पृष्ठम्:Kalidasa's Śakuntala.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi. 1.52-] [74 ॥ ततः प्रविशत्याकाशयानेन मिश्रकेशी । मिश्रकेशी । णिव्वत्तिदं मए पज्जाअणिव्वत्तणीअं अच्छरातित्थसंणिज्झं । 54ता जाव इमस्स राएसिणो वुत्तन्तं पञ्चक्खीकरइस्सं । मेण आसंबन्धेण सरीरभूदा मे सउन्तला । ताए वि संदिट्ट म्हि । ॥ समन्तादवलोक्य ॥ किं णु क्खु उवत्थिदक्खणे वि दिअसे णिरूसवारम्भं विअ राअउलं 57 दीसदि । अत्थि मे विहवो पणिधाणेण सव्वं जाणिढुं । किं तु सहीए आदरो मए माणइदव्वो । भोदु । इमाणं जेव उज्जाणवालिआणं पासपरिवत्तिणी भविअ तिरकरिणीए पच्छण्णा उवलहिस्सं । ॥ इति नाये 6०नावतीर्य स्थिता । ॥ ततः प्रविशति चूताडुरमवलोकयन्ती चेटी तस्याश्च पृष्ठतो ऽपरा ॥ प्रथमा । आअम्बद्दरिअवेण्टं ऊससिअं विअ वसन्तमासस्स । दिदं चूअकुरअं छणमङ्गलअं णिअच्छामि ॥ २ ॥ द्वितीया । परहुदिए । किं एदं एकाइणी मन्तेसि । प्रथमा । सहेि महुरिए । चूदलदिअं पेक्खिअ उम्मतिआ खु परहुदिआ 3 भोदि । द्वितीया । । सहर्षम् ॥ कधं उवत्थिदो महुमासो । प्रथमा । महुरिए । तुहावि दाणिं एस कालो मदविब्भमुग्गीदाणं । 6द्वितीया । सहेि । अवलम्बसु मं जाव अग्गपदे परिट्टिदा भविअ इमिणा पसवेण संपादेमि कामदेवस्स वाअणं । 0.०१० (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/९४&oldid=83629" इत्यस्माद् प्रतिप्राप्तम्