पृष्ठम्:Kalidasa's Śakuntala.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

] 87 षष्ठो ऽङ्कः राजा । ॥ सविषादम् ॥ कष्टं खल्वनपत्यता । वेत्रवति । महाधनत्वाद्वहु 33 पत्रीकेनानेन भवितव्यम् । तदन्विष्यतां यदि का चिदापमसत्त्वा तस्य भार्या स्यात् । प्रतीहारी । इदाणिं जेब साकेद अपुरस्स सेट्टिणो दुहिदा णिव्वुत्तपुंसवणा 36तस्स जाआा सुणीआदि । राजा। ननु स गर्भः पित्रयमृक्थमर्हति । गत्वैवममात्यं ब्रूहि । प्रतीहारी । जं देवो आणवेदि । ॥ इति प्रस्थिता ॥ 39राजा । एहि तावत् । प्रतीहारी । ।॥ निवृत्य ॥ एस म्हि । राजा । अथ वा किमनेन संततिरस्ति नास्ति वा । येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । स स पापादृते तासां दुःषन्त इति घुष्यताम् ॥ २५ ॥ प्रतीहारी । इदं णाम घोसइदव्वं । ॥ निष्क्रम्य पुनः प्रविश्य । देव । काले पबुद्धं विअ सासणं अहिणन्दिदं महाजणेण देवस्स । 3 राजा । । दीर्घ निःश्वस्य ॥ एवं भोः संततिविच्छेदनिरवलम्बना मूल पुरुषावसाने संपदः परमुपतिष्ठन्ते । ममाप्यन्ते पुरुवंशश्रिय एष वृत्तान्तः । प्रतीहारी । पडेिहदं अमङ्गलं । 6 राजा । धियामुपनतश्रेयोवमानिनम् मिश्रकेशी । असंसअं पिअसहिं जेव हिअए कदुअ णिन्दिदो अणेण अप्पा भविस्सदि । [–wi.26.० संरोपिते ऽप्यात्मनि धर्मपत्री त्यक्ता मया नाम कुलप्रतिष्ठा । कल्पिष्यमाणा महते फलाय