पृष्ठम्:न्यायमकरन्दः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० मू०–भिचारीत्यविवक्षित्वा काय्र्यान्वयं परस्परपदार्थौन्व यविवक्षयापि लक्षणया लोकः शब्दं प्रयुङ्ग इति प्रथमाव सितौत्सर्गिककार्यपरतानुसारेण कल्प्यते, एतेन समभिव्याहारादिना व्युत्पत्तिरित्यपि परास्तं तादृश्या व्युत्पत्तेः व्यवहारानवन्धनव्युत्पत्त्युत्तरकाल तया कथं तदानुगुण्येनैव सम्भवाद् । चवन एवं च वेदान्तानामपि आत्मा ज्ञातव्य इत्यपु टी०-इति, । ‘देवदत्त गामभ्याज'इत्यत्र देवदत्तादिपदानां परस्परान्व यस्य काय्र्यान्वयेनाव्यभिचारित्वातू-पुत्रस्ते जात इत्यत्रापि परस्प रान्वयस्तं पश्येति कायत्वयं लक्षयति द्वारमित्यत्र संब्रियतामिति सिद्धप्रयोगस्य परस्परान्वयत्वमेव किं न स्यादित्यत आह--

  • प्रथमावगत ” इति ।

प्रसिद्धपदसमभिव्याहारादपि व्युत्पत्तिरिति यदुक्त तद्विघट यति–* एतेन ?” इति, । * तादृश्या ?” इति, तादृश्याः= प्रसिद्धपदसमभिव्याहारनिबन्धनाया देवदत्तादिपदानां काय्र्यपर त्वावगमोत्तरकालत्तया समभिव्याहारव्युत्पत्तेः वर्तमानापदेशेपि यः पचति तमानयेति कार्यपरत्वमेव निश्चीयत इत्यर्थः । भवतु लोके कार्यपरत्वं तथापि न तद्वेदान्तानां ‘सत्यं ज्ञानम’ इ त्यादिषु लिङ्ङादेरश्रवणादित्यत आह-“एवंच” इति, । आत्मा इज्ञातव्य इति विहितज्ञानस्य फलाकाक्षायाम -“ एतावदुरे खल्व