पृष्ठम्:लघुभास्करीयम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[लघुभास्करीये अष्टिर्दशगुणा लिप्ता विक्षेपस्य यदोत्तरे' । निरुणद्धि तदा* व्यक्तं कृत्तिकातारकां शशी ।। ११ ।। उत्तरां परमां क्षिप्ति गत्वा शिशिरदीधितिः । आवृणोति स्वबिम्बेन मघामध्यस्थतारकाम्' ।। १२ ।। आरोहति शशी षष्टया प्राजेशशकटं " स्फुटम् । अष्टिवर्गेण याम्यायां योगतारा विलिख्यते ॥१३॥ याम्यगं पञ्चहीनेन शतेन त्वाष्ट्रतारकम् । मैत्रं शतेन साधेन द्विशत्या' शक्रतारकाम्' ।। १४ ।। सप्ताशीत्या शशी हन्ति तारां सौम्यविशाखयोः* । याम्यगो दक्षिणाशास्थो" ३ व्यक्तं* शतभिषग्जिनैः*४ ॥ १५॥ पुष्यं पौष्णं च पातस्थो निरुणद्धि निशाकरः । यष्टियुक्तकलाक्षिप्त्या " भेदः स्याद् ग्रहधिष्ण्ययोः ।। १६ ।। शेषौ मण्डलजौ१ ६ यमक्षितिजयोः संयूक्तविश्लेषिता वन्यान्याहृतावग्रहा च पददौ' ७ रूपेण संयोजितौ । एवं** साधु विचिन्त्य वर्गविधिना द्वित्रिक्रमाद्वत्सरं संगण्या* द्युगणार्कजक्षितिसुताः* कालेन कालोद्भवाः॥ १७ ॥ लिप्ताशेषः कुजस्य द्विकधनगुणितो* मूलदो रूपयुक्तः सप्ताभ्यस्तः सरूपः पुनरपि पददो**वर्गरराशिः स एव । इत्थं शेषं विचिन्त्य क्षितिजदिनगणौ २४ वेत्ति यो वर्षपूगैः स स्यादम्भोधिकाञ्च्यां गणितपटधियामग्रगामी धरायाम् ।। -॥ १ यदोत्तरम् . ३ यदा A; तथा B. A ॐ व्यक्ति A . C. ४ मखामध्य° ५ प्तांजेशशकटं B. . ७ याम्यग: A; याम्याः B. ८ त्वाष्टितार° A; ६ अष्टवर्गेण A, P “तारकम् . P * . * शक्रदैवतम्A; शाक्रसुप्रभाम् B; शक्रदेवताः । . विंशत्या A, C, P ११ तारकां तु विशाख० P. १२ °णाशास्थौ A . १३ व्यक्तां A. १४ शाखाभिषज्जनै: A. १६ मण्डलजो १५ दृष्टियुक्त्याकला० A; दृष्टियुक्त• C, P. A. १७ पटदौ 13

  • ८ इत्थं A, C. १* "माद्वासरैः P. * संगुण्या B, P. * द्विगुणा" B; द्विगुणार्कजक्षितिसुतं

P. २३ द्विघन• B. ३3 पुनरखिलपदो B. २४ ०नगणो B; •नगणान् (C .