पृष्ठम्:Kalidasa's Śakuntala.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

73] वष्टो ऽङ्कः 3०नागरकः । उत्थेहि उत्थेहि । एसो भट्टिणा अजुली अअमुलसंमिदो पारि दोसिओो दे पसादीकिदो । ता गेण्ह एदं । ॥ इति धीवराय कटकं प्रयच्छति । धीवरकः । । सहर्ष प्रतिगृह्य ॥ अणुग्गहिदे स्मि । 33 जानुकः । एशे क्खु लञ्वा तधा णाम अणुग्गहिदे यं शूलादो ओदालिअ हस्तिस्कन्धं शमालोविदे । सूचकः । लाउत्ते । पालिदोशिए कधेदि महालिहलदणेण तेण अजुली अएण 36शामिणो बहुमदेण होदव्वं ति । नागरकः । णं तस्सिं भट्टिणो महारिहरदणं ति ण परिदोसो । एत्तिकं उण । 39उभैौ । किं णाम । नागरकः । तकेमि तस्स दंसणेण को वि हिअअट्टिदो जणो भट्टिणा सुमरिदो त् िजदो तं पेक्खि अ मुहुत्तअं पइदिगम्भीरो वि पज्जुस्सुअमणो 42 आसि । सूचकः । तोशिदे दाणिं भस्टा लाउत्तेण । जानुकः । णं भणामि इमश्श मश्चलीशतुणो किदे त् ि। ॥ इति धीवरमसूयया 45 पश्यति ॥ धीवरकः । भस्टका । इदो श्रद्धं तुस्माणं पि शुलामुलं भोदु । जानुकः । धीवल । महत्तले शंपदं मे पिअवअश्शके शंबुते शि । कादम्ब 48लीशद्धिके क्खु पढमं अस्माणं शोहिदे इी अदि । ता शुण्डिकागालं येव - V1. I • 5I ॥ इति निष्क्रान्ताः सर्वे ॥ 51 ॥ प्रवेशकः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/९३&oldid=83623" इत्यस्माद् प्रतिप्राप्तम्