पृष्ठम्:Kalidasa's Śakuntala.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi. 14.2–] अभिज्ञानशकुन्तले विदूषकः । भो । सव्वधा अहं खु बुभुक्खाए मारिदव्वा । 3राजा । । अनादृत्य ॥ प्रिये । अकारणपरित्यागानुशयदग्धहृदयस्तावदनु कम्प्यतामयं जनः पुनर्दर्शनेन । प्रविश्य चित्रफलकहस्ता चेटी । भट्टा । इअं चित्तगदा भट्टिणी । ॥ इति 6चित्रफलकं दर्शयति ।। राजा । ॥ विलोक्य ॥ अहो रूपमालेख्यस्य । तथा हेि दीघोपाङ्गविसारिनेत्रयुगलं लीलाश्चितभ्रलतं दन्तान्तःपरिकीर्णहासकिरणज्योत्लाभिषिक्ताधरम् । कर्कन्धूयुतिपाटलोष्ठरुचिरं तस्यास्तदेतन्मुखं । चित्रे ऽप्यालपतीव विभ्रमलसत्योद्भिन्नकान्तिद्रवम् ॥ १५ ॥ विदूषकः । । विलोक्य । भो । भावमहुरा रेहा । खलदि विअ मे दिट्टी णिण्णुण्णदप्पदेसेसुं । किं बहुणा । सत्ताणुप्पवेससङ्काए आलवणकोदूहलं 3मे जणेदि । मिश्रकेशी । अहो राएसिणो वतिआरेहाणिउणदा । जाणे पिअसही मे अग्गदो वदृदि ति । 6राजा । वयस्य । यद्यत्साधु न चित्रे ऽस्मिन्क्रियते तत्तदन्यथा । तथापि तस्या लावण्यं रेखया किं चिदन्वितम् ॥ १६ ॥ मिश्रकेशी । सरिसं पच्छादावगुरुणो सिणेहस्स । राजा । । निःश्वस्य ॥ साक्षात्मयामुपगतामपहाय चित्रार्पितामहमिमां बहु मन्यमानः । स्रोतोवहां पथि निकामजलामत जातः सखे। प्रणयवान्मृगतृष्णिकायाम् ।। १७ ।। [82