पृष्ठम्:न्यायमकरन्दः.djvu/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वावधारणम । मू०-अतः समीहितसाधनतारिक्तमेव कार्यबुद्धयालम्बनं, नापि फलमेवाऽस्या आलम्बनमिति युक्तं, तत्साधनेऽप्य स्या श्चन्दनपङ्कस्पर्शदौ वहुलमुपलम्भात, नाप्यभिलाष गोचरताकार्यधीपदं, सुधाकरमण्डले व्यभिचारात् तस्मादेकैकव्यभिचारेपि फलतत्साधनयोरनुवर्त्तमा नं तदतिरेकिणमेव कञ्चनाकारं गोचरयति गोबुद्विरिव कालाक्ष्यादिष्वनुगता तदतिरेकणं गोत्वाकारमिति यु

सचायमाकारः कार्यपद्वेदनीयः कृतिप्रधानता कृत्यु द्देश्यता चेति गीयते, तद्गोचरा चेयं बुद्धिर्मनोमात्र प्रभवा स्तनपानादिस्वप्रवृत्तिसंतताविति मानसवेदनीयं प्राधान्यं प्रवृतिहेतुरितिगीयत इति, । टी०-*नापि' इति, । फलसाधनयोरनुगनाभिलाषगोचरत्वमेव कार्यबुद्धिविषयः स्यादित्यत आह-* नाप्यभिलाष इति, । उपसंहरति-“ तस्माद्, इति,। भवतु नाम तथापि कार्यसिद्धिः कथमित्यत आह -* सचवा यम् ?” इति। प्रमाणमपि तत्र -“ तद्भो , । न दुर्वचनमित्याह चरा ?” इति,। ममेदं कार्यमितीच्छाया एवमनुभूयमानत्वादतिरि क्तबुद्धिसद्भावे मानाभावान्न तद्विषयतया कार्यसिद्धिरिति दु