पृष्ठम्:न्यायमकरन्दः.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८३ मू०-नचाभिधेयस्य प्रवर्तकताध्यवसानं, समधिगतप्रवर्त कभावस्यैव शाब्दव्यवहारे शब्दाभिधेयतया प्रवर्तक एतेनाभिधाव्यापार एवाभिधेयतया प्रवर्तक इत्यिप पराकृत, ॥ किंच स्वव्यापारं बुवन्तो लिङ्ङादयो व्यापारान्तरेण बुवन्त्याहोस्वित्तेनैव व्यापारेण,न तावद् व्यापारान्तरेणा नवस्थापातात्, नापि तेनैव विषयविषयिणोरैक्यानुपपत्तेः नो खल्वङ्गुल्यैवाङ्गुली स्पृश्यते, यथोक्तम् * अङ्गु ल्यग्रं स्वमात्मानं नात्मना स्प्रष्टुमर्हति, इति, नचाभि धाव्यापारो नाम प्रमाणिकः, । नन्वर्थधीप्रसवान्यथानुपपत्यैवायं कल्प्यमानः कथ मप्रामाणिकः, तदयुक्तं, तथासत्यन्यलभ्यतया शब्द्गो टी०-ति-* नच ?” इति, ।.स्वप्रवृत्तौ तस्यापि प्रवक्तकतानवग मात्परप्रवृत्तावपि तस्याभिधेयतया न प्रवृत्तिहेतुत्वमित्यर्थः, । उक्त दूषणमभिधाय लिङडादिशब्दाभिधेयपक्षेप्यतिदिशाति

  • एतेन ?’ इतेि. । द्वितीयं पक्ष दूषयति-“ नापि ?” इति,

कर्मकरणविरोधादित्यर्थः, । अर्थापत्तिसम्भवात्कथमप्रामाणिकत्वमिति शङ्कते-' ननु ?’ इति, । भवत्वन्यलभ्यत्वं तथापि शब्दार्थता किं न भवेदित्यत आ