पृष्ठम्:Kalidasa's Śakuntala.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

65] 3राजा । प्रथमः कल्पः । पञ्चमो ऽङ्कः शारद्वतः । शारव । विरम त्वमिदानीम् । शकुन्तले । वक्तव्यमुक्तम स्माभिः । सो ऽयमत्रभवानेवमाह । दीयतामस्मै प्रतिवचनम् । 3शकुन्तला । । खगतम् ॥ इमं अवत्थन्तरं गदे तादिसे अणुराए किं वा सुमराविदेण । अध वा अप्पा दाणिं मे सोधणीओ । भोदु । वसिस्सं । ॥ प्रकाशम् । अज्जउत्त । । इत्यधेक्ति ॥ अध वा संसइदो दाणिं एसो 6समुदा आरो । पोरव । जुत्तं णाम तुह पुरा अस्समपदे सब्भावुत्ता णहिअअं इमं जणं तधा समअपुव्वं संभाविअ संपदं ईदिसेहिं अक्खरेर्हि पचाचक्खिढुं । 9राजा । । कर्णी पिधाय ॥ शान्तं शान्तम् । व्यपदेशमाविलयितुं समीहसे मां च नाम पातयितुम् । कूलंकषेव सिन्धुः प्रसभमोघं तटतरुं च ॥ २१ ॥ शकुन्तला । भोदु । परमत्थदो जइ परपरिग्गहसङ्किणा तए एदं पउक्तं ता अहिण्णाणेण केणावि तुह संदेहं अवणइस्सं । |- v. 21. 13 राजा । शकुन्तला । ॥ मुद्रास्थानं परामृश्य ॥ हद्धी हढी । अजुली असुण्णा मे अङ्गुली । ॥ इति सविषादं गौतमीमीक्षते । 6गौतमी । जाद । णं दे सकावदारे सचीतित्थे उदअं वन्दमाणाए पब्भट्टै अअं । राजा । इदं तत्प्रत्युत्पन्नमतित्वं स्त्रीणाम् । 9शकुन्तला । एत्थ दाव विहिणा दंसिदं पहुत्तणं । अवरं दे कधइस्सं । राजा । श्रोतव्यमिदानीं संछत्तम् । शकुन्तला। णं एकदिअसं वेदसलदामण्डवे णलिर्णीवत्तभाअणगदं उदअं 12तुह हत्थे संणिहेिदं आसि । Doted b (Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Kalidasa%27s_Śakuntala.djvu/८५&oldid=83609" इत्यस्माद् प्रतिप्राप्तम्