पृष्ठम्:Kalidasa's Śakuntala.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

VT. 12.3-] Approximate Sanskrit Equivalents 12. 3 भोः ॥ इयम् । नाममुद्रा । केन । पुनः । उपोद्धातेन । भवता । तत्रभवत्याः । हस्तसंसर्गम् । प्रापिता । 12. 5 मम । इव । कौतूहलेन । आलापितः । एषः । 12. 8 ततः । ततः । 12.1० किम् ॥ इति । 13. 2 रमणीयः । खलु । अवधिः । बिधिना । विसंवादितः । 13. 3 अथ । कथम्। रोहितमत्स्यस्य । मुखम्। बडिशम्। इव । एतत् । प्रविष्टम् । आसीत् । 13. 5 युज्यते । 13. 6 अतः । खलु । तपखिन्याः । शकुन्तलायाः । अधर्मभीरोः । राजर्षेः । परिणये । संदेहः ॥ अथ । वा । न । ईदृशः । अनुरागः । अभिज्ञानम् । अपेक्षते ॥ तत् । कथम् ॥ इव । एतत् । 13.1० अहम् । अपि । एतत् । दण्डकाठम् । उपालप्स्ये ॥ कथम् । ऋजोः । मे । कुटिलम् । त्वम् । असि । इति । 14. I खयम् । एव । प्रतिपन्नः । यत् । अस्मि । वक्तुकामा । 14. 2 मेोः ॥ सर्वथा । अहम् । खलु । बुभुक्षया । मारयितव्यः । 14. 5 भर्तः ॥ इमम् । चित्रगता । भत्र । 15. 1 भेोः ॥ भावमधुरा । रेखा ॥ स्खलति । इव । मे । दृष्टिः । निस्रोन्नतप्रदेशेषु । किम् । बहुना ॥ सत्त्वानुप्रवेशशङ्कया । आलपनकौतूहलम् । मै । जनयति । 15. 4 अहो । राजर्षेः । वर्तिकारेखानिपुणता ॥ जाने। प्रियसखी। मे। अग्रतः। वर्तते। इति । 16. 1 सदृशम् । पञ्चात्तापगुरोः । खेहस्य । 17. 1 तिस्रः ! । आकृतयः । दृश्यन्ते ॥ सर्वाः । एव । दर्शनीयाः ॥ तत् । कतमा । तत्रभवती । शकुन्तला । 17.3 अनभिज्ञः । एषः । तपखी । सख्याः । रूपस्व ॥ मोहचक्षुषः । इमम् । न गता । अस्य । प्रत्यक्षताम् । [14० ! For तिण्णि = तिस्रः see Gr. $ 438.