पृष्ठम्:न्यायमकरन्दः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-तथा सति नात्मनः कर्मभावो गन्तृवद्, । यथा खलु गन्टगतया गत्या गन्टचत्रगन्तव्यनगररा धिकरणायामपि प्राप्तौ क्रियमाणायां न चैत्रस्य गन्तुः कर्मता, तथा च न स्वात्मनि वृत्तिविरोधो, नगरस्यैव टी०-मैत्यभिधाने कर्तय्यैतिव्याप्तिः, प्राझेरुभयनिष्टतया कर्तुरपि क्रि याफलशालित्वातू, तन्मा भूदित्युक्त-“परसमवेत' इति, । पर समवेतफलशालीत्युक्त तत्रैवातिव्याप्तिः, प्राझेरुभयनिष्टत्वाद्, अत उक्त-क्रियेति, । नन्वतिव्यापकमिददै लक्षणम् पर्णाश्रयपतन्तक्रिया फलविभागभाजोपि वृक्षस्यापादानत्वादू*, नायं दोषः-विभागस्य पतनक्रियाऽजन्यत्वादू, मूर्तद्रव्याभिघातकृतो हि विभाग इति ना तिव्याप्तिः, 1 । भवतु कमैवंविधं तथापि कथमात्मनस्तदभाव इति तत्राह- * तथा * इति,। सांत दृष्टान्तं पञ्धयति-- *** यथा खलु ?” इति,(आत्मनः स्फु रणं न परसमवेतक्रियाफलं ततो न कर्मत्वं यथा गन्तुश्चैत्रस्य स्वा श्रयगमनक्रियाफलनगरप्राप्तिमतोपि न कर्मत्वं तथात्रापीत्यर्थ ) ; कस्य तर्हि कर्मतेत्यत आह -= * नगरस्य इति, ।

  • वृचात्यर्ण पततौत्यत्र, ।

i के चित्तु चात्वर्थतावच्छेदकपरसमवेतक्रियाफलभागित्व कर्मत्व, तेन गमनस्य पू वैदशपरित्यागपुरस्सरीत्तरदश्सयोगानुकूलरूपव्यापारवेनोत्तरसयोगो धात्वर्थतावच्छे द क इति तदूभागौ ग्रामादि कर्म, पत्तनस्य त्वध संयीग फ़ल नतु विभाग , तेन तद् भागिनीप्रादानख न कर्मत्वमित्याहु , । नग्वेवमतिव्याप्त्यभावपि * श्रात्मान जानामि ' इत्यवात्मन कर्मभिद्रवत्वाभावेन पर त्वाभावाद्व्याधिर्दूवारा नच तत्रायुपाधिभेदात्परत्वं, कत्वादुपहितस्यात्मन कर्मत्व) केवलस्य च तद्भिन्नस्थ कळत्वमित्यङ्गौकाराद् इति वाच्य' निरुप्राधिमात्मानं जानतीऽध्वा त्मविदो ज्ञानस्यात्भकर्मकत्वाभावाप्रातात्, तच केवल एवात्मा ज्ञाता ज्ञेयधत्वभ्युपगमाद्, इति चेत्र केवलस्य ज्ञाटत्वादासम्भकेन तचाप्युपाधिसत्वर्गस्यावश्यमभ्युपगमनीयत्वेनीपाधि भेदमाद्वाय परत्वस्य सृवचत्वादिति दिक् । + () एतचिन्हान्सर्वं तौ पाठ टिप्पणाद् मतिस' इति टिप्पणम्' इतीव लेखा ।