भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५०

विकिस्रोतः तः

आदित्यपूजाविधिवर्णनम्

वासुदेव उवाच
अतः परं प्रवक्ष्यामि यथा पूज्यो दिवाकरः ।
स्थण्डिले यदुशार्दूल निबोधैकाग्रमानसः । । १
मण्डलैरष्टभिः कार्यं चक्रं कालात्मकं शुभम् ।
मध्ये पद्माकृतं चक्रमरैर्द्वादशभिर्युतम् । । २
तन्मध्ये कमलं प्रोक्तं पत्राष्टकसमन्वितम् ।
सर्वात्मा सकलो देवः खषोल्कः किरणोज्ज्वलः । । ३
पूजनीयः सदा मध्ये सहस्रकिरणायुधः ।
प्रणवेन महाबाहो चतुर्बाहुसमन्वितः । ।४
अरुणं१ पूजयेत्प्राज्ञः सदा देवाग्रजं२ शुभम् ।
दक्षिणे पूजयेद्देवीं निक्षुभां भास्करस्य तु । । ५
रेवतं दक्षिणे पार्श्वे उत्तरे पिङ्गलं सदा ।
संज्ञां च यदुशार्दूल श्रेयसे सततं बुधः । । ६
आग्नेय्यां लेखकं वीर नैर्ऋत्यामश्विनौ तथा ।
वायव्यां पूजयेद्देवं मनुं वैवस्वतं विभुम् । । ७
ऐशान्यां पूजयेद्देवीं यमुनां लोकपावनीम् ।
द्वितीयावरणे वीर पूर्वतः पूजयेद्वियत् । । ८
दक्षिणे च ततो देवीं पश्चिमे गरुडं तथा ।
उत्तरे नागराजानं पुत्रमैरावतं शुभम् । । ९
आग्नेय्यां पूजयेद्धेलिं प्रहेलिं नैर्ऋते तथा ।
वायव्यामुर्वशीं देवीमीशाने विनतां तथा । । 1.150.१०
तृतीयावरणे पूर्वे पूजयेद्गुरुमादरात् ।
पश्चिमे त्वर्कपुत्रं तु उत्तरे धिषणं तथा । । ११
ऐशाने शशिपुत्रं तु सोममाग्नेयमण्डले ।
पूजयेद्दक्षिणे कोणे नैर्ऋते राहुमादरात् । । १२
वायव्ये विकचं वीर पूजयेत्सततं बुधः ।
चतुर्थावरणे देवं पूजयेल्लेखमादरात् । । १३
आग्नेये शाण्डिलीपुत्रं दक्षिणे दक्षिणाधिपम् ।
विरूपाक्षं नैर्ऋते देवं जलेशं पश्चिमे तथा । । १४
वायुपुत्रं च वायव्यां सततं पूजयेन्नरः ।
ईशाने देवमीशानं पूजयेत्सततं बुधः । । १५
उत्तरे यक्षराजानां कुबेरं पूजयेद्बुधः ।
पञ्चमे पूजयेद्वीर सदा स्वावरणे द्विजाः । । १६
पूर्वतः परमां देवीं महाश्वेतां महामतिः ।
श्रियमृद्धिं विभूतिं च धृतिं चैवोन्नतिं तथा । । १७
पृथिवीं यदुशार्दूल महाकीर्तिं तथैव च ।
इन्द्रं विष्णुं चार्यमणं भगं पर्जन्यमेव च । । १८
विवस्वन्तं तथार्कं च त्वष्टारं किरणोज्ज्वलम् ।
पूजयेद्वरुणं षष्ठे चैवमेतान्दिवाकरान् । । १९
शिरो नेत्रे तथा वर्म अस्त्रं च यदुसत्तम ।
अरुणं सरथं वीर सप्तमे पूजयेद्बुधः । । 1.150.२०
तथाश्वान्यदुशार्दूल सदा चावरणे बुधः ।
यक्षरक्षांसि गन्धर्वान्मासान्पक्षानहानि तु । । २१
संवत्सरं तथा पुत्र ह्येतान्संपूजयेत्पुरा ।
य एवं पूजयेद्देवं भास्करं सततं नरः । ।
स गच्छेत्परमं स्थानं यत्र गत्वा न शोचति । । २२
( ॐ खषोल्काय नमः)
मूलमन्त्राक्षराणीह चाङ्गानि परिचक्षते ।
अनेन विधिना यस्तु पूजयेत्सततं रविम् । । २३
नित्यमुभयसप्तम्यां स गच्छेत्परमं पदम् ।
इत्युक्त्वा भगवान्देवो जगामाशु गृहं रविः । । २४

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने आदित्यपूजाविधिवर्णनं नाम पञ्चाशदधिकशततमोऽध्यायः । १५० ।