पृष्ठम्:न्यायमकरन्दः.djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ न्यायमकरन्दे मू०-नापि फलसाधनताप्रतीतिः प्रवर्तिका, भूतादौ व्य भिचाराद्, नो खल्वधिगतेपि तृप्तिसाधने भोजनादा वतीते वर्तमाने वा प्रवृत्तिः, नापि भविष्यति, सामुद्र विदाख्याते प्रवृत्त्यनुपलम्भाद्, । रागस्तु यद्यपि प्रवर्तकस्तथापि न शब्दार्थः, स ख लूत्पन्नः प्रवर्तको न प्रतीतः, केवलव्यतिरेकानुपपत्तेः,। प्रतीत्यपेक्षायामपि तस्य मानसावसेयत्वेनान्यल भ्यत्वान्न शब्दगोचरता, ॥ तस्माच् छब्दार्थीभूतप्रवर्तकनिरूपणे कार्यमेव न्य रूपन्निरूपकाः, प्रैषादिष्वपि कार्यमेवानुवर्तमानं प्रवृ टी०-इष्टसाधनतापक्ष निराकरोति -“नापि ” इति । भूतादावि त्यादिशब्देन वर्तमानमभिप्रेतम्, अस्तु तनागतमिष्टसाधनं प्रव तैकमित्याह- * नापि ?” इति, । सामुद्रविदाख्याते=भावि नि राज्यादौ रागपक्षं िनराकरोति–“ रागस्तु ” इति । कुत इत्यत , आह–* सखलु ?” इति, । सति रागे तत्प्रतीत्यभावेनाऽप्रवृत्य अङ्गीकृत्यापि दूषयति-* प्रतीत्यपेक्षायाम् ?” . इति, । प्र भाकरः परिशेषादिदं सिद्धमुपसंहरति -“ तस्माद् ?” इति, ।