पृष्ठम्:लघुभास्करीयम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमोऽध्यायः अष्टावष्टादश दिशो मनवोऽक*ि द्वयोर्घनः । द्वाविंशतिश्च विश्वे च नव शक्रास्त्रयोदश ।। १ ।। विश्वे विंशतिरेकोना४ द्वादशाक दिनानि च' । दिशो रसाश्च विश्वे च विश्वे सूर्या धृतिस्तथा । ॥ २ ॥ रुद्राः सूर्यास्त्रिसप्ताथ शैलेन्दुतिथयस्तथा । पूर्वपूर्वयुता' ज्ञेया योगभागा यथोदिताः ।। ३ ।। आप्यवैष्णवमूलानां* पित्र्यवासवयोरपि* । त्रिशल्लिप्ता: संयाम्यानां क्षेप्या वैश्वस्य १० शेषत: ।। ४ ।। योगभागसमः सर्वः संयुक्तो** लक्ष्यते ग्रहः । अधिकोनकलाकालविज्ञानं चानुपातत ।। ५ ।। उदग्दिशोऽर्कभूतानि** याम्ये पञ्च दिशो* भवाः** । उदग्रसास्तथा व्योम दक्षिणे मुनयोऽम्बरम् ।। ६ ।। उदगकर्कास्तथा विश्वे दक्षिणे मुनयोऽश्विनौ । सौम्ये रसकृतिः सैका याम्ये साधस्तथाग्नयः*** ।। ७ ।। अब्धयो वसवः सार्धाः सप्तशैलास्ततः परम् । उदक् त्रिंशत् कृतिः षण्णां याम्ये लिप्तोस्त्रिषटकका ।। ८ ।। उदगकश्च विश्वै च द्विरभ्यस्ता नभस्तथा । विक्षेपांशाः क्रमाद् दृष्टाः पण्डितैर्वाजिभादितः ।। ६ ।। यावत्या' यद्दिशाक्षिप्त्या*७ यावांस्तारासमागमः१८ ।। तावत्या' तद्दिशाक्षिप्त्या* तावानिन्दुः समो** भवेत् ॥१०॥

  • Missing from D. * दैिशो: A; दिशा P. 3 मनवोक्ता A. ४विंशतिर

कॉना B. ५०शाकर्कास्त्रिपञ्चकाः A, C. * ०तिथयः क्रमात् A, G. ७ पूर्वभागयुता A.

  • *वैणवमू० B . * विश्ववासव० A. १ • विश्वस्य A. ११ सम्यक्तौ A. १ * उदग्दि

गर्कभूतानि A, B. १३ याम्येऽपदिशो P. १४ द्भवाः B, C. १५ सार्ध तथाग्नयः A;

  • थानय: B. १६ यावन्त्या A. १ ७ यद्दिशाप्त्या A. १०८ १०समागमे B. १९ * तावन्त्या A.
  • तद्दिशाक्षिप्या A . * *निन्दुसमो A .