पृष्ठम्:न्यायमकरन्दः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०९ मू०--तथाच “शब्दज्ञानानुपाती वस्तुश्शून्या विकल्प' इति तद्विदः । प्रकाशगावरभावाप नायमपराक्षप्रातभासगाचवरः, यथोक्त–“नहि नरि शृङ्गं भाति गवीव'इति । यदाप-अस्ततश्चद् इत्यादयामाहत, तदप्यशाभन्न, न खलु नेदं रजतमित्यपि निरुपाख्यगोचरं प्रत्ययमा टी०-अनाद्यविद्याविनिर्मितं च तद्लीकाकारविकल्पविज्ञानं च इति ‘अनाद्यविद्याविनिर्मितालीकाकारविकल्पविज्ञानं, तदुदयमन्तरे णेति यावद् । ननु विकल्पस्यापि तद्विषयत्वे तुल्यो दोष इत्याशङ्क विकल्पल क्षणपरै पातञ्जलं सूत्रं पठति- * तथाच ” इति, वस्त्वनवगाही विकल्पो न पुनर्वस्त्बवगाहीत्यर्थ असन्न प्रातभासत इत्यत्रासतः प्रतिभासाभावेऽपार्थकनिग्रहः । प्रयुक्तपदानां संभूयार्थप्रत्ययजनकत्वात्-प्रतिभासे च घात इत्याशङ्कय प्रकारान्तरमाह-* प्रकाशगोचर ' इति । वाधानुभवस्यापि निरुपाख्यगोचरत्वानङ्गीकारान्न तेन रज तस्यासत्त्वसिद्धिरित्याह- “ नखलु ' इति । तर्हिकथमभ्यु

  • शब्दप्रयीगश्रवणमात्रजन्योऽभिधेयवस्त्वनबगाहौ प्रमाधमविलक्षणश्चित्तद्वनिविशेषी

अचापार्थकपदैन वाच्यार्थशून्यत्व' विवचितार्थबोधाजनकत्वरुप वा निरर्थकत्व विवक्षित, नन्वसत्र प्रकाश्त इत्यत्रासत्पदस्य बीधकत्वाभावेपि पदान्तराणा बोधकत्वात् कथमपार्थकतेति शङ्कायामाह “प्रयुक्तपदाना सभूयाथेप्रतप्रयजनकत्वादू’ इति , ।