पृष्ठम्:न्यायमकरन्दः.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ मू०-तथाहि शुक्तिकेदन्तासंसर्गवत तत्तासंसर्गस्याप्य हुनुपलम्भान्न विरुद्ध: प्राचीनोऽनुभवः, कैचितुपरमार्थसत्त्वं ब्रह्मणो, मायोपाधिकमर्थक्रि ी०-पूर्वानुभवविरोधं तावत्परिहरति-* तथाहेि ?” इति, । इद् ल्तया प्रतीयमानमपि रजतं- वस्तुतोऽनिदम्भूतमेव देशान्तरे सदि त्यन्यथाख्यातिस्वीकारे यथा नानुभवविरोधः अधिष्ठानेनदन्तासंस स्य चालीकस्य प्रतीयमानत्वादिदन्ताद्वयस्याभावाद्, एवमस्मल्म तेष्यधिष्ठानसत्तासंसर्गप्यलीक एवावभासते तेन् नानुभवावेि रोध इत्यर्थः, ॥ अपरोक्षतयावभासमानत्वादत्यन्तासत्वे च तदनुपपत्तेर्वाध्य= त्वाञ्च सत्ताऽनुपपत्तेरिदन्तासंसर्गेप्यनिर्वचनीय इति मन्तव्यम, । ननु सत्तान्तरमेवावभासत इति तत्राह -* अन्यस्याश्च इति, । तत्र प्रतीतरजतस्य देशान्तरे सत्ताया निषेधादिदं शुक्तिस त्वमिदं च रजतसत्त्वमिति सत्वान्तरस्याप्रतीतिरित्यर्थः, ॥ विवरणाचार्यमतेन पूर्वानुभवविरोधं परिहरति-“केचित्तु इति, मायोपाधिकस्य स्वरूपं दर्शयति -* अर्थक्रियासाम

  • यथा अपुरीबर्तिनोऽपि २जतस्य पुरीवत्थैधिष्टानारी प्रात्पुरोवर्तित्वप्रतिभासस्था.

सद्दिलचणरजतस्य सदधिण्ठाने समारोपितत्वात् सद्बुड्विीव्यत्व न पुन सञ्वादिति भाव ननु शुक्तिगतदन्ताया इव तदूगतसत्ताया रजते अतौत्यभ्यु, प्रगमेऽन्यथा स्यात्याप्रतिस त्या भइ सदिद् रजतमिति प्रातौतिक सच्वमनुभूयते, पारमार्थिकव्यावहारिकसद्वैल चुः एख चानिर्वचनीयत्वमभ्युपेयत इति नान्यथाख्यात्यापत्तिरित्याशयेनाङ्क “केचिचु” इति,