भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १२८

विकिस्रोतः तः

साम्बस्तववर्णनम्

सुमन्तुरुवाच
अस्तावीच्च तत साम्बः कृशो धमनिसन्ततः ।
राजन्नामसहस्रेण सहस्रांशुं दिवाकरम् । । १
खिद्यमानं ततो दृष्ट्वा सूर्यः कृष्णात्मजं तदा ।
स्वप्नेऽस्मै दर्शनं दत्त्वा पुनर्वचनमब्रवीत् । । २
श्रीसूर्य उवाच
साम्ब साम्ब महावाहो शृणु जाम्बवतीसुत ।
अलं नामसहस्रेण पठ चेमं शुभं स्तवम् । । ३
यानि गुह्यानि नामानि पवित्राणि शुभानि च ।
तानि ते कीर्तियिष्यामि प्रयत्नादवधारय । ४
वैकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ।
लोकप्रकाशकः श्रीमांल्लोकचक्षुर्ग्रहेश्वरः । ५
लोकसाक्षी त्रिलोकेशः कर्ता हर्ता तमिस्रहा ।
तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः । ६
गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ।
एकर्विशतिरित्येष स्तव इष्टस्सदा मम । । ७
शरीरारोग्यदश्चैव धनवृद्धियशस्करः ।
स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः । ८
य एतेन महाबाहो द्वे सन्ध्येऽस्तमनोदये ।
स्तौति मां प्रणतो भूत्वा सर्वपापैः प्रमुच्यते ।। ९
मानसं वाचिकं वापि कायिकं यच्च दुष्कृतम् ।
एकजाप्येन तत्सर्वं प्रणश्यति ममाग्रतः । 1.128.१०
एष जप्यश्च होमश्च सन्ध्योपासनमेव च ।
बलिमन्त्रोऽर्घ्यमन्त्रोऽथ धूपमन्त्रस्तथैव च । ।११
अन्नप्रदाने स्नाने च प्रणिपाते प्रदक्षिणे ।
पूजितोऽयं महामन्त्रः सर्वपापहरः शुभः । । १२
एवमुक्त्वा स भगवान्भास्करो जगतां पतिः ।
आमन्त्र्य कृष्णतनयं तत्रैवान्तर्हितोऽभवत् । । १३
साम्बोऽपि स्तवराजेन स्तुत्वा सप्ताश्ववाहनम् ।
प्रीतात्मा नीरुजः श्रीमांस्तस्माद्रोगाद्विमुक्तवान् । । १४

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बस्तववर्णनं नामाष्टाविंशत्यधिकशततमोऽध्यायः । १२८ ।