पृष्ठम्:Kalidasa's Śakuntala.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

w.21. 14-] षयिणः । अभिज्ञानशकुन्तले शकुन्तला । तक्खणं सो मम पुत्तकेिदओो मेि असावओ उवत्थिदो । तदो 15तए अअं दाव पढमं पिवदु ति अणुकम्पिणा उवच्छन्दिदो । ण उण दे अवरिचिदस्स हत्थादो उदअं उवगदो पाढुं । पच्छा तस्सिं जेव उदए मए गहिदे केिदो तेण पणओ । एत्थन्तरे विहसिअ भणिदं तए। 18 सचं सव्वो सगन्धे वीससदि जदो दुवे वि तुम्हे आरण्णकाओ ति । राजा । आभिस्ताभिरात्मकार्यनिर्वर्तिनीभिर्मधुराभिरनृतवाग्भिराकृष्यन्ते वि [66 21 गौतमी । महाराअ । णारिहसि एवं मन्तिदु । तवोवणसंवदिो क्खु अअं जणो अणहिण्णो केदवस्स । राजा। तापसवृद्धे । स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरीक्षगमनात्स्खमपत्यजात - मन्यद्विजैः परभृताः किल पोषयन्ति ॥ २२ ॥ शकुन्तला । ॥ सरोषम् ॥ अणज्ज । अत्तणो हिअ आणुमाणेण किल सव्वं एदं पेक्खसि । को णाम अण्णो धम्मकञ्चुअववदेसिणो तणच्छण्ण 3 कूवोवमस्स तुह अणुकारी भविस्सदि । राजा । । खगतम् ॥ वनवासादविभ्रमः पुनरत्रभवत्याः कोपो लक्ष्यते । तथा हेि न तिर्यगवलोकितं भवति चक्षुरालोहितं वचो ऽपि परुषाक्षरं न च पदेषु संसज्जते । हिमार्त इव वेपते सकल एष बिम्बाधरः खभावविनते ध्रुवौ युगपदेव भेदं गते ॥ २३ ॥ अथ वा संदिग्धबुद्धिं मामधिगत्याकैतवच्छायया कोपो ऽस्याः । तथा झनया [Digitized by (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८६&oldid=83610" इत्यस्माद् प्रतिप्राप्तम्