तरिता । प्रेक्षिष्ये । तावत् । प्रियसखीप्रतिकृतिम् ॥ ततः । अस्याः । भर्तुः । अनुरागम् । बहुमतम् । निवेदयिष्यामि । 9.19 अतः । एव । महीपतिभिः । क्षणम् । अपि । सहृदयाः । सहायाः । न । विर हितव्याः । 9.21 भोः ॥ न । विस्मरामि ॥ किम् । तु । सर्वम् । कथयित्वा । त्वया । एव। अवसाने । कथितम् ॥ परिहासविकल्पः । एषः । न । भूतार्थः । इति ॥ मया । मन्दबुद्धिना । तथा । एव । गृहीतम् ॥ अथ । वा । भवितव्यता । अत्र । बलवती । 9.24 एवम् । नु-एतत् । 926 भेोः । वयस्य ॥ एतत् । किम् । उपपन्नम् । तव ॥ न । कदा । अपि । सत्पुरुषाः । शोकवर्तव्याः । भवन्ति । ननु । प्रवाते । अपि । निष्कम्पाः । एव । गिरयः । 1०. 1 अम्महे ॥ अस्य । ईदृशी । अकार्यपरता । संतापयति । 1०. 2 भोः ॥ अस्ति । मे । तर्कः ॥ केन । अपि । तत्रभवती । आकाशसंचारिणा । नीता । इति । 10. 7 संमोहः । खलु । विस्मयनीयः । न । पुनः । प्रतिबोधः । 10. 8 भोः ॥ यदि । एवम् । तत् । समाश्वसितु । भवान् ॥ अस्ति । खलु । समागमः । तत्रभवत्याः । 10.11 भेोः ॥ न । हेि । माता । पिता । वा । भर्तृविरहिताम् । चिरम् । दुहितरम् । प्रेक्षितुम् । पारयति । 11. 1 भोः ॥ मा । एवम् । भण ॥ ननु । अछुरीयकम् । एव । अत्र । निदर्शनम् । अवश्यंभाविनः । अचिन्तनीयाः । समागमाः । भवन्ति । इति । 12. 1 यदि । अन्यहस्तगतम् । भवेत् । तदा । सत्यम् । शोचनीयम् । भवेत् ॥ सखि । दूरे । वर्तसे । एकाकिनी । एव । कर्णसुखानि । अनुभवामि ।